Book 12 Chapter 344
1brāhmaṇa uvāca
1atibhārodyatasyaiva bhārāpanayanaṃ mahat
parāśvāsakaraṃ vākyam idaṃ me bhavataḥ śrutam
2adhvaklāntasya śayanaṃ sthānaklāntasya cāsanam
tṛṣitasya ca pānīyaṃ kṣudhārtasya ca bhojanam
3īpsitasyeva saṃprāptir annasya samaye 'titheḥ
eṣitasyātmanaḥ kāle vṛddhasyeva suto yathā
4manasā cintitasyeva prītisnigdhasya darśanam
prahrādayati māṃ vākyaṃ bhavatā yad udīritam
5dattacakṣur ivākāśe paśyāmi vimṛśāmi ca
prajñānavacanād yo 'yam upadeśo hi me kṛtaḥ
bāḍham evaṃ kariṣyāmi yathā māṃ bhāṣate bhavān
6ihemāṃ rajanīṃ sādho nivasasva mayā saha
prabhāte yāsyati bhavān paryāśvastaḥ sukhoṣitaḥ
asau hi bhagavān sūryo mandaraśmir avāṅmukhaḥ
7bhīṣma uvāca
7tatas tena kṛtātithyaḥ so 'tithiḥ śatrusūdana
uvāsa kila tāṃ rātriṃ saha tena dvijena vai
8tat tac ca dharmasaṃyuktaṃ tayoḥ kathayatos tadā
vyatītā sā niśā kṛtsnā sukhena divasopamā
9tataḥ prabhātasamaye so 'tithis tena pūjitaḥ
brāhmaṇena yathāśaktyā svakāryam abhikāṅkṣatā
10tataḥ sa vipraḥ kṛtadharmaniścayaḥ; kṛtābhyanujñaḥ svajanena dharmavit
yathopadiṣṭaṃ bhujagendrasaṃśrayaṃ; jagāma kāle sukṛtaikaniścayaḥ