Book 12 Chapter 347
1bhīṣma uvāca
1atha kāle bahutithe pūrṇe prāpto bhujaṃgamaḥ
dattābhyanujñaḥ svaṃ veśma kṛtakarmā vivasvataḥ
2taṃ bhāryā samabhikrāmat pādaśaucādibhir guṇaiḥ
upapannāṃ ca tāṃ sādhvīṃ pannagaḥ paryapṛcchata
3api tvam asi kalyāṇi devatātithipūjane
pūrvam uktena vidhinā yuktā yuktena matsamam
4na khalv asy akṛtārthena strībuddhyā mārdavīkṛtā
madviyogena suśroṇi viyuktā dharmasetunā
5nāgabhāryovāca
5śiṣyāṇāṃ guruśuśrūṣā viprāṇāṃ vedapāraṇam
bhṛtyānāṃ svāmivacanaṃ rājñāṃ lokānupālanam
6sarvabhūtaparitrāṇaṃ kṣatradharma ihocyate
vaiśyānāṃ yajñasaṃvṛttir ātitheyasamanvitā
7viprakṣatriyavaiśyānāṃ śuśrūṣā śūdrakarma tat
gṛhasthadharmo nāgendra sarvabhūtahitaiṣitā
8niyatāhāratā nityaṃ vratacaryā yathākramam
dharmo hi dharmasaṃbandhād indriyāṇāṃ viśeṣaṇam
9ahaṃ kasya kuto vāhaṃ kaḥ ko me ha bhaved iti
prayojanamatir nityam evaṃ mokṣāśramī bhavet
10pativratātvaṃ bhāryāyāḥ paramo dharma ucyate
tavopadeśān nāgendra tac ca tattvena vedmi vai
11sāhaṃ dharmaṃ vijānantī dharmanitye tvayi sthite
satpathaṃ katham utsṛjya yāsyāmi viṣame pathi
12devatānāṃ mahābhāga dharmacaryā na hīyate
atithīnāṃ ca satkāre nityayuktāsmy atandritā
13saptāṣṭadivasās tv adya viprasyehāgatasya vai
sa ca kāryaṃ na me khyāti darśanaṃ tava kāṅkṣati
14gomatyās tv eṣa puline tvaddarśanasamutsukaḥ
āsīno 'vartayan brahma brāhmaṇaḥ saṃśitavrataḥ
15ahaṃ tv anena nāgendra sāmapūrvaṃ samāhitā
prasthāpyo matsakāśaṃ sa saṃprāpto bhujagottamaḥ
16etac chrutvā mahāprājña tatra gantuṃ tvam arhasi
dātum arhasi vā tasya darśanaṃ darśanaśravaḥ