Book 12 Chapter 336
1janamejaya uvāca
1aho hy ekāntinaḥ sarvān prīṇāti bhagavān hariḥ
vidhiprayuktāṃ pūjāṃ ca gṛhṇāti bhagavān svayam
2ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ
teṣāṃ tvayābhinirdiṣṭā pāraṃparyāgatā gatiḥ
3caturthyāṃ caiva te gatyāṃ gacchanti puruṣottamam
ekāntinas tu puruṣā gacchanti paramaṃ padam
4nūnam ekāntadharmo 'yaṃ śreṣṭho nārāyaṇapriyaḥ
agatvā gatayas tisro yad gacchanty avyayaṃ harim
5sahopaniṣadān vedān ye viprāḥ samyag āsthitāḥ
paṭhanti vidhim āsthāya ye cāpi yatidharmiṇaḥ
6tebhyo viśiṣṭāṃ jānāmi gatim ekāntināṃ nṛṇām
kenaiṣa dharmaḥ kathito devena ṛṣiṇāpi vā
7ekāntināṃ ca kā caryā kadā cotpāditā vibho
etan me saṃśayaṃ chindhi paraṃ kautūhalaṃ hi me
8vaiśaṃpāyana uvāca
8samupoḍheṣv anīkeṣu kurupāṇḍavayor mṛdhe
arjune vimanaske ca gītā bhagavatā svayam
9āgatiś ca gatiś caiva pūrvaṃ te kathitā mayā
gahano hy eṣa dharmo vai durvijñeyo 'kṛtātmabhiḥ
10saṃmitaḥ sāmavedena puraivādiyuge kṛtaḥ
dhāryate svayam īśena rājan nārāyaṇena ha
11etam arthaṃ mahārāja pṛṣṭaḥ pārthena nāradaḥ
ṛṣimadhye mahābhāgaḥ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ
12guruṇā ca mamāpy eṣa kathito nṛpasattama
yathā tu kathitas tatra nāradena tathā śṛṇu
13yadāsīn mānasaṃ janma nārāyaṇamukhodgatam
brahmaṇaḥ pṛthivīpāla tadā nārāyaṇaḥ svayam
tena dharmeṇa kṛtavān daivaṃ pitryaṃ ca bhārata
14phenapā ṛṣayaś caiva taṃ dharmaṃ pratipedire
vaikhānasāḥ phenapebhyo dharmam etaṃ prapedire
vaikhānasebhyaḥ somas tu tataḥ so 'ntardadhe punaḥ
15yadāsīc cākṣuṣaṃ janma dvitīyaṃ brahmaṇo nṛpa
tadā pitāmahāt somād etaṃ dharmam ajānata
nārāyaṇātmakaṃ rājan rudrāya pradadau ca saḥ
16tato yogasthito rudraḥ purā kṛtayuge nṛpa
vālakhilyān ṛṣīn sarvān dharmam etam apāṭhayat
antardadhe tato bhūyas tasya devasya māyayā
17tṛtīyaṃ brahmaṇo janma yadāsīd vācikaṃ mahat
tatraiṣa dharmaḥ saṃbhūtaḥ svayaṃ nārāyaṇān nṛpa
18suparṇo nāma tam ṛṣiḥ prāptavān puruṣottamāt
tapasā vai sutaptena damena niyamena ca
19triḥ parikrāntavān etat suparṇo dharmam uttamam
yasmāt tasmād vrataṃ hy etat trisauparṇam ihocyate
20ṛgvedapāṭhapaṭhitaṃ vratam etad dhi duścaram
suparṇāc cāpy adhigato dharma eṣa sanātanaḥ
21vāyunā dvipadāṃ śreṣṭha prathito jagadāyuṣā
vāyoḥ sakāśāt prāptaś ca ṛṣibhir vighasāśibhiḥ
22tebhyo mahodadhiś cainaṃ prāptavān dharmam uttamam
