Book 13 Chapter 10
1yudhiṣṭhira uvāca
1mitrasauhṛdabhāvena upadeśaṃ karoti yaḥ
jātyāvarasya rājarṣe doṣas tasya bhaven na vā
2etad icchāmi tattvena vyākhyātuṃ vai pitāmaha
sūkṣmā gatir hi dharmasya yatra muhyanti mānavāḥ
3bhīṣma uvāca
3atra te vartayiṣyāmi śṛṇu rājan yathāgamam
ṛṣīṇāṃ vadatāṃ pūrvaṃ śrutam āsīd yathā mayā
4upadeśo na kartavyo jātihīnasya kasya cit
upadeśe mahān doṣa upādhyāyasya bhāṣyate
5nidarśanam idaṃ rājañ śṛṇu me bharatarṣabha
duruktavacane rājan yathā pūrvaṃ yudhiṣṭhira
brahmāśramapade vṛttaṃ pārśve himavataḥ śubhe
6tatrāśramapadaṃ puṇyaṃ nānāvṛkṣagaṇāyutam
bahugulmalatākīrṇaṃ mṛgadvijaniṣevitam
7siddhacāraṇasaṃghuṣṭaṃ ramyaṃ puṣpitakānanam
vratibhir bahubhiḥ kīrṇaṃ tāpasair upaśobhitam
8brāhmaṇaiś ca mahābhāgaiḥ sūryajvalanasaṃnibhaiḥ
niyamavratasaṃpannaiḥ samākīrṇaṃ tapasvibhiḥ
dīkṣitair bharataśreṣṭha yatāhāraiḥ kṛtātmabhiḥ
9vedādhyayanaghoṣaiś ca nāditaṃ bharatarṣabha
vālakhilyaiś ca bahubhir yatibhiś ca niṣevitam
10tatra kaś cit samutsāhaṃ kṛtvā śūdro dayānvitaḥ
āgato hy āśramapadaṃ pūjitaś ca tapasvibhiḥ
11tāṃs tu dṛṣṭvā munigaṇān devakalpān mahaujasaḥ
vahato vividhā dīkṣāḥ saṃprahṛṣyata bhārata
12athāsya buddhir abhavat tapasye bharatarṣabha
tato 'bravīt kulapatiṃ pādau saṃgṛhya bhārata
13bhavatprasādād icchāmi dharmaṃ cartuṃ dvijarṣabha
tan māṃ tvaṃ bhagavan vaktuṃ pravrājayitum arhasi
14varṇāvaro 'haṃ bhagavañ śūdro jātyāsmi sattama
śuśrūṣāṃ kartum icchāmi prapannāya prasīda me
15kulapatir uvāca
15na śakyam iha śūdreṇa liṅgam āśritya vartitum
āsyatāṃ yadi te buddhiḥ śuśrūṣānirato bhava
16bhīṣma uvāca
16evam uktas tu muninā sa śūdro 'cintayan nṛpa
katham atra mayā kāryaṃ śraddhā dharme parā ca me
vijñātam evaṃ bhavatu kariṣye priyam ātmanaḥ
17gatvāśramapadād dūram uṭajaṃ kṛtavāṃs tu saḥ
tatra vediṃ ca bhūmiṃ ca devatāyatanāni ca
niveśya bharataśreṣṭha niyamastho 'bhavat sukham
18abhiṣekāṃś ca niyamān devatāyataneṣu ca
baliṃ ca kṛtvā hutvā ca devatāṃ cāpy apūjayat
19saṃkalpaniyamopetaḥ phalāhāro jitendriyaḥ
nityaṃ saṃnihitābhiś ca oṣadhībhiḥ phalais tathā
20atithīn pūjayām āsa yathāvat samupāgatān
evaṃ hi sumahān kālo vyatyakrāmat sa tasya vai
21athāsya munir āgacchat saṃgatyā vai tam āśramam
saṃpūjya svāgatenarṣiṃ vidhivat paryatoṣayat
22anukūlāḥ kathāḥ kṛtvā yathāvat paryapṛcchata
ṛṣiḥ paramatejasvī dharmātmā saṃyatendriyaḥ
23evaṃ sa bahuśas tasya śūdrasya bharatarṣabha
so 'gacchad āśramam ṛṣiḥ śūdraṃ draṣṭuṃ nararṣabha
