Book 12 Chapter 343
1atithir uvāca
1upadeśaṃ tu te vipra kariṣye 'haṃ yathāgamam
guruṇā me yathākhyātam arthatas tac ca me śṛṇu
2yatra pūrvābhisargeṇa dharmacakraṃ pravartitam
naimiṣe gomatītīre tatra nāgāhvayaṃ puram
3samagrais tridaśais tatra iṣṭam āsīd dvijarṣabha
yatrendrātikramaṃ cakre māndhātā rājasattamaḥ
4kṛtādhivāso dharmātmā tatra cakṣuḥśravā mahān
padmanābho mahābhāgaḥ padma ity eva viśrutaḥ
5sa vācā karmaṇā caiva manasā ca dvijarṣabha
prasādayati bhūtāni trividhe vartmani sthitaḥ
6sāmnā dānena bhedena daṇḍeneti caturvidham
viṣamasthaṃ janaṃ svaṃ ca cakṣurdhyānena rakṣati
7tam abhikramya vidhinā praṣṭum arhasi kāṅkṣitam
sa te paramakaṃ dharmaṃ namithyā darśayiṣyati
8sa hi sarvātithir nāgo buddhiśāstraviśāradaḥ
guṇair anavamair yuktaḥ samastair ābhikāmikaiḥ
9prakṛtyā nityasalilo nityam adhyayane rataḥ
tapodamābhyāṃ saṃyukto vṛttenānavareṇa ca
10yajvā dānaruciḥ kṣānto vṛtte ca parame sthitaḥ
satyavāg anasūyuś ca śīlavān abhisaṃśritaḥ
11śeṣānnabhoktā vacanānukūlo; hitārjavotkṛṣṭakṛtākṛtajñaḥ
avairakṛd bhūtahite niyukto; gaṅgāhradāmbho 'bhijanopapannaḥ