tataḥ so 'ntardadhe bhūyo nārāyaṇasamāhitaḥ
23yadā bhūyaḥ śravaṇajā sṛṣṭir āsīn mahātmanaḥ
brahmaṇaḥ puruṣavyāghra tatra kīrtayataḥ śṛṇu
24jagat sraṣṭumanā devo harir nārāyaṇaḥ svayam
cintayām āsa puruṣaṃ jagatsargakaraṃ prabhuḥ
25atha cintayatas tasya karṇābhyāṃ puruṣaḥ sṛtaḥ
prajāsargakaro brahmā tam uvāca jagatpatiḥ
26sṛja prajāḥ putra sarvā mukhataḥ pādatas tathā
śreyas tava vidhāsyāmi balaṃ tejaś ca suvrata
27dharmaṃ ca matto gṛhṇīṣva sātvataṃ nāma nāmataḥ
tena sarvaṃ kṛtayugaṃ sthāpayasva yathāvidhi
28tato brahmā namaścakre devāya harimedhase
dharmaṃ cāgryaṃ sa jagrāha sarahasyaṃ sasaṃgraham
āraṇyakena sahitaṃ nārāyaṇamukhodgatam
29upadiśya tato dharmaṃ brahmaṇe 'mitatejase
taṃ kārtayugadharmāṇaṃ nirāśīḥkarmasaṃjñitam
jagāma tamasaḥ pāraṃ yatrāvyaktaṃ vyavasthitam
30tato 'tha varado devo brahmalokapitāmahaḥ
asṛjat sa tadā lokān kṛtsnān sthāvarajaṅgamān
31tataḥ prāvartata tadā ādau kṛtayugaṃ śubham
tato hi sātvato dharmo vyāpya lokān avasthitaḥ
32tenaivādyena dharmeṇa brahmā lokavisargakṛt
pūjayām āsa deveśaṃ hariṃ nārāyaṇaṃ prabhum
33dharmapratiṣṭhāhetoś ca manuṃ svārociṣaṃ tataḥ
adhyāpayām āsa tadā lokānāṃ hitakāmyayā
34tataḥ svārociṣaḥ putraṃ svayaṃ śaṅkhapadaṃ nṛpa
adhyāpayat purāvyagraḥ sarvalokapatir vibhuḥ
35tataḥ śaṅkhapadaś cāpi putram ātmajam aurasam
diśāpālaṃ sudharmāṇam adhyāpayata bhārata
tataḥ so 'ntardadhe bhūyaḥ prāpte tretāyuge punaḥ
36nāsikyajanmani purā brahmaṇaḥ pārthivottama
dharmam etaṃ svayaṃ devo harir nārāyaṇaḥ prabhuḥ
ujjagārāravindākṣo brahmaṇaḥ paśyatas tadā
37sanatkumāro bhagavāṃs tataḥ prādhītavān nṛpa
sanatkumārād api ca vīraṇo vai prajāpatiḥ
kṛtādau kuruśārdūla dharmam etam adhītavān
38vīraṇaś cāpy adhītyainaṃ raucyāya manave dadau
raucyaḥ putrāya śuddhāya suvratāya sumedhase
39kukṣināmne 'tha pradadau diśāṃ pālāya dharmiṇe
tataḥ so 'ntardadhe bhūyo nārāyaṇamukhodgataḥ
40aṇḍaje janmani punar brahmaṇe hariyonaye
eṣa dharmaḥ samudbhūto nārāyaṇamukhāt punaḥ
41gṛhīto brahmaṇā rājan prayuktaś ca yathāvidhi
adhyāpitāś ca munayo nāmnā barhiṣado nṛpa
42barhiṣadbhyaś ca saṃkrāntaḥ sāmavedāntagaṃ dvijam
jyeṣṭhaṃ nāmnābhivikhyātaṃ jyeṣṭhasāmavrato hariḥ
43jyeṣṭhāc cāpy anusaṃkrānto rājānam avikampanam
antardadhe tato rājann eṣa dharmaḥ prabhor hareḥ
