Book 12 Chapter 352
1brāhmaṇa uvāca
1āścaryaṃ nātra saṃdehaḥ suprīto 'smi bhujaṃgama
anvarthopagatair vākyaiḥ panthānaṃ cāsmi darśitaḥ
2svasti te 'stu gamiṣyāmi sādho bhujagasattama
smaraṇīyo 'smi bhavatā saṃpreṣaṇaniyojanaiḥ
3nāga uvāca
3anuktvā madgataṃ kāryaṃ kvedānīṃ prasthito bhavān
ucyatāṃ dvija yat kāryaṃ yadarthaṃ tvam ihāgataḥ
4uktānukte kṛte kārye mām āmantrya dvijarṣabha
mayā pratyabhyanujñātas tato yāsyasi brāhmaṇa
5na hi māṃ kevalaṃ dṛṣṭvā tyaktvā praṇayavān iha
gantum arhasi viprarṣe vṛkṣamūlagato yathā
6tvayi cāhaṃ dvijaśreṣṭha bhavān mayi na saṃśayaḥ
loko 'yaṃ bhavataḥ sarvaḥ kā cintā mayi te 'nagha
7brāhmaṇa uvāca
7evam etan mahāprājña vijñātārtha bhujaṃgama
nātiriktās tvayā devāḥ sarvathaiva yathātatham
8ya evāhaṃ sa eva tvam evam etad bhujaṃgama
ahaṃ bhavāṃś ca bhūtāni sarve sarvatragāḥ sadā
9āsīt tu me bhogapate saṃśayaḥ puṇyasaṃcaye
so 'ham uñchavrataṃ sādho cariṣyāmy arthadarśanam
10eṣa me niścayaḥ sādho kṛtaḥ kāraṇavattaraḥ
āmantrayāmi bhadraṃ te kṛtārtho 'smi bhujaṃgama