Book 13 Chapter 15
1upamanyur uvāca
1etān sahasraśaś cānyān samanudhyātavān haraḥ
kasmāt prasādaṃ bhagavān na kuryāt tava mādhava
2tvādṛśena hi devānāṃ ślāghanīyaḥ samāgamaḥ
brahmaṇyenānṛśaṃsena śraddadhānena cāpy uta
japyaṃ ca te pradāsyāmi yena drakṣyasi śaṃkaram
3kṛṣṇa uvāca
3abruvaṃ tam ahaṃ brahmaṃs tvatprasādān mahāmune
drakṣye ditijasaṃghānāṃ mardanaṃ tridaśeśvaram
4dine 'ṣṭame ca vipreṇa dīkṣito 'haṃ yathāvidhi
daṇḍī muṇḍī kuśī cīrī ghṛtākto mekhalī tathā
5māsam ekaṃ phalāhāro dvitīyaṃ salilāśanaḥ
tṛtīyaṃ ca caturthaṃ ca pañcamaṃ cānilāśanaḥ
6ekapādena tiṣṭhaṃś ca ūrdhvabāhur atandritaḥ
tejaḥ sūryasahasrasya apaśyaṃ divi bhārata
7tasya madhyagataṃ cāpi tejasaḥ pāṇḍunandana
indrāyudhapinaddhāṅgaṃ vidyunmālāgavākṣakam
nīlaśailacayaprakhyaṃ balākābhūṣitaṃ ghanam
8tam āsthitaś ca bhagavān devyā saha mahādyutiḥ
tapasā tejasā kāntyā dīptayā saha bhāryayā
9rarāja bhagavāṃs tatra devyā saha maheśvaraḥ
somena sahitaḥ sūryo yathā meghasthitas tathā
10saṃhṛṣṭaromā kaunteya vismayotphullalocanaḥ
apaśyaṃ devasaṃghānāṃ gatim ārtiharaṃ haram
11kirīṭinaṃ gadinaṃ śūlapāṇiṃ; vyāghrājinaṃ jaṭilaṃ daṇḍapāṇim
pinākinaṃ vajriṇaṃ tīkṣṇadaṃṣṭraṃ; śubhāṅgadaṃ vyālayajñopavītam
12divyāṃ mālām urasānekavarṇāṃ; samudvahantaṃ gulphadeśāvalambām
candraṃ yathā pariviṣṭaṃ sasaṃdhyaṃ; varṣātyaye tadvad apaśyam enam
13pramathānāṃ gaṇaiś caiva samantāt parivāritam
śaradīva suduṣprekṣyaṃ pariviṣṭaṃ divākaram
14ekādaśa tathā cainaṃ rudrāṇāṃ vṛṣavāhanam
astuvan niyatātmānaḥ karmabhiḥ śubhakarmiṇam
15ādityā vasavaḥ sādhyā viśvedevās tathāśvinau
viśvābhiḥ stutibhir devaṃ viśvadevaṃ samastuvan
16śatakratuś ca bhagavān viṣṇuś cāditinandanau
brahmā rathantaraṃ sāma īrayanti bhavāntike
17yogīśvarāḥ subahavo yogadaṃ pitaraṃ gurum
brahmarṣayaś ca sasutās tathā devarṣayaś ca vai
18pṛthivī cāntarikṣaṃ ca nakṣatrāṇi grahās tathā
māsārdhamāsā ṛtavo rātryaḥ saṃvatsarāḥ kṣaṇāḥ
19muhūrtāś ca nimeṣāś ca tathaiva yugaparyayāḥ
divyā rājan namasyanti vidyāḥ sarvā diśas tathā
20sanatkumāro vedāś ca itihāsās tathaiva ca
marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ
21manavaḥ saptasomaś ca atharvā sabṛhaspatiḥ
bhṛgur dakṣaḥ kaśyapaś ca vasiṣṭhaḥ kāśya eva ca
22chandāṃsi dīkṣā yajñāś ca dakṣiṇāḥ pāvako haviḥ
yajñopagāni dravyāṇi mūrtimanti yudhiṣṭhira
23prajānāṃ patayaḥ sarve saritaḥ pannagā nagāḥ
devānāṃ mātaraḥ sarvā devapatnyaḥ sakanyakāḥ
24sahasrāṇi munīnāṃ ca ayutāny arbudāni ca
namasyanti prabhuṃ śāntaṃ parvatāḥ sāgarā diśaḥ
25gandharvāpsarasaś caiva gītavāditrakovidāḥ
divyatānena gāyantaḥ stuvanti bhavam adbhutam
vidyādharā dānavāś ca guhyakā rākṣasās tathā
26sarvāṇi caiva bhūtāni sthāvarāṇi carāṇi ca
namasyanti mahārāja vāṅmanaḥkarmabhir vibhum
purastād viṣṭhitaḥ śarvo mamāsīt tridaśeśvaraḥ
27purastād viṣṭhitaṃ dṛṣṭvā mameśānaṃ ca bhārata
