Book 13 Chapter 8
1yudhiṣṭhira uvāca
1ke pūjyāḥ ke namaskāryāḥ kān namasyasi bhārata
etan me sarvam ācakṣva yeṣāṃ spṛhayase nṛpa
2uttamāpadgatasyāpi yatra te vartate manaḥ
manuṣyaloke sarvasmin yad amutreha cāpy uta
3bhīṣma uvāca
3spṛhayāmi dvijātīnāṃ yeṣāṃ brahma paraṃ dhanam
yeṣāṃ svapratyayaḥ svargas tapaḥsvādhyāyasādhanaḥ
4yeṣāṃ vṛddhāś ca bālāś ca pitṛpaitāmahīṃ dhuram
udvahanti na sīdanti teṣāṃ vai spṛhayāmy aham
5vidyāsv abhivinītānāṃ dāntānāṃ mṛdubhāṣiṇām
śrutavṛttopapannānāṃ sadākṣaravidāṃ satām
6saṃsatsu vadatāṃ yeṣāṃ haṃsānām iva saṃghaśaḥ
maṅgalyarūpā rucirā divyajīmūtaniḥsvanāḥ
7samyag uccāritā vācaḥ śrūyante hi yudhiṣṭhira
śuśrūṣamāṇe nṛpatau pretya ceha sukhāvahāḥ
8ye cāpi teṣāṃ śrotāraḥ sadā sadasi saṃmatāḥ
vijñānaguṇasaṃpannās teṣāṃ ca spṛhayāmy aham
9susaṃskṛtāni prayatāḥ śucīni guṇavanti ca
dadaty annāni tṛptyarthaṃ brāhmaṇebhyo yudhiṣṭhira
ye cāpi satataṃ rājaṃs teṣāṃ ca spṛhayāmy aham
10śakyaṃ hy evāhave yoddhuṃ na dātum anasūyitam
śūrā vīrāś ca śataśaḥ santi loke yudhiṣṭhira
teṣāṃ saṃkhyāyamānānāṃ dānaśūro viśiṣyate
11dhanyaḥ syāṃ yady ahaṃ bhūyaḥ saumya brāhmaṇako 'pi vā
kule jāto dharmagatis tapovidyāparāyaṇaḥ
12na me tvattaḥ priyataro loke 'smin pāṇḍunandana
tvattaś ca me priyatarā brāhmaṇā bharatarṣabha
13yathā mama priyatarās tvatto viprāḥ kurūdvaha
tena satyena gaccheyaṃ lokān yatra sa śaṃtanuḥ
14na me pitā priyataro brāhmaṇebhyas tathābhavat
na me pituḥ pitā vāpi ye cānye 'pi suhṛjjanāḥ
15na hi me vṛjinaṃ kiṃ cid vidyate brāhmaṇeṣv iha
aṇu vā yadi vā sthūlaṃ viditaṃ sādhukarmabhiḥ
16karmaṇā manasā vāpi vācā vāpi paraṃtapa
yan me kṛtaṃ brāhmaṇeṣu tenādya na tapāmy aham
17brahmaṇya iti mām āhus tayā vācāsmi toṣitaḥ
etad eva pavitrebhyaḥ sarvebhyaḥ paramaṃ smṛtam
18paśyāmi lokān amalāñ chucīn brāhmaṇayāyinaḥ
teṣu me tāta gantavyam ahnāya ca cirāya ca
19yathā patyāśrayo dharmaḥ strīṇāṃ loke yudhiṣṭhira
sa devaḥ sā gatir nānyā kṣatriyasya tathā dvijāḥ
20kṣatriyaḥ śatavarṣī ca daśavarṣī ca brāhmaṇaḥ
pitāputrau ca vijñeyau tayor hi brāhmaṇaḥ pitā
21nārī tu patyabhāve vai devaraṃ kurute patim
pṛthivī brāhmaṇālābhe kṣatriyaṃ kurute patim
22putravac ca tato rakṣyā upāsyā guruvac ca te
agnivac copacaryā vai brāhmaṇāḥ kurusattama
23ṛjūn sataḥ satyaśīlān sarvabhūtahite ratān
āśīviṣān iva kruddhān dvijān upacaret sadā
24tejasas tapasaś caiva nityaṃ bibhyed yudhiṣṭhira
ubhe caite parityājye tejaś caiva tapas tathā
25vyavasāyas tayoḥ śīghram ubhayor eva vidyate
hanyuḥ kruddhā mahārāja brāhmaṇā ye tapasvinaḥ
26bhūyaḥ syād ubhayaṃ dattaṃ brāhmaṇād yad akopanāt
kuryād ubhayataḥśeṣaṃ dattaśeṣaṃ na śeṣayet
27daṇḍapāṇir yathā goṣu pālo nityaṃ sthiro bhavet
brāhmaṇān brahma ca tathā kṣatriyaḥ paripālayet
28piteva putrān rakṣethā brāhmaṇān brahmatejasaḥ
gṛhe caiṣām avekṣethāḥ kaccid astīha jīvanam