44yad idaṃ saptamaṃ janma padmajaṃ brahmaṇo nṛpa
tatraiṣa dharmaḥ kathitaḥ svayaṃ nārāyaṇena hi
45pitāmahāya śuddhāya yugādau lokadhāriṇe
pitāmahaś ca dakṣāya dharmam etaṃ purā dadau
46tato jyeṣṭhe tu dauhitre prādād dakṣo nṛpottama
āditye savitur jyeṣṭhe vivasvāñ jagṛhe tataḥ
47tretāyugādau ca punar vivasvān manave dadau
manuś ca lokabhūtyarthaṃ sutāyekṣvākave dadau
48ikṣvākuṇā ca kathito vyāpya lokān avasthitaḥ
gamiṣyati kṣayānte ca punar nārāyaṇaṃ nṛpa
49vratināṃ cāpi yo dharmaḥ sa te pūrvaṃ nṛpottama
kathito harigītāsu samāsavidhikalpitaḥ
50nāradena tu saṃprāptaḥ sarahasyaḥ sasaṃgrahaḥ
eṣa dharmo jagannāthāt sākṣān nārāyaṇān nṛpa
51evam eṣa mahān dharma ādyo rājan sanātanaḥ
durvijñeyo duṣkaraś ca sātvatair dhāryate sadā
52dharmajñānena caitena suprayuktena karmaṇā
ahiṃsādharmayuktena prīyate harir īśvaraḥ
53ekavyūhavibhāgo vā kva cid dvivyūhasaṃjñitaḥ
trivyūhaś cāpi saṃkhyātaś caturvyūhaś ca dṛśyate
54harir eva hi kṣetrajño nirmamo niṣkalas tathā
jīvaś ca sarvabhūteṣu pañcabhūtaguṇātigaḥ
55manaś ca prathitaṃ rājan pañcendriyasamīraṇam
eṣa lokanidhir dhīmān eṣa lokavisargakṛt
56akartā caiva kartā ca kāryaṃ kāraṇam eva ca
yathecchati tathā rājan krīḍate puruṣo 'vyayaḥ
57eṣa ekāntidharmas te kīrtito nṛpasattama
mayā guruprasādena durvijñeyo 'kṛtātmabhiḥ
ekāntino hi puruṣā durlabhā bahavo nṛpa
58yady ekāntibhir ākīrṇaṃ jagat syāt kurunandana
ahiṃsakair ātmavidbhiḥ sarvabhūtahite rataiḥ
bhavet kṛtayugaprāptir āśīḥkarmavivarjitaiḥ
59evaṃ sa bhagavān vyāso gurur mama viśāṃ pate
kathayām āsa dharmajño dharmarājñe dvijottamaḥ
60ṛṣīṇāṃ saṃnidhau rājañ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ
tasyāpy akathayat pūrvaṃ nāradaḥ sumahātapāḥ
61devaṃ paramakaṃ brahma śvetaṃ candrābham acyutam
yatra caikāntino yānti nārāyaṇaparāyaṇāḥ
62janamejaya uvāca
62evaṃ bahuvidhaṃ dharmaṃ pratibuddhair niṣevitam
na kurvanti kathaṃ viprā anye nānāvrate sthitāḥ
63vaiśaṃpāyana uvāca
63tisraḥ prakṛtayo rājan dehabandheṣu nirmitāḥ
sāttvikī rājasī caiva tāmasī ceti bhārata
64dehabandheṣu puruṣaḥ śreṣṭhaḥ kurukulodvaha
sāttvikaḥ puruṣavyāghra bhaven mokṣārthaniścitaḥ
65atrāpi sa vijānāti puruṣaṃ brahmavartinam
nārāyaṇaparo mokṣas tato vai sāttvikaḥ smṛtaḥ
66manīṣitaṃ ca prāpnoti cintayan puruṣottamam
ekāntabhaktiḥ