Book 13 Chapter 5
1yudhiṣṭhira uvāca
1ānṛśaṃsasya dharmasya guṇān bhaktajanasya ca
śrotum icchāmi kārtsnyena tan me brūhi pitāmaha
2bhīṣma uvāca
2viṣaye kāśirājasya grāmān niṣkramya lubdhakaḥ
saviṣaṃ kāṇḍam ādāya mṛgayām āsa vai mṛgam
3tatra cāmiṣalubdhena lubdhakena mahāvane
avidūre mṛgaṃ dṛṣṭvā bāṇaḥ pratisamāhitaḥ
4tena durvāritāstreṇa nimittacapaleṣuṇā
mahān vanatarur viddho mṛgaṃ tatra jighāṃsatā
5sa tīkṣṇaviṣadigdhena śareṇātibalātkṛtaḥ
utsṛjya phalapatrāṇi pādapaḥ śoṣam āgataḥ
6tasmin vṛkṣe tathābhūte koṭareṣu ciroṣitaḥ
na jahāti śuko vāsaṃ tasya bhaktyā vanaspateḥ
7niṣpracāro nirāhāro glānaḥ śithilavāg api
kṛtajñaḥ saha vṛkṣeṇa dharmātmā sa vyaśuṣyata
8tam udāraṃ mahāsattvam atimānuṣaceṣṭitam
samaduḥkhasukhaṃ jñātvā vismitaḥ pākaśāsanaḥ
9tataś cintām upagataḥ śakraḥ katham ayaṃ dvijaḥ
tiryagyonāv asaṃbhāvyam ānṛśaṃsyaṃ samāsthitaḥ
10atha vā nātra citraṃ hīty abhavad vāsavasya tu
prāṇinām iha sarveṣāṃ sarvaṃ sarvatra dṛśyate
11tato brāhmaṇaveṣeṇa mānuṣaṃ rūpam āsthitaḥ
avatīrya mahīṃ śakras taṃ pakṣiṇam uvāca ha
12śuka bhoḥ pakṣiṇāṃ śreṣṭha dākṣeyī suprajās tvayā
pṛcche tvā śuṣkam etaṃ vai kasmān na tyajasi drumam
13atha pṛṣṭaḥ śukaḥ prāha mūrdhnā samabhivādya tam
svāgataṃ devarājāya vijñātas tapasā mayā
14tato daśaśatākṣeṇa sādhu sādhv iti bhāṣitam
aho vijñānam ity evaṃ tapasā pūjitas tataḥ
15tam evaṃ śubhakarmāṇaṃ śukaṃ paramadhārmikam
vijānann api tāṃ prāptiṃ papraccha balasūdanaḥ
16niṣpatram aphalaṃ śuṣkam aśaraṇyaṃ patatriṇām
kimarthaṃ sevase vṛkṣaṃ yadā mahad idaṃ vanam
17anye 'pi bahavo vṛkṣāḥ patrasaṃchannakoṭarāḥ
śubhāḥ paryāptasaṃcārā vidyante 'smin mahāvane
18gatāyuṣam asāmarthyaṃ kṣīṇasāraṃ hataśriyam
vimṛśya prajñayā dhīra jahīmaṃ hy asthiraṃ drumam
19tad upaśrutya dharmātmā śukaḥ śakreṇa bhāṣitam
sudīrgham abhiniḥśvasya dīno vākyam uvāca ha
20anatikramaṇīyāni daivatāni śacīpate
yatrābhavas tatra bhavas tan nibodha surādhipa
21asminn ahaṃ drume jātaḥ sādhubhiś ca guṇair yutaḥ
bālabhāve ca saṃguptaḥ śatrubhiś ca na dharṣitaḥ
22kim anukrośavaiphalyam utpādayasi me 'nagha
ānṛśaṃsye 'nuraktasya bhaktasyānugatasya ca
23anukrośo hi sādhūnāṃ sumahad dharmalakṣaṇam
anukrośaś ca sādhūnāṃ sadā prītiṃ prayacchati
24tvam eva daivataiḥ sarvaiḥ pṛcchyase dharmasaṃśayān
atas tvaṃ deva devānām ādhipatye pratiṣṭhitaḥ
25nārhasi tvaṃ sahasrākṣa tyājayitveha bhaktitaḥ
samartham upajīvyemaṃ tyajeyaṃ katham adya vai
26tasya vākyena saumyena harṣitaḥ pākaśāsanaḥ
śukaṃ provāca dharmajñam ānṛśaṃsyena toṣitaḥ
27varaṃ vṛṇīṣveti tadā sa ca vavre varaṃ śukaḥ
ānṛśaṃsyaparo nityaṃ tasya vṛkṣasya saṃbhavam
28viditvā ca dṛḍhāṃ śakras tāṃ śuke śīlasaṃpadam
prītaḥ kṣipram atho vṛkṣam amṛtenāvasiktavān
29tataḥ phalāni patrāṇi śākhāś cāpi manoramāḥ
śukasya dṛḍhabhaktitvāc chrīmattvaṃ cāpa sa drumaḥ
30śukaś ca karmaṇā tena ānṛśaṃsyakṛtena ha
āyuṣo 'nte mahārāja prāpa śakrasalokatām
31evam eva manuṣyendra bhaktimantaṃ samāśritaḥ
sarvārthasiddhiṃ labhate śukaṃ prāpya yathā drumaḥ