Book 13 Chapter 9
1yudhiṣṭhira uvāca
1brāhmaṇānāṃ tu ye loke pratiśrutya pitāmaha
na prayacchanti mohāt te ke bhavanti mahāmate
2etan me tattvato brūhi dharmaṃ dharmabhṛtāṃ vara
pratiśrutya durātmāno na prayacchanti ye narāḥ
3bhīṣma uvāca
3yo na dadyāt pratiśrutya svalpaṃ vā yadi vā bahu
āśās tasya hatāḥ sarvāḥ klībasyeva prajāphalam
4yāṃ rātriṃ jāyate pāpo yāṃ ca rātriṃ vinaśyati
etasminn antare yad yat sukṛtaṃ tasya bhārata
yac ca tasya hutaṃ kiṃ cit sarvaṃ tasyopahanyate
5atraitad vacanaṃ prāhur dharmaśāstravido janāḥ
niśamya bharataśreṣṭha buddhyā paramayuktayā
6api codāharantīmaṃ dharmaśāstravido janāḥ
aśvānāṃ śyāmakarṇānāṃ sahasreṇa sa mucyate
7atraivodāharantīmam itihāsaṃ purātanam
sṛgālasya ca saṃvādaṃ vānarasya ca bhārata
8tau sakhāyau purā hy āstāṃ mānuṣatve paraṃtapa
anyāṃ yoniṃ samāpannau sārgālīṃ vānarīṃ tathā
9tataḥ parāsūn khādantaṃ sṛgālaṃ vānaro 'bravīt
śmaśānamadhye saṃprekṣya pūrvajātim anusmaran
10kiṃ tvayā pāpakaṃ karma kṛtaṃ pūrvaṃ sudāruṇam
yas tvaṃ śmaśāne mṛtakān pūtikān atsi kutsitān
11evam uktaḥ pratyuvāca sṛgālo vānaraṃ tadā
brāhmaṇasya pratiśrutya na mayā tad upākṛtam
12tatkṛte pāpikāṃ yonim āpanno 'smi plavaṃgama
tasmād evaṃvidhaṃ bhakṣyaṃ bhakṣayāmi bubhukṣitaḥ
13ity etad bruvato rājan brāhmaṇasya mayā śrutam
kathāṃ kathayataḥ puṇyāṃ dharmajñasya purātanīm
14śrutaṃ cāpi mayā bhūyaḥ kṛṣṇasyāpi viśāṃ pate
kathāṃ kathayataḥ pūrvaṃ brāhmaṇaṃ prati pāṇḍava
15evam eva ca māṃ nityaṃ brāhmaṇāḥ saṃdiśanti vai
pratiśrutya bhaved deyaṃ nāśā kāryā hi brāhmaṇaiḥ
16brāhmaṇo hy āśayā pūrvaṃ kṛtayā pṛthivīpate
susamiddho yathā dīptaḥ pāvakas tadvidhaḥ smṛtaḥ
17yaṃ nirīkṣeta saṃkruddha āśayā pūrvajātayā
pradaheta hi taṃ rājan kakṣam akṣayyabhug yathā
18sa eva hi yadā tuṣṭo vacasā pratinandati
bhavaty agadasaṃkāśo viṣaye tasya bhārata
19putrān pautrān paśūṃś caiva bāndhavān sacivāṃs tathā
puraṃ janapadaṃ caiva śāntir iṣṭeva puṣyati
20etad dhi paramaṃ tejo brāhmaṇasyeha dṛśyate
sahasrakiraṇasyeva savitur dharaṇītale
21tasmād dātavyam eveha pratiśrutya yudhiṣṭhira
yadīcchec chobhanāṃ jātiṃ prāptuṃ bharatasattama
22brāhmaṇasya hi dattena dhruvaṃ svargo hy anuttamaḥ
śakyaṃ prāptuṃ viśeṣeṇa dānaṃ hi mahatī kriyā
23ito dattena jīvanti devatāḥ pitaras tathā
tasmād dānāni deyāni brāhmaṇebhyo vijānatā
24mahad dhi bharataśreṣṭha brāhmaṇas tīrtham ucyate
velāyāṃ na tu kasyāṃ cid gacched vipro hy apūjitaḥ