saprajāpatiśakrāntaṃ jagan mām abhyudaikṣata
28īkṣituṃ ca mahādevaṃ na me śaktir abhūt tadā
tato mām abravīd devaḥ paśya kṛṣṇa vadasva ca
29śirasā vandite deve devī prītā umābhavat
tato 'ham astuvaṃ sthāṇuṃ stutaṃ brahmādibhiḥ suraiḥ
30namo 'stu te śāśvata sarvayone; brahmādhipaṃ tvām ṛṣayo vadanti
tapaś ca sattvaṃ ca rajas tamaś ca; tvām eva satyaṃ ca vadanti santaḥ
31tvaṃ vai brahmā ca rudraś ca varuṇo 'gnir manur bhavaḥ
dhātā tvaṣṭā vidhātā ca tvaṃ prabhuḥ sarvatomukhaḥ
32tvatto jātāni bhūtāni sthāvarāṇi carāṇi ca
tvam ādiḥ sarvabhūtānāṃ saṃhāraś ca tvam eva hi
33ye cendriyārthāś ca manaś ca kṛtsnaṃ; ye vāyavaḥ sapta tathaiva cāgniḥ
ye vā divisthā devatāś cāpi puṃsāṃ; tasmāt paraṃ tvām ṛṣayo vadanti
34vedā yajñāś ca somaś ca dakṣiṇā pāvako haviḥ
yajñopagaṃ ca yat kiṃ cid bhagavāṃs tad asaṃśayam
35iṣṭaṃ dattam adhītaṃ ca vratāni niyamāś ca ye
hrīḥ kīrtiḥ śrīr dyutis tuṣṭiḥ siddhiś caiva tvadarpaṇā
36kāmaḥ krodho bhayaṃ lobho madaḥ stambho 'tha matsaraḥ
ādhayo vyādhayaś caiva bhagavaṃs tanayās tava
37kṛtir vikāraḥ pralayaḥ pradhānaṃ prabhavo 'vyayaḥ
manasaḥ paramā yoniḥ svabhāvaś cāpi śāśvataḥ
avyaktaḥ pāvana vibho sahasrāṃśo hiraṇmayaḥ
38ādir guṇānāṃ sarveṣāṃ bhavān vai jīvanāśrayaḥ
mahān ātmā matir brahmā viśvaḥ śaṃbhuḥ svayaṃbhuvaḥ
39buddhiḥ prajñopalabdhiś ca saṃvit khyātir dhṛtiḥ smṛtiḥ
paryāyavācakaiḥ śabdair mahān ātmā vibhāvyase
40tvāṃ buddhvā brāhmaṇo vidvān na pramohaṃ nigacchati
hṛdayaṃ sarvabhūtānāṃ kṣetrajñas tvam ṛṣiṣṭutaḥ
41sarvataḥpāṇipādas tvaṃ sarvatokṣiśiromukhaḥ
sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhasi
42phalaṃ tvam asi tigmāṃśo nimeṣādiṣu karmasu
tvaṃ vai prabhārciḥ puruṣaḥ sarvasya hṛdi saṃsthitaḥ
aṇimā laghimā prāptir īśāno jyotir avyayaḥ
43tvayi buddhir matir lokāḥ prapannāḥ saṃśritāś ca ye
dhyānino nityayogāś ca satyasaṃdhā jitendriyāḥ
44yas tvāṃ dhruvaṃ vedayate guhāśayaṃ; prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam
hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ; sa buddhimān buddhim atītya tiṣṭhati
45viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ tvāṃ ca mūrtitaḥ
pradhānavidhiyogasthas tvām eva viśate budhaḥ
46evam ukte mayā pārtha bhave cārtivināśane
carācaraṃ jagat sarvaṃ siṃhanādam athākarot
47saviprasaṃghāś ca surāsurāś ca; nāgāḥ piśācāḥ pitaro vayāṃsi
rakṣogaṇā bhūtagaṇāś ca sarve; maharṣayaś caiva tathā praṇemuḥ
48mama mūrdhni ca divyānāṃ kusumānāṃ sugandhinām
rāśayo nipatanti sma vāyuś ca susukho vavau
49nirīkṣya bhagavān devīm umāṃ māṃ ca jagaddhitaḥ
śatakratuṃ cābhivīkṣya svayaṃ mām āha śaṃkaraḥ
50vidmaḥ kṛṣṇa parāṃ bhaktim asmāsu tava śatruhan
kriyatām ātmanaḥ śreyaḥ prītir hi paramā tvayi
51vṛṇīṣvāṣṭau varān kṛṣṇa dātāsmi tava sattama
brūhi yādavaśārdūla yān icchasi sudurlabhān