Book 12 Chapter 345
1bhīṣma uvāca
1sa vanāni vicitrāṇi tīrthāni ca sarāṃsi ca
abhigacchan krameṇa sma kaṃ cin munim upasthitaḥ
2taṃ sa tena yathoddiṣṭaṃ nāgaṃ vipreṇa brāhmaṇaḥ
paryapṛcchad yathānyāyaṃ śrutvaiva ca jagāma saḥ
3so 'bhigamya yathākhyātaṃ nāgāyatanam arthavit
proktavān aham asmīti bhoḥśabdālaṃkṛtaṃ vacaḥ
4tatas tasya vacaḥ śrutvā rūpiṇī dharmavatsalā
darśayām āsa taṃ vipraṃ nāgapatnī pativratā
5sā tasmai vidhivat pūjāṃ cakre dharmaparāyaṇā
svāgatenāgataṃ kṛtvā kiṃ karomīti cābravīt
6brāhmaṇa uvāca
6viśrānto 'bhyarcitaś cāsmi bhavatyā ślakṣṇayā girā
draṣṭum icchāmi bhavati taṃ devaṃ nāgam uttamam
7etad dhi paramaṃ kāryam etan me phalam īpsitam
anenārthena cāsmy adya saṃprāptaḥ pannagālayam
8nāgabhāryovāca
8ārya sūryarathaṃ voḍhuṃ gato 'sau māsacārikaḥ
saptāṣṭabhir dinair vipra darśayiṣyaty asaṃśayam
9etad viditam āryasya vivāsakaraṇaṃ mama
bhartur bhavatu kiṃ cānyat kriyatāṃ tad vadasva me
10brāhmaṇa uvāca
10anena niścayenāhaṃ sādhvi saṃprāptavān iha
pratīkṣann āgamaṃ devi vatsyāmy asmin mahāvane
11saṃprāptasyaiva cāvyagram āvedyo 'ham ihāgataḥ
mamābhigamanaṃ prāpto vācyaś ca vacanaṃ tvayā
12aham apy atra vatsyāmi gomatyāḥ puline śubhe
kālaṃ parimitāhāro yathoktaṃ paripālayan
13bhīṣma uvāca
13tataḥ sa vipras tāṃ nāgīṃ samādhāya punaḥ punaḥ
tad eva pulinaṃ nadyāḥ prayayau brāhmaṇarṣabhaḥ