Book 12 Chapter 346
1bhīṣma uvāca
1atha tena naraśreṣṭha brāhmaṇena tapasvinā
nirāhāreṇa vasatā duḥkhitās te bhujaṃgamāḥ
2sarve saṃbhūya sahitās tasya nāgasya bāndhavāḥ
bhrātaras tanayā bhāryā yayus taṃ brāhmaṇaṃ prati
3te 'paśyan puline taṃ vai vivikte niyatavratam
samāsīnaṃ nirāhāraṃ dvijaṃ japyaparāyaṇam
4te sarve samabhikramya vipram abhyarcya cāsakṛt
ūcur vākyam asaṃdigdham ātitheyasya bāndhavāḥ
5ṣaṣṭho hi divasas te 'dya prāptasyeha tapodhana
na cābhilaṣase kiṃ cid āhāraṃ dharmavatsala
6asmān abhigataś cāsi vayaṃ ca tvām upasthitāḥ
kāryaṃ cātithyam asmābhir vayaṃ sarve kuṭumbinaḥ
7mūlaṃ phalaṃ vā parṇaṃ vā payo vā dvijasattama
āhārahetor annaṃ vā bhoktum arhasi brāhmaṇa
8tyaktāhāreṇa bhavatā vane nivasatā satā
bālavṛddham idaṃ sarvaṃ pīḍyate dharmasaṃkaṭāt
9na hi no bhrūṇahā kaś cid rājāpathyo 'nṛto 'pi vā
pūrvāśī vā kule hy asmin devatātithibandhuṣu
10brāhmaṇa uvāca
10upadeśena yuṣmākam āhāro 'yaṃ mayā vṛtaḥ
dvirūnaṃ daśarātraṃ vai nāgasyāgamanaṃ prati
11yady aṣṭarātre niryāte nāgamiṣyati pannagaḥ
tadāhāraṃ kariṣyāmi tannimittam idaṃ vratam
12kartavyo na ca saṃtāpo gamyatāṃ ca yathāgatam
tannimittaṃ vrataṃ mahyaṃ naitad bhettum ihārhatha
13bhīṣma uvāca
13tena te samanujñātā brāhmaṇena bhujaṃgamāḥ
svam eva bhavanaṃ jagmur akṛtārthā nararṣabha