Book 12 Chapter 348
1nāga uvāca
1atha brāhmaṇarūpeṇa kaṃ taṃ samanupaśyasi
mānuṣaṃ kevalaṃ vipraṃ devaṃ vātha śucismite
2ko hi māṃ mānuṣaḥ śakto draṣṭukāmo yaśasvini
saṃdarśanarucir vākyam ājñāpūrvaṃ vadiṣyati
3surāsuragaṇānāṃ ca devarṣīṇāṃ ca bhāmini
nanu nāgā mahāvīryāḥ sauraseyās tarasvinaḥ
4vandanīyāś ca varadā vayam apy anuyāyinaḥ
manuṣyāṇāṃ viśeṣeṇa dhanādhyakṣā iti śrutiḥ
5nāgabhāryovāca
5ārjavenābhijānāmi nāsau devo 'nilāśana
ekaṃ tv asya vijānāmi bhaktimān atiroṣaṇaḥ
6sa hi kāryāntarākāṅkṣī jalepsuḥ stokako yathā
varṣaṃ varṣapriyaḥ pakṣī darśanaṃ tava kāṅkṣati
7na hi tvā daivataṃ kiṃ cid vivignaṃ pratipālayet
tulye hy abhijane jāto na kaś cit paryupāsate
8tad roṣaṃ sahajaṃ tyaktvā tvam enaṃ draṣṭum arhasi
āśāchedena tasyādya nātmānaṃ dagdhum arhasi
9āśayā tv abhipannānām akṛtvāśrupramārjanam
rājā vā rājaputro vā bhrūṇahatyaiva yujyate
10maunāj jñānaphalāvāptir dānena ca yaśo mahat
vāgmitvaṃ satyavākyena paratra ca mahīyate
11bhūmipradānena gatiṃ labhaty āśramasaṃmitām
naṣṭasyārthasya saṃprāptiṃ kṛtvā phalam upāśnute
12abhipretām asaṃkliṣṭāṃ kṛtvākāmavatīṃ kriyām
na yāti nirayaṃ kaś cid iti dharmavido viduḥ
13nāga uvāca
13abhimānena māno me jātidoṣeṇa vai mahān
roṣaḥ saṃkalpajaḥ sādhvi dagdho vācāgninā tvayā
14na ca roṣād ahaṃ sādhvi paśyeyam adhikaṃ tamaḥ
yasya vaktavyatāṃ yānti viśeṣeṇa bhujaṃgamāḥ
15doṣasya hi vaśaṃ gatvā daśagrīvaḥ pratāpavān
tathā śakrapratispardhī hato rāmeṇa saṃyuge
16antaḥpuragataṃ vatsaṃ śrutvā rāmeṇa nirhṛtam
dharṣaṇād roṣasaṃvignāḥ kārtavīryasutā hatāḥ
17jāmadagnyena rāmeṇa sahasranayanopamaḥ
saṃyuge nihato roṣāt kārtavīryo mahābalaḥ
18tad eṣa tapasāṃ śatruḥ śreyasaś ca nipātanaḥ
nigṛhīto mayā roṣaḥ śrutvaiva vacanaṃ tava
19ātmānaṃ ca viśeṣeṇa praśaṃsāmy anapāyini
yasya me tvaṃ viśālākṣi bhāryā sarvaguṇānvitā
20eṣa tatraiva gacchāmi yatra tiṣṭhaty asau dvijaḥ
sarvathā coktavān vākyaṃ nākṛtārthaḥ prayāsyati