Book 12 Chapter 353
1bhīṣma uvāca
1sa cāmantryoragaśreṣṭhaṃ brāhmaṇaḥ kṛtaniścayaḥ
dīkṣākāṅkṣī tadā rājaṃś cyavanaṃ bhārgavaṃ śritaḥ
2sa tena kṛtasaṃskāro dharmam evopatasthivān
tathaiva ca kathām etāṃ rājan kathitavāṃs tadā
3bhārgaveṇāpi rājendra janakasya niveśane
kathaiṣā kathitā puṇyā nāradāya mahātmane
4nāradenāpi rājendra devendrasya niveśane
kathitā bharataśreṣṭha pṛṣṭenākliṣṭakarmaṇā
5devarājena ca purā kathaiṣā kathitā śubhā
samastebhyaḥ praśastebhyo vasubhyo vasudhādhipa
6yadā ca mama rāmeṇa yuddham āsīt sudāruṇam
vasubhiś ca tadā rājan katheyaṃ kathitā mama
7pṛcchamānāya tattvena mayā tubhyaṃ viśāṃ pate
katheyaṃ kathitā puṇyā dharmyā dharmabhṛtāṃ vara
8tad eṣa paramo dharmo yan māṃ pṛcchasi bhārata
asannadhīr anākāṅkṣī dharmārthakaraṇe nṛpa
9sa ca kila kṛtaniścayo dvijāgryo; bhujagapatipratideśitārthakṛtyaḥ
yamaniyamasamāhito vanāntaṃ; parigaṇitoñchaśilāśanaḥ praviṣṭaḥ