Book 12 Chapter 349
1bhīṣma uvāca
1sa pannagapatis tatra prayayau brāhmaṇaṃ prati
tam eva manasā dhyāyan kāryavattāṃ vicārayan
2tam abhikramya nāgendro matimān sa nareśvara
provāca madhuraṃ vākyaṃ prakṛtyā dharmavatsalaḥ
3bho bho kṣāmyābhibhāṣe tvāṃ na roṣaṃ kartum arhasi
iha tvam abhisaṃprāptaḥ kasyārthe kiṃ prayojanam
4ābhimukhyād abhikramya snehāt pṛcchāmi te dvija
vivikte gomatītīre kiṃ vā tvaṃ paryupāsase
5brāhmaṇa uvāca
5dharmāraṇyaṃ hi māṃ viddhi nāgaṃ draṣṭum ihāgatam
padmanābhaṃ dvijaśreṣṭhaṃ tatra me kāryam āhitam
6tasya cāham asāṃnidhyaṃ śrutavān asmi taṃ gatam
svajanaṃ taṃ pratīkṣāmi parjanyam iva karṣakaḥ
7tasya cākleśakaraṇaṃ svastikārasamāhitam
vartayāmy ayutaṃ brahma yogayukto nirāmayaḥ
8nāga uvāca
8aho kalyāṇavṛttas tvaṃ sādhu sajjanavatsalaḥ
śravāḍhyas tvaṃ mahābhāga paraṃ snehena paśyasi
9ahaṃ sa nāgo viprarṣe yathā māṃ vindate bhavān
ājñāpaya yathā svairaṃ kiṃ karomi priyaṃ tava
10bhavantaṃ svajanād asmi saṃprāptaṃ śrutavān iha
atas tvāṃ svayam evāhaṃ draṣṭum abhyāgato dvija
11saṃprāptaś ca bhavān adya kṛtārthaḥ pratiyāsyati
visrabdho māṃ dvijaśreṣṭha viṣaye yoktum arhasi
12vayaṃ hi bhavatā sarve guṇakrītā viśeṣataḥ
yas tvam ātmahitaṃ tyaktvā mām evehānurudhyase
13brāhmaṇa uvāca
13āgato 'haṃ mahābhāga tava darśanalālasaḥ
kaṃ cid artham anarthajñaḥ praṣṭukāmo bhujaṃgama
14aham ātmānam ātmastho mārgamāṇo 'tmano hitam
vāsārthinaṃ mahāprājña balavantam upāsmi ha
15prakāśitas tvaṃ svaguṇair yaśogarbhagabhastibhiḥ
śaśāṅkakarasaṃsparśair hṛdyair ātmaprakāśitaiḥ
16tasya me praśnam utpannaṃ chindhi tvam anilāśana
paścāt kāryaṃ vadiṣyāmi śrotum arhati me bhavān