Book 12 Chapter 342
1brāhmaṇa uvāca
1samutpannābhidhāno 'smi vāṅmādhuryeṇa te 'nagha
mitratām abhipannas tvāṃ kiṃ cid vakṣyāmi tac chṛṇu
2gṛhasthadharmaṃ viprendra kṛtvā putragataṃ tv aham
dharmaṃ paramakaṃ kuryāṃ ko hi mārgo bhaved dvija
3aham ātmānam ātmastham eka evātmani sthitaḥ
kartuṃ kāṅkṣāmi necchāmi baddhaḥ sādhāraṇair guṇaiḥ
4yāvad evānatītaṃ me vayaḥ putraphalāśritam
tāvad icchāmi pātheyam ādātuṃ pāralaukikam
5asmin hi lokasaṃtāne paraṃ pāram abhīpsataḥ
utpannā me matir iyaṃ kuto dharmamayaḥ plavaḥ
6samuhyamānāni niśamya loke; niryātyamānāni ca sāttvikāni
dṛṣṭvā ca dharmadhvajaketumālāṃ; prakīryamāṇām upari prajānām
7na me mano rajyati bhogakāle; dṛṣṭvā yatīn prārthayataḥ paratra
tenātithe buddhibalāśrayeṇa; dharmārthatattve viniyuṅkṣva māṃ tvam
8bhīṣma uvāca
8so 'tithir vacanaṃ tasya śrutvā dharmābhilāṣiṇaḥ
provāca vacanaṃ ślakṣṇaṃ prājño madhurayā girā
9aham apy atra muhyāmi mamāpy eṣa manorathaḥ
na ca saṃniścayaṃ yāmi bahudvāre triviṣṭape
10ke cin mokṣaṃ praśaṃsanti ke cid yajñaphalaṃ dvijāḥ
vānaprasthāśramaṃ ke cid gārhasthyaṃ ke cid āśritāḥ
11rājadharmāśrayaṃ ke cit ke cid ātmaphalāśrayam
gurucaryāśrayaṃ ke cit ke cid vākyaṃ yam āśrayam
12mātaraṃ pitaraṃ ke cic chuśrūṣanto divaṃ gatāḥ
ahiṃsayā pare svargaṃ satyena ca tathā pare
13āhave 'bhimukhāḥ ke cin nihatāḥ svid divaṃ gatāḥ
ke cid uñchavrataiḥ siddhāḥ svargamārgasamāśritāḥ
14ke cid adhyayane yuktā vedavrataparāḥ śubhāḥ
buddhimanto gatāḥ svargaṃ tuṣṭātmāno jitendriyāḥ
15ārjavenāpare yuktā nihatānārjavair janaiḥ
ṛjavo nākapṛṣṭhe vai śuddhātmānaḥ pratiṣṭhitāḥ
16evaṃ bahuvidhair loke dharmadvārair anāvṛtaiḥ
mamāpi matir āvignā meghalekheva vāyunā