Book 13 Chapter 14
1yudhiṣṭhira uvāca
1pitāmaheśāya vibho nāmāny ācakṣva śaṃbhave
babhrave viśvamāyāya mahābhāgyaṃ ca tattvataḥ
2bhīṣma uvāca
2surāsuraguro deva viṣṇo tvaṃ vaktum arhasi
śivāya viśvarūpāya yan māṃ pṛcchad yudhiṣṭhiraḥ
3nāmnāṃ sahasraṃ devasya taṇḍinā brahmayoninā
niveditaṃ brahmaloke brahmaṇo yat purābhavat
4dvaipāyanaprabhṛtayas tathaiveme tapodhanāḥ
ṛṣayaḥ suvratā dāntāḥ śṛṇvantu gadatas tava
5dhruvāya nandine hotre goptre viśvasṛje 'gnaye
mahābhāgyaṃ vibho brūhi muṇḍine 'tha kapardine
6vāsudeva uvāca
6na gatiḥ karmaṇāṃ śakyā vettum īśasya tattvataḥ
7hiraṇyagarbhapramukhā devāḥ sendrā maharṣayaḥ
na vidur yasya nidhanam ādiṃ vā sūkṣmadarśinaḥ
sa kathaṃ naramātreṇa śakyo jñātuṃ satāṃ gatiḥ
8tasyāham asuraghnasya kāṃś cid bhagavato guṇān
bhavatāṃ kīrtayiṣyāmi vrateśāya yathātatham
9vaiśaṃpāyana uvāca
9evam uktvā tu bhagavān guṇāṃs tasya mahātmanaḥ
upaspṛśya śucir bhūtvā kathayām āsa dhīmataḥ
10vāsudeva uvāca
10śuśrūṣadhvaṃ brāhmaṇendrās tvaṃ ca tāta yudhiṣṭhira
tvaṃ cāpageya nāmāni niśāmaya jagatpateḥ
11yad avāptaṃ ca me pūrvaṃ sāmbahetoḥ suduṣkaram
yathā ca bhagavān dṛṣṭo mayā pūrvaṃ samādhinā
12śambare nihate pūrvaṃ raukmiṇeyena dhīmatā
atīte dvādaśe varṣe jāmbavaty abravīd dhi mām
13pradyumnacārudeṣṇādīn rukmiṇyā vīkṣya putrakān
putrārthinī mām upetya vākyam āha yudhiṣṭhira
14śūraṃ balavatāṃ śreṣṭhaṃ kāntarūpam akalmaṣam
ātmatulyaṃ mama sutaṃ prayacchācyuta māciram
15na hi te 'prāpyam astīha triṣu lokeṣu kiṃ cana
lokān sṛjes tvam aparān icchan yadukulodvaha
16tvayā dvādaśa varṣāṇi vāyubhūtena śuṣyatā
ārādhya paśubhartāraṃ rukmiṇyā janitāḥ sutāḥ
17cārudeṣṇaḥ sucāruś ca cāruveṣo yaśodharaḥ
cāruśravāś cāruyaśāḥ pradyumnaḥ śaṃbhur eva ca
18yathā te janitāḥ putrā rukmiṇyāś cāruvikramāḥ
tathā mamāpi tanayaṃ prayaccha balaśālinam
19ity evaṃ codito devyā tām avocaṃ sumadhyamām
anujānīhi māṃ rājñi kariṣye vacanaṃ tava
sā ca mām abravīd gaccha vijayāya śivāya ca
20brahmā śivaḥ kāśyapaś ca nadyo devā manonugāḥ
kṣetrauṣadhyo yajñavāhāc chandāṃsy ṛṣigaṇā dharā
21samudrā dakṣiṇā stobhā ṛkṣāṇi pitaro grahāḥ
devapatnyo devakanyā devamātara eva ca
22manvantarāṇi gāvaś ca candramāḥ savitā hariḥ
sāvitrī brahmavidyā ca ṛtavo vatsarāḥ kṣapāḥ
23kṣaṇā lavā muhūrtāś ca nimeṣā yugaparyayāḥ
rakṣantu sarvatra gataṃ tvāṃ yādava sukhāvaham
ariṣṭaṃ gaccha panthānam apramatto bhavānagha
24evaṃ kṛtasvastyayanas tayāhaṃ; tām abhyanujñāya kapīndraputrīm
pituḥ samīpe narasattamasya; mātuś ca rājñaś ca tathāhukasya
25tam artham āvedya yad abravīn māṃ; vidyādharendrasya sutā bhṛśārtā
tān abhyanujñāya tadātiduḥkhād; gadaṃ tathaivātibalaṃ ca rāmam
26prāpyānujñāṃ gurujanād ahaṃ tārkṣyam acintayam
so 'vahad dhimavantaṃ māṃ prāpya cainaṃ vyasarjayam
27tatrāham adbhutān bhāvān apaśyaṃ girisattame
kṣetraṃ ca tapasāṃ śreṣṭhaṃ paśyāmy āśramam uttamam
28divyaṃ vaiyāghrapadyasya upamanyor mahātmanaḥ
pūjitaṃ devagandharvair brāhmyā lakṣmyā samanvitam
29dhavakakubhakadambanārikelaiḥ; kurabakaketakajambupāṭalābhiḥ
vaṭavaruṇakavatsanābhabilvaiḥ; saralakapitthapriyālasālatālaiḥ
30badarīkundapunnāgair aśokāmrātimuktakaiḥ
bhallātakair madhūkaiś ca campakaiḥ panasais tathā
31vanyair bahuvidhair vṛkṣaiḥ phalapuṣpapradair yutam
puṣpagulmalatākīrṇaṃ kadalīṣaṇḍaśobhitam
32nānāśakunisaṃbhojyaiḥ phalair vṛkṣair alaṃkṛtam
yathāsthānavinikṣiptair bhūṣitaṃ vanarājibhiḥ
33ruruvāraṇaśārdūlasiṃhadvīpisamākulam
kuraṅgabarhiṇākīrṇaṃ mārjārabhujagāvṛtam
pūgaiś ca mṛgajātīnāṃ mahiṣarkṣaniṣevitam
34nānāpuṣparajomiśro gajadānādhivāsitaḥ
divyastrīgītabahulo māruto 'tra sukho vavau
35dhārāninādair vihagapraṇādaiḥ; śubhais tathā bṛṃhitaiḥ kuñjarāṇām
gītais tathā kiṃnarāṇām udāraiḥ; śubhaiḥ svanaiḥ sāmagānāṃ ca vīra
36acintyaṃ manasāpy anyaiḥ sarobhiḥ samalaṃkṛtam
viśālaiś cāgniśaraṇair bhūṣitaṃ kuśasaṃvṛtam
37vibhūṣitaṃ puṇyapavitratoyayā; sadā ca juṣṭaṃ nṛpa jahnukanyayā
mahātmabhir dharmabhṛtāṃ variṣṭhair; maharṣibhir bhūṣitam agnikalpaiḥ
38vāyvāhārair ambupair japyanityaiḥ; saṃprakṣālair yatibhir dhyānanityaiḥ
dhūmāśanair ūṣmapaiḥ kṣīrapaiś ca; vibhūṣitaṃ brāhmaṇendraiḥ samantāt
39gocāriṇo 'thāśmakuṭṭā dantolūkhalinas tathā
marīcipāḥ phenapāś ca tathaiva mṛgacāriṇaḥ
40suduḥkhān niyamāṃs tāṃs tān vahataḥ sutaponvitān
paśyann utphullanayanaḥ praveṣṭum upacakrame
41supūjitaṃ devagaṇair mahātmabhiḥ; śivādibhir bhārata puṇyakarmabhiḥ
rarāja tac cāśramamaṇḍalaṃ sadā; divīva rājan ravimaṇḍalaṃ yathā
42krīḍanti sarpair nakulā mṛgair vyāghrāś ca mitravat
prabhāvād dīptatapasaḥ saṃnikarṣaguṇānvitāḥ
43tatrāśramapade śreṣṭhe sarvabhūtamanorame
sevite dvijaśārdūlair vedavedāṅgapāragaiḥ
44nānāniyamavikhyātair ṛṣibhiś ca mahātmabhiḥ
praviśann eva cāpaśyaṃ jaṭācīradharaṃ prabhum
45tejasā tapasā caiva dīpyamānaṃ yathānalam
śiṣyamadhyagataṃ śāntaṃ yuvānaṃ brāhmaṇarṣabham
śirasā vandamānaṃ mām upamanyur abhāṣata
46svāgataṃ puṇḍarīkākṣa saphalāni tapāṃsi naḥ
yat pūjyaḥ pūjayasi no draṣṭavyo draṣṭum icchasi
47tam ahaṃ prāñjalir bhūtvā mṛgapakṣiṣv athāgniṣu
dharme ca śiṣyavarge ca samapṛccham anāmayam
48tato māṃ bhagavān āha sāmnā paramavalgunā
lapsyase tanayaṃ kṛṣṇa ātmatulyam asaṃśayam
49tapaḥ sumahad āsthāya toṣayeśānam īśvaram
iha devaḥ sapatnīkaḥ samākrīḍaty adhokṣaja
50ihaiva devatāśreṣṭhaṃ devāḥ sarṣigaṇāḥ purā
tapasā brahmacaryeṇa satyena ca damena ca
toṣayitvā śubhān kāmān prāpnuvaṃs te janārdana
51tejasāṃ tapasāṃ caiva nidhiḥ sa bhagavān iha
śubhāśubhānvitān bhāvān visṛjan saṃkṣipann api
āste devyā sahācintyo yaṃ prārthayasi śatruhan
52hiraṇyakaśipur yo 'bhūd dānavo merukampanaḥ
tena sarvāmaraiśvaryaṃ śarvāt prāptaṃ samārbudam
53tasyaiva putrapravaro mandaro nāma viśrutaḥ
mahādevavarāc chakraṃ varṣārbudam ayodhayat
54viṣṇoś cakraṃ ca tad ghoraṃ vajram ākhaṇḍalasya ca
śīrṇaṃ purābhavat tāta grahasyāṅgeṣu keśava
55ardyamānāś ca vibudhā graheṇa subalīyasā
śivadattavarāñ jaghnur asurendrān surā bhṛśam
56tuṣṭo vidyutprabhasyāpi trilokeśvaratām adāt
śataṃ varṣasahasrāṇāṃ sarvalokeśvaro 'bhavat
mamaivānucaro nityaṃ bhavitāsīti cābravīt
57tathā putrasahasrāṇām ayutaṃ ca dadau prabhuḥ
kuśadvīpaṃ ca sa dadau rājyena bhagavān ajaḥ
58tathā śatamukho nāma dhātrā sṛṣṭo mahāsuraḥ
yena varṣaśataṃ sāgram ātmamāṃsair huto 'nalaḥ
taṃ prāha bhagavāṃs tuṣṭaḥ kiṃ karomīti śaṃkaraḥ
59taṃ vai śatamukhaḥ prāha yogo bhavatu me 'dbhutaḥ
balaṃ ca daivataśreṣṭha śāśvataṃ saṃprayaccha me
60svāyaṃbhuvaḥ kratuś cāpi putrārtham abhavat purā
āviśya yogenātmānaṃ trīṇi varṣaśatāny api
61tasya devo 'dadat putrān sahasraṃ kratusaṃmitān
yogeśvaraṃ devagītaṃ vettha kṛṣṇa na saṃśayaḥ
62vālakhilyā maghavatā avajñātāḥ purā kila
taiḥ kruddhair bhagavān rudras tapasā toṣito hy abhūt
63tāṃś cāpi daivataśreṣṭhaḥ prāha prīto jagatpatiḥ
suparṇaṃ somahartāraṃ tapasotpādayiṣyatha
64mahādevasya roṣāc ca āpo naṣṭāḥ purābhavan
tāś ca saptakapālena devair anyāḥ pravartitāḥ
65atrer bhāryāpi bhartāraṃ saṃtyajya brahmavādinī
nāhaṃ tasya muner bhūyo vaśagā syāṃ kathaṃ cana
ity uktvā sā mahādevam agacchac charaṇaṃ kila
66nirāhārā bhayād atres trīṇi varṣaśatāny api
aśeta musaleṣv eva prasādārthaṃ bhavasya sā
67tām abravīd dhasan devo bhavitā vai sutas tava
vaṃśe tavaiva nāmnā tu khyātiṃ yāsyati cepsitām
68śākalyaḥ saṃśitātmā vai nava varṣaśatāny api
ārādhayām āsa bhavaṃ manoyajñena keśava
69taṃ cāha bhagavāṃs tuṣṭo granthakāro bhaviṣyasi
vatsākṣayā ca te kīrtis trailokye vai bhaviṣyati
akṣayaṃ ca kulaṃ te 'stu maharṣibhir alaṃkṛtam
70sāvarṇiś cāpi vikhyāta ṛṣir āsīt kṛte yuge
iha tena tapas taptaṃ ṣaṣṭiṃ varṣaśatāny atha
71tam āha bhagavān rudraḥ sākṣāt tuṣṭo 'smi te 'nagha
granthakṛl lokavikhyāto bhavitāsy ajarāmaraḥ
72mayāpi ca yathā dṛṣṭo devadevaḥ purā vibhuḥ
sākṣāt paśupatis tāta tac cāpi śṛṇu mādhava
73yadarthaṃ ca mahādevaḥ prayatena mayā purā
ārādhito mahātejās tac cāpi śṛṇu vistaram
74yad avāptaṃ ca me pūrvaṃ devadevān maheśvarāt
tat sarvam akhilenādya kathayiṣyāmi te 'nagha
75purā kṛtayuge tāta ṛṣir āsīn mahāyaśāḥ
vyāghrapāda iti khyāto vedavedāṅgapāragaḥ
tasyāham abhavaṃ putro dhaumyaś cāpi mamānujaḥ
76kasya cit tv atha kālasya dhaumyena saha mādhava
āgaccham āśramaṃ krīḍan munīnāṃ bhāvitātmanām
77tatrāpi ca mayā dṛṣṭā duhyamānā payasvinī
lakṣitaṃ ca mayā kṣīraṃ svāduto hy amṛtopamam
78tataḥ piṣṭaṃ samāloḍya toyena saha mādhava
āvayoḥ kṣīram ity eva pānārtham upanīyate
79atha gavyaṃ payas tāta kadā cit prāśitaṃ mayā
tataḥ piṣṭarasaṃ tāta na me prītim udāvahat
80tato 'ham abruvaṃ bālyāj jananīm ātmanas tadā
kṣīrodanasamāyuktaṃ bhojanaṃ ca prayaccha me
81tato mām abravīn mātā duḥkhaśokasamanvitā
putrasnehāt pariṣvajya mūrdhni cāghrāya mādhava
82kutaḥ kṣīrodanaṃ vatsa munīnāṃ bhāvitātmanām
vane nivasatāṃ nityaṃ kandamūlaphalāśinām
83aprasādya virūpākṣaṃ varadaṃ sthāṇum avyayam
kutaḥ kṣīrodanaṃ vatsa sukhāni vasanāni ca
84taṃ prapadya sadā vatsa sarvabhāvena śaṃkaram
tatprasādāc ca kāmebhyaḥ phalaṃ prāpsyasi putraka
85jananyās tad vacaḥ śrutvā tadāprabhṛti śatruhan
mama bhaktir mahādeve naiṣṭhikī samapadyata
86tato 'haṃ tapa āsthāya toṣayām āsa śaṃkaram
divyaṃ varṣasahasraṃ tu pādāṅguṣṭhāgraviṣṭhitaḥ
87ekaṃ varṣaśataṃ caiva phalāhāras tadābhavam
dvitīyaṃ śīrṇaparṇāśī tṛtīyaṃ cāmbubhojanaḥ
śatāni sapta caivāhaṃ vāyubhakṣas tadābhavam
88tataḥ prīto mahādevaḥ sarvalokeśvaraḥ prabhuḥ
śakrarūpaṃ sa kṛtvā tu sarvair devagaṇair vṛtaḥ
sahasrākṣas tadā bhūtvā vajrapāṇir mahāyaśāḥ
89sudhāvadātaṃ raktākṣaṃ stabdhakarṇaṃ madotkaṭam
āveṣṭitakaraṃ raudraṃ caturdaṃṣṭraṃ mahāgajam
90samāsthitaś ca bhagavān dīpyamānaḥ svatejasā
ājagāma kirīṭī tu hārakeyūrabhūṣitaḥ
91pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
sevyamāno 'psarobhiś ca divyagandharvanāditaḥ
92tato mām āha devendraḥ prītas te 'haṃ dvijottama
varaṃ vṛṇīṣva mattas tvaṃ yat te manasi vartate
93śakrasya tu vacaḥ śrutvā nāhaṃ prītamanābhavam
abruvaṃ ca tadā kṛṣṇa devarājam idaṃ vacaḥ
94nāhaṃ tvatto varaṃ kāṅkṣe nānyasmād api daivatāt
mahādevād ṛte saumya satyam etad bravīmi te
95paśupativacanād bhavāmi sadyaḥ; kṛmir atha vā tarur apy anekaśākhaḥ
apaśupativaraprasādajā me; tribhuvanarājyavibhūtir apy aniṣṭā
96api kīṭaḥ pataṃgo vā bhaveyaṃ śaṃkarājñayā
na tu śakra tvayā dattaṃ trailokyam api kāmaye
97yāvac chaśāṅkaśakalāmalabaddhamaulir; na prīyate paśupatir bhagavān mameśaḥ
tāvaj jarāmaraṇajanmaśatābhighātair; duḥkhāni dehavihitāni samudvahāmi
98divasakaraśaśāṅkavahnidīptaṃ; tribhuvanasāram apāram ādyam ekam
ajaram amaram aprasādya rudraṃ; jagati pumān iha ko labheta śāntim
99śakra uvāca
99kaḥ punas tava hetur vai īśe kāraṇakāraṇe
yena devād ṛte 'nyasmāt prasādaṃ nābhikāṅkṣasi
100upamanyur uvāca
100hetubhir vā kim anyais te īśaḥ kāraṇakāraṇam
na śuśruma yad anyasya liṅgam abhyarcyate suraiḥ
101kasyānyasya suraiḥ sarvair liṅgaṃ muktvā maheśvaram
arcyate 'rcitapūrvaṃ vā brūhi yady asti te śrutiḥ
102yasya brahmā ca viṣṇuś ca tvaṃ cāpi saha daivataiḥ
arcayadhvaṃ sadā liṅgaṃ tasmāc chreṣṭhatamo hi saḥ
103tasmād varam ahaṃ kāṅkṣe nidhanaṃ vāpi kauśika
gaccha vā tiṣṭha vā śakra yatheṣṭaṃ balasūdana
104kāmam eṣa varo me 'stu śāpo vāpi maheśvarāt
na cānyāṃ devatāṃ kāṅkṣe sarvakāmaphalāny api
105evam uktvā tu devendraṃ duḥkhād ākulitendriyaḥ
na prasīdati me rudraḥ kim etad iti cintayan
athāpaśyaṃ kṣaṇenaiva tam evairāvataṃ punaḥ
106haṃsakundendusadṛśaṃ mṛṇālakumudaprabham
vṛṣarūpadharaṃ sākṣāt kṣīrodam iva sāgaram
107kṛṣṇapucchaṃ mahākāyaṃ madhupiṅgalalocanam
jāmbūnadena dāmnā ca sarvataḥ samalaṃkṛtam
108raktākṣaṃ sumahānāsaṃ sukarṇaṃ sukaṭītaṭam
supārśvaṃ vipulaskandhaṃ surūpaṃ cārudarśanam
109kakudaṃ tasya cābhāti skandham āpūrya viṣṭhitam
tuṣāragirikūṭābhaṃ sitābhraśikharopamam
110tam āsthitaś ca bhagavān devadevaḥ sahomayā
aśobhata mahādevaḥ paurṇamāsyām ivoḍurāṭ
111tasya tejobhavo vahniḥ sameghaḥ stanayitnumān
sahasram iva sūryāṇāṃ sarvam āvṛtya tiṣṭhati
112īśvaraḥ sumahātejāḥ saṃvartaka ivānalaḥ
yugānte sarvabhūtāni didhakṣur iva codyataḥ
113tejasā tu tadā vyāpte durnirīkṣye samantataḥ
punar udvignahṛdayaḥ kim etad iti cintayam
114muhūrtam iva tat tejo vyāpya sarvā diśo daśa
praśāntaṃ ca kṣaṇenaiva devadevasya māyayā
115athāpaśyaṃ sthitaṃ sthāṇuṃ bhagavantaṃ maheśvaram
saurabheyagataṃ saumyaṃ vidhūmam iva pāvakam
sahitaṃ cārusarvāṅgyā pārvatyā parameśvaram
116nīlakaṇṭhaṃ mahātmānam asaktaṃ tejasāṃ nidhim
aṣṭādaśabhujaṃ sthāṇuṃ sarvābharaṇabhūṣitam
117śuklāmbaradharaṃ devaṃ śuklamālyānulepanam
śukladhvajam anādhṛṣyaṃ śuklayajñopavītinam
118gāyadbhir nṛtyamānaiś ca utpatadbhir itas tataḥ
vṛtaṃ pāriṣadair divyair ātmatulyaparākramaiḥ
119bālendumukuṭaṃ pāṇḍuṃ śaraccandram ivoditam
tribhir netraiḥ kṛtoddyotaṃ tribhiḥ sūryair ivoditaiḥ
120aśobhata ca devasya mālā gātre sitaprabhe
jātarūpamayaiḥ padmair grathitā ratnabhūṣitā
121mūrtimanti tathāstrāṇi sarvatejomayāni ca
mayā dṛṣṭāni govinda bhavasyāmitatejasaḥ
122indrāyudhasahasrābhaṃ dhanus tasya mahātmanaḥ
pinākam iti vikhyātaṃ sa ca vai pannago mahān
123saptaśīrṣo mahākāyas tīkṣṇadaṃṣṭro viṣolbaṇaḥ
jyāveṣṭitamahāgrīvaḥ sthitaḥ puruṣavigrahaḥ
124śaraś ca sūryasaṃkāśaḥ kālānalasamadyutiḥ
yat tad astraṃ mahāghoraṃ divyaṃ pāśupataṃ mahat
125advitīyam anirdeśyaṃ sarvabhūtabhayāvaham
sasphuliṅgaṃ mahākāyaṃ visṛjantam ivānalam
126ekapādaṃ mahādaṃṣṭraṃ sahasraśirasodaram
sahasrabhujajihvākṣam udgirantam ivānalam
127brāhmān nārāyaṇād aindrād āgneyād api vāruṇāt
yad viśiṣṭaṃ mahābāho sarvaśastravighātanam
128yena tat tripuraṃ dagdhvā kṣaṇād bhasmīkṛtaṃ purā
śareṇaikena govinda mahādevena līlayā
129nirdadāha jagat kṛtsnaṃ trailokyaṃ sacarācaram
maheśvarabhujotsṛṣṭaṃ nimeṣārdhān na saṃśayaḥ
130nāvadhyo yasya loke 'smin brahmaviṣṇusureṣv api
tad ahaṃ dṛṣṭavāṃs tāta āścaryādbhutam uttamam
131guhyam astraṃ paraṃ cāpi tattulyādhikam eva vā
yat tac chūlam iti khyātaṃ sarvalokeṣu śūlinaḥ
132dārayed yan mahīṃ kṛtsnāṃ śoṣayed vā mahodadhim
saṃhared vā jagat kṛtsnaṃ visṛṣṭaṃ śūlapāṇinā
133yauvanāśvo hato yena māṃdhātā sabalaḥ purā
cakravartī mahātejās trilokavijayī nṛpaḥ
134mahābalo mahāvīryaḥ śakratulyaparākramaḥ
karasthenaiva govinda lavaṇasyeha rakṣasaḥ
135tac chūlam atitīkṣṇāgraṃ subhīmaṃ lomaharṣaṇam
triśikhāṃ bhrukuṭīṃ kṛtvā tarjamānam iva sthitam
136vidhūmaṃ sārciṣaṃ kṛṣṇaṃ kālasūryam ivoditam
sarpahastam anirdeśyaṃ pāśahastam ivāntakam
dṛṣṭavān asmi govinda tad astraṃ rudrasaṃnidhau
137paraśus tīkṣṇadhāraś ca datto rāmasya yaḥ purā
mahādevena tuṣṭena kṣatriyāṇāṃ kṣayaṃkaraḥ
kārtavīryo hato yena cakravartī mahāmṛdhe
138triḥsaptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā
jāmadagnyena govinda rāmeṇākliṣṭakarmaṇā
139dīptadhāraḥ suraudrāsyaḥ sarpakaṇṭhāgraveṣṭitaḥ
abhavac chūlino 'bhyāśe dīptavahniśikhopamaḥ
140asaṃkhyeyāni cāstrāṇi tasya divyāni dhīmataḥ
prādhānyato mayaitāni kīrtitāni tavānagha
141savyadeśe tu devasya brahmā lokapitāmahaḥ
divyaṃ vimānam āsthāya haṃsayuktaṃ manojavam
142vāmapārśvagataś caiva tathā nārāyaṇaḥ sthitaḥ
vainateyaṃ samāsthāya śaṅkhacakragadādharaḥ
143skando mayūram āsthāya sthito devyāḥ samīpataḥ
śaktiṃ kaṇṭhe samādāya dvitīya iva pāvakaḥ
144purastāc caiva devasya nandiṃ paśyāmy avasthitam
śūlaṃ viṣṭabhya tiṣṭhantaṃ dvitīyam iva śaṃkaram
145svāyaṃbhuvādyā manavo bhṛgvādyā ṛṣayas tathā
śakrādyā devatāś caiva sarva eva samabhyayuḥ
146te 'bhivādya mahātmānaṃ parivārya samantataḥ
astuvan vividhaiḥ stotrair mahādevaṃ surās tadā
147brahmā bhavaṃ tadā stunvan rathantaram udīrayan
jyeṣṭhasāmnā ca deveśaṃ jagau nārāyaṇas tadā
gṛṇañ śakraḥ paraṃ brahma śatarudrīyam uttamam
148brahmā nārāyaṇaś caiva devarājaś ca kauśikaḥ
aśobhanta mahātmānas trayas traya ivāgnayaḥ
149teṣāṃ madhyagato devo rarāja bhagavāñ śivaḥ
śaradghanavinirmuktaḥ pariviṣṭa ivāṃśumān
tato 'ham astuvaṃ devaṃ stavenānena suvratam
150namo devādhidevāya mahādevāya vai namaḥ
śakrāya śakrarūpāya śakraveṣadharāya ca
151namas te vajrahastāya piṅgalāyāruṇāya ca
pinākapāṇaye nityaṃ khaḍgaśūladharāya ca
152namas te kṛṣṇavāsāya kṛṣṇakuñcitamūrdhaje
kṛṣṇājinottarīyāya kṛṣṇāṣṭam iratāya ca
153śuklavarṇāya śuklāya śuklāmbaradharāya ca
śuklabhasmāvaliptāya śuklakarmaratāya ca
154tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ
ātmā ca sarvabhūtānāṃ sāṃkhye puruṣa ucyase
155ṛṣabhas tvaṃ pavitrāṇāṃ yogināṃ niṣkalaḥ śivaḥ
āśramāṇāṃ gṛhasthas tvam īśvarāṇāṃ maheśvaraḥ
kuberaḥ sarvayakṣāṇāṃ kratūnāṃ viṣṇur ucyase
156parvatānāṃ mahāmerur nakṣatrāṇāṃ ca candramāḥ
vasiṣṭhas tvam ṛṣīṇāṃ ca grahāṇāṃ sūrya ucyase
157āraṇyānāṃ paśūnāṃ ca siṃhas tvaṃ parameśvaraḥ
grāmyāṇāṃ govṛṣaś cāsi bhagavāṃl lokapūjitaḥ
158ādityānāṃ bhavān viṣṇur vasūnāṃ caiva pāvakaḥ
pakṣiṇāṃ vainateyaś ca ananto bhujageṣu ca
159sāmavedaś ca vedānāṃ yajuṣāṃ śatarudriyam
sanatkumāro yogīnāṃ sāṃkhyānāṃ kapilo hy asi
160śakro 'si marutāṃ deva pitṝṇāṃ dharmarāḍ asi
brahmalokaś ca lokānāṃ gatīnāṃ mokṣa ucyase
161kṣīrodaḥ sāgarāṇāṃ ca śailānāṃ himavān giriḥ
varṇānāṃ brāhmaṇaś cāsi viprāṇāṃ dīkṣito dvijaḥ
ādis tvam asi lokānāṃ saṃhartā kāla eva ca
162yac cānyad api lokeṣu sattvaṃ tejodhikaṃ smṛtam
tat sarvaṃ bhagavān eva iti me niścitā matiḥ
163namas te bhagavan deva namas te bhaktavatsala
yogeśvara namas te 'stu namas te viśvasaṃbhava
164prasīda mama bhaktasya dīnasya kṛpaṇasya ca
anaiśvaryeṇa yuktasya gatir bhava sanātana
165yaṃ cāparādhaṃ kṛtavān ajñānāt parameśvara
madbhakta iti deveśa tat sarvaṃ kṣantum arhasi
166mohitaś cāsmi deveśa tubhyaṃ rūpaviparyayāt
tena nārghyaṃ mayā dattaṃ pādyaṃ cāpi sureśvara
167evaṃ stutvāham īśānaṃ pādyam arghyaṃ ca bhaktitaḥ
kṛtāñjalipuṭo bhūtvā sarvaṃ tasmai nyavedayam
168tataḥ śītāmbusaṃyuktā divyagandhasamanvitā
puṣpavṛṣṭiḥ śubhā tāta papāta mama mūrdhani
169dundubhiś ca tato divyas tāḍito devakiṃkaraiḥ
vavau ca mārutaḥ puṇyaḥ śucigandhaḥ sukhāvahaḥ
170tataḥ prīto mahādevaḥ sapatnīko vṛṣadhvajaḥ
abravīt tridaśāṃs tatra harṣayann iva māṃ tadā
171paśyadhvaṃ tridaśāḥ sarve upamanyor mahātmanaḥ
mayi bhaktiṃ parāṃ divyām ekabhāvād avasthitām
172evam uktās tataḥ kṛṣṇa surās te śūlapāṇinā
ūcuḥ prāñjalayaḥ sarve namaskṛtvā vṛṣadhvajam
173bhagavan devadeveśa lokanātha jagatpate
labhatāṃ sarvakāmebhyaḥ phalaṃ tvatto dvijottamaḥ
174evam uktas tataḥ śarvaḥ surair brahmādibhis tathā
āha māṃ bhagavān īśaḥ prahasann iva śaṃkaraḥ
175vatsopamanyo prīto 'smi paśya māṃ munipuṃgava
dṛḍhabhakto 'si viprarṣe mayā jijñāsito hy asi
176anayā caiva bhaktyā te atyarthaṃ prītimān aham
tasmāt sarvān dadāmy adya kāmāṃs tava yathepśitān
177evam uktasya caivātha mahādevena me vibho
harṣād aśrūṇy avartanta lomaharṣaś ca jāyate
178abruvaṃ ca tadā devaṃ harṣagadgadayā girā
jānubhyām avaniṃ gatvā praṇamya ca punaḥ punaḥ
179adya jāto hy ahaṃ deva adya me saphalaṃ tapaḥ
yan me sākṣān mahādevaḥ prasannas tiṣṭhate 'grataḥ
180yaṃ na paśyanti cārādhya devā hy amitavikramam
tam ahaṃ dṛṣṭavān devaṃ ko 'nyo dhanyataro mayā
181evaṃ dhyāyanti vidvāṃsaḥ paraṃ tattvaṃ sanātanam
ṣaḍviṃśakam iti khyātaṃ yat parātparam akṣaram
182sa eṣa bhagavān devaḥ sarvatattvādir avyayaḥ
sarvatattvavidhānajñaḥ pradhānapuruṣeśvaraḥ
183yo 'sṛjad dakṣiṇād aṅgād brahmāṇaṃ lokasaṃbhavam
vāmapārśvāt tathā viṣṇuṃ lokarakṣārtham īśvaraḥ
yugānte caiva saṃprāpte rudram aṅgāt sṛjat prabhuḥ
184sa rudraḥ saṃharan kṛtsnaṃ jagat sthāvarajaṅgamam
kālo bhūtvā mahātejāḥ saṃvartaka ivānalaḥ
185eṣa devo mahādevo jagat sṛṣṭvā carācaram
kalpānte caiva sarveṣāṃ smṛtim ākṣipya tiṣṭhati
186sarvagaḥ sarvabhūtātmā sarvabhūtabhavodbhavaḥ
āste sarvagato nityam adṛśyaḥ sarvadaivataiḥ
187yadi deyo varo mahyaṃ yadi tuṣṭaś ca me prabhuḥ
bhaktir bhavatu me nityaṃ śāśvatī tvayi śaṃkara
188atītānāgataṃ caiva vartamānaṃ ca yad vibho
jānīyām iti me buddhis tvatprasādāt surottama
189kṣīrodanaṃ ca bhuñjīyām akṣayaṃ saha bāndhavaiḥ
āśrame ca sadā mahyaṃ sāṃnidhyaṃ param astu te
190evam uktaḥ sa māṃ prāha bhagavāṃl lokapūjitaḥ
maheśvaro mahātejāś carācaraguruḥ prabhuḥ
191ajaraś cāmaraś caiva bhava duḥkhavivarjitaḥ
śīlavān guṇasaṃpannaḥ sarvajñaḥ priyadarśanaḥ
192akṣayaṃ yauvanaṃ te 'stu tejaś caivānalopamam
kṣīrodaḥ sāgaraś caiva yatra yatrecchase mune
193tatra te bhavitā kāmaṃ sāṃnidhyaṃ payaso nidheḥ
kṣīrodanaṃ ca bhuṅkṣva tvam amṛtena samanvitam
194bandhubhiḥ sahitaḥ kalpaṃ tato mām upayāsyasi
sāṃnidhyam āśrame nityaṃ kariṣyāmi dvijottama
195tiṣṭha vatsa yathākāmaṃ notkaṇṭhāṃ kartum arhasi
smṛtaḥ smṛtaś ca te vipra sadā dāsyāmi darśanam
196evam uktvā sa bhagavān sūryakoṭisamaprabhaḥ
mameśāno varaṃ dattvā tatraivāntaradhīyata
197evaṃ dṛṣṭo mayā kṛṣṇa devadevaḥ samādhinā
tad avāptaṃ ca me sarvaṃ yad uktaṃ tena dhīmatā
198pratyakṣaṃ caiva te kṛṣṇa paśya siddhān vyavasthitān
ṛṣīn vidyādharān yakṣān gandharvāpsarasas tathā
199paśya vṛkṣān manoramyān sadā puṣpaphalānvitān
sarvartukusumair yuktān snigdhapatrān suśākhinaḥ
sarvam etan mahābāho divyabhāvasamanvitam