Book 12 Chapter 340
1yudhiṣṭhira uvāca
1dharmāḥ pitāmahenoktā mokṣadharmāśritāḥ śubhāḥ
dharmam āśramiṇāṃ śreṣṭhaṃ vaktum arhati me bhavān
2bhīṣma uvāca
2sarvatra vihito dharmaḥ svargyaḥ satyaphalodayaḥ
bahudvārasya dharmasya nehāsti viphalā kriyā
3yasmin yasmiṃs tu viṣaye yo yo yāti viniścayam
sa tam evābhijānāti nānyaṃ bharatasattama
4api ca tvaṃ naravyāghra śrotum arhasi me kathām
purā śakrasya kathitāṃ nāradena surarṣiṇā
5surarṣir nārado rājan siddhas trailokyasaṃmataḥ
paryeti kramaśo lokān vāyur avyāhato yathā
6sa kadā cin maheṣvāsa devarājālayaṃ gataḥ
satkṛtaś ca mahendreṇa pratyāsannagato 'bhavat
7taṃ kṛtakṣaṇam āsīnaṃ paryapṛcchac chacīpatiḥ
brahmarṣe kiṃ cid āścaryam asti dṛṣṭaṃ tvayānagha
8yathā tvam api viprarṣe trailokyaṃ sacarācaram
jātakautūhalo nityaṃ siddhaś carasi sākṣivat
9na hy asty aviditaṃ loke devarṣe tava kiṃ cana
śrutaṃ vāpy anubhūtaṃ vā dṛṣṭaṃ vā kathayasva me
10tasmai rājan surendrāya nārado vadatāṃ varaḥ
āsīnāyopapannāya proktavān vipulāṃ kathām
11yathā yena ca kalpena sa tasmai dvijasattamaḥ
kathāṃ kathitavān pṛṣṭas tathā tvam api me śṛṇu