Book 12 Chapter 339
1brahmovāca
1śṛṇu putra yathā hy eṣa puruṣaḥ śāśvato 'vyayaḥ
akṣayaś cāprameyaś ca sarvagaś ca nirucyate
2na sa śakyas tvayā draṣṭuṃ mayānyair vāpi sattama
saguṇo nirguṇo viśvo jñānadṛśyo hy asau smṛtaḥ
3aśarīraḥ śarīreṣu sarveṣu nivasaty asau
vasann api śarīreṣu na sa lipyati karmabhiḥ
4mamāntarātmā tava ca ye cānye dehasaṃjñitāḥ
sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kena cit kva cit
5viśvamūrdhā viśvabhujo viśvapādākṣināsikaḥ
ekaś carati kṣetreṣu svairacārī yathāsukham
6kṣetrāṇi hi śarīrāṇi bījāni ca śubhāśubhe
tāni vetti sa yogātmā tataḥ kṣetrajña ucyate
7nāgatir na gatis tasya jñeyā bhūtena kena cit
sāṃkhyena vidhinā caiva yogena ca yathākramam
8cintayāmi gatiṃ cāsya na gatiṃ vedmi cottamām
yathājñānaṃ tu vakṣyāmi puruṣaṃ taṃ sanātanam
9tasyaikatvaṃ mahattvaṃ hi sa caikaḥ puruṣaḥ smṛtaḥ
mahāpuruṣaśabdaṃ sa bibharty ekaḥ sanātanaḥ
10eko hutāśo bahudhā samidhyate; ekaḥ sūryas tapasāṃ yonir ekā
eko vāyur bahudhā vāti loke; mahodadhiś cāmbhasāṃ yonir ekaḥ
puruṣaś caiko nirguṇo viśvarūpas; taṃ nirguṇaṃ puruṣaṃ cāviśanti
11hitvā guṇamayaṃ sarvaṃ karma hitvā śubhāśubham
ubhe satyānṛte tyaktvā evaṃ bhavati nirguṇaḥ
12acintyaṃ cāpi taṃ jñātvā bhāvasūkṣmaṃ catuṣṭayam
vicared yo yatir yattaḥ sa gacchet puruṣaṃ prabhum
13evaṃ hi paramātmānaṃ ke cid icchanti paṇḍitāḥ
ekātmānaṃ tathātmānam apare 'dhyātmacintakāḥ
14tatra yaḥ paramātmā hi sa nityaṃ nirguṇaḥ smṛtaḥ
sa hi nārāyaṇo jñeyaḥ sarvātmā puruṣo hi saḥ
na lipyate phalaiś cāpi padmapatram ivāmbhasā
15karmātmā tv aparo yo 'sau mokṣabandhaiḥ sa yujyate
sasaptadaśakenāpi rāśinā yujyate hi saḥ
evaṃ bahuvidhaḥ proktaḥ puruṣas te yathākramam
16yat tat kṛtsnaṃ lokatantrasya dhāma; vedyaṃ paraṃ bodhanīyaṃ saboddhṛ
mantā mantavyaṃ prāśitā prāśitavyaṃ; ghrātā ghreyaṃ sparśitā sparśanīyam
17 draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ; jñātā jñeyaṃ saguṇaṃ nirguṇaṃ ca
yad vai proktaṃ guṇasāmyaṃ pradhānaṃ; nityaṃ caitac chāśvataṃ cāvyayaṃ ca
18yad vai sūte dhātur ādyaṃ nidhānaṃ; tad vai viprāḥ pravadante 'niruddham
yad vai loke vaidikaṃ karma sādhu; āśīryuktaṃ tad dhi tasyopabhojyam
19devāḥ sarve munayaḥ sādhu dāntās; taṃ prāg yajñair yajñabhāgaṃ yajante
ahaṃ brahmā ādya īśaḥ prajānāṃ; tasmāj jātas tvaṃ ca mattaḥ prasūtaḥ
matto jagaj jaṅgamaṃ sthāvaraṃ ca; sarve vedāḥ sarahasyā hi putra
20caturvibhaktaḥ puruṣaḥ sa krīḍati yathecchati
evaṃ sa eva bhagavāñ jñānena pratibodhitaḥ
21etat te kathitaṃ putra yathāvad anupṛcchataḥ
sāṃkhyajñāne tathā yoge yathāvad anuvarṇitam