24atha taṃ tāpasaṃ śūdraḥ so 'bravīd bharatarṣabha
pitṛkāryaṃ kariṣyāmi tatra me 'nugrahaṃ kuru
25bāḍham ity eva taṃ vipra uvāca bharatarṣabha
śucir bhūtvā sa śūdras tu tasyarṣeḥ pādyam ānayat
26atha darbhāṃś ca vanyāś ca oṣadhīr bharatarṣabha
pavitram āsanaṃ caiva bṛsīṃ ca samupānayat
27atha dakṣiṇam āvṛtya bṛsīṃ paramaśīrṣikām
kṛtām anyāyato dṛṣṭvā tatas tam ṛṣir abravīt
28kuruṣvaitāṃ pūrvaśīrṣāṃ bhava codaṅmukhaḥ śuciḥ
sa ca tat kṛtavāñ śūdraḥ sarvaṃ yad ṛṣir abravīt
29yathopadiṣṭaṃ medhāvī darbhādīṃs tān yathātatham
havyakavyavidhiṃ kṛtsnam uktaṃ tena tapasvinā
30ṛṣiṇā pitṛkārye ca sa ca dharmapathe sthitaḥ
pitṛkārye kṛte cāpi visṛṣṭaḥ sa jagāma ha
31atha dīrghasya kālasya sa tapyañ śūdratāpasaḥ
vane pañcatvam agamat sukṛtena ca tena vai
ajāyata mahārājarājavaṃśe mahādyutiḥ
32tathaiva sa ṛṣis tāta kāladharmam avāpya ha
purohitakule vipra ājāto bharatarṣabha
33evaṃ tau tatra saṃbhūtāv ubhau śūdramunī tadā
krameṇa vardhitau cāpi vidyāsu kuśalāv ubhau
34atharvavede vede ca babhūvarṣiḥ suniścitaḥ
kalpaprayoge cotpanne jyotiṣe ca paraṃ gataḥ
sakhye cāpi parā prītis tayoś cāpi vyavardhata
35pitary uparate cāpi kṛtaśaucaḥ sa bhārata
abhiṣiktaḥ prakṛtibhī rājaputraḥ sa pārthivaḥ
abhiṣiktena sa ṛṣir abhiṣiktaḥ purohitaḥ
36sa taṃ purodhāya sukham avasad bharatarṣabha
rājyaṃ śaśāsa dharmeṇa prajāś ca paripālayan
37puṇyāhavācane nityaṃ dharmakāryeṣu cāsakṛt
utsmayan prāhasac cāpi dṛṣṭvā rājā purohitam
evaṃ sa bahuśo rājan purodhasam upāhasat
38lakṣayitvā purodhās tu bahuśastaṃ narādhipam
utsmayantaṃ ca satataṃ dṛṣṭvāsau manyumān abhūt
39atha śūnye purodhās tu saha rājñā samāgataḥ
kathābhir anukūlābhī rājānam abhirāmayat
40tato 'bravīn narendraṃ sa purodhā bharatarṣabha
varam icchāmy ahaṃ tv ekaṃ tvayā dattaṃ mahādyute
41rājovāca
41varāṇāṃ te śataṃ dadyāṃ kim utaikaṃ dvijottama
snehāc ca bahumānāc ca nāsty adeyaṃ hi me tava
42purohita uvāca
42ekaṃ vai varam icchāmi yadi tuṣṭo 'si pārthiva
yad dadāsi mahārāja satyaṃ tad vada mānṛtam
43bhīṣma uvāca
43bāḍham ity eva taṃ rājā pratyuvāca yudhiṣṭhira
yadi jñāsyāmi vakṣyāmi ajānan na tu saṃvade
44purohita uvāca
44puṇyāhavācane nityaṃ dharmakṛtyeṣu cāsakṛt
śāntihomeṣu ca sadā kiṃ tvaṃ hasasi vīkṣya mām
45savrīḍaṃ vai bhavati hi mano me hasatā tvayā
kāmayā śāpito rājan nānyathā vaktum arhasi
46bhāvyaṃ hi kāraṇenātra na te hāsyam akāraṇam
kautūhalaṃ me subhṛśaṃ tattvena kathayasva me
47rājovāca
47evam ukte tvayā vipra yad avācyaṃ bhaved api
avaśyam eva vaktavyaṃ śṛṇuṣvaikamanā dvija
48pūrvadehe yathā vṛttaṃ tan nibodha dvijottama
jātiṃ smarāmy ahaṃ brahmann avadhānena me śṛṇu
49śūdro 'ham abhavaṃ pūrvaṃ tāpaso bhṛśasaṃyutaḥ
ṛṣir ugratapās tvaṃ ca tadābhūr dvijasattama
50prīyatā hi tadā brahman mamānugrahabuddhinā
pitṛkārye tvayā pūrvam upadeśaḥ kṛto 'nagha
bṛsyāṃ darbheṣu havye ca kavye ca munisattama
51etena karmadoṣeṇa purodhās tvam ajāyathāḥ
ahaṃ rājā ca viprendra paśya kālasya paryayam
matkṛte hy upadeśena tvayā prāptam idaṃ phalam
52etasmāt kāraṇād brahman prahase tvāṃ dvijottama
na tvāṃ paribhavan brahman prahasāmi gurur bhavān
53viparyayeṇa me manyus tena saṃtapyate manaḥ
jātiṃ smarāmy ahaṃ tubhyam atas tvāṃ prahasāmi vai
54evaṃ tavograṃ hi tapa upadeśena nāśitam
purohitatvam utsṛjya yatasva tvaṃ punarbhave
55itas tvam adhamām anyāṃ mā yoniṃ prāpsyase dvija
gṛhyatāṃ draviṇaṃ vipra pūtātmā bhava sattama
56bhīṣma uvāca
56tato visṛṣṭo rājñā tu vipro dānāny anekaśaḥ
brāhmaṇebhyo dadau vittaṃ bhūmiṃ grāmāṃś ca sarvaśaḥ
57kṛcchrāṇi cīrtvā ca tato yathoktāni dvijottamaḥ
tīrthāni cābhigatvā vai dānāni vividhāni ca
58dattvā gāś caiva viprāṇāṃ pūtātmā so 'bhavad dvijaḥ
tam eva cāśramaṃ gatvā cacāra vipulaṃ tapaḥ
59tataḥ siddhiṃ parāṃ prāpto brāhmaṇo rājasattama
saṃmataś cābhavat teṣām āśrame 'śramavāsinām
60evaṃ prāpto mahat kṛcchram ṛṣiḥ sa nṛpasattama
brāhmaṇena na vaktavyaṃ tasmād varṇāvare jane
61varjayed upadeśaṃ ca sadaiva brāhmaṇo nṛpa
upadeśaṃ hi kurvāṇo dvijaḥ kṛcchram avāpnuyāt
62eṣitavyaṃ sadā vācā nṛpeṇa dvijasattamāt
na pravaktavyam iha hi kiṃ cid varṇāvare jane
63brāhmaṇāḥ kṣatriyā vaiśyās trayo varṇā dvijātayaḥ
eteṣu kathayan rājan brāhmaṇo na praduṣyati
64tasmāt sadbhir na vaktavyaṃ kasya cit kiṃ cid agrataḥ
sūkṣmā gatir hi dharmasya durjñeyā hy akṛtātmabhiḥ
65tasmān maunāni munayo dīkṣāṃ kurvanti cādṛtāḥ
duruktasya bhayād rājan nānubhāṣanti kiṃ cana
66dhārmikā guṇasaṃpannāḥ satyārjavaparāyaṇāḥ
duruktavācābhihatāḥ prāpnuvantīha duṣkṛtam
67upadeśo na kartavyaḥ kadā cid api kasya cit
upadeśād dhi tat pāpaṃ brāhmaṇaḥ samavāpnuyāt
68vimṛśya tasmāt prājñena vaktavyaṃ dharmam icchatā
satyānṛtena hi kṛta upadeśo hinasti vai
69vaktavyam iha pṛṣṭena viniścitya viparyayam
sa copadeśaḥ kartavyo yena dharmam avāpnuyāt
70etat te sarvam ākhyātam upadeśe kṛte sati
mahān kleśo hi bhavati tasmān nopadiśet kva cit