Book 12 Chapter 341
1bhīṣma uvāca
1āsīt kila kuruśreṣṭha mahāpadme purottame
gaṅgāyā dakṣiṇe tīre kaś cid vipraḥ samāhitaḥ
2saumyaḥ somānvaye vede gatādhvā chinnasaṃśayaḥ
dharmanityo jitakrodho nityatṛpto jitendriyaḥ
3ahiṃsānirato nityaṃ satyaḥ sajjanasaṃmataḥ
nyāyaprāptena vittena svena śīlena cānvitaḥ
4jñātisaṃbandhivipule mitrāpāśrayasaṃmate
kule mahati vikhyāte viśiṣṭāṃ vṛttim āsthitaḥ
5sa putrān bahulān dṛṣṭvā vipule karmaṇi sthitaḥ
kuladharmāśrito rājan dharmacaryāparo 'bhavat
6tataḥ sa dharmaṃ vedoktaṃ yathāśāstroktam eva ca
śiṣṭācīrṇaṃ ca dharmaṃ ca trividhaṃ cintya cetasā
7kiṃ nu me syāc chubhaṃ kṛtvā kiṃ kṣamaṃ kiṃ parāyaṇam
ity evaṃ khidyate nityaṃ na ca yāti viniścayam
8tasyaivaṃ khidyamānasya dharmaṃ paramam āsthitaḥ
kadā cid atithiḥ prāpto brāhmaṇaḥ susamāhitaḥ
9sa tasmai satkriyāṃ cakre kriyāyuktena hetunā
viśrāntaṃ cainam āsīnam idaṃ vacanam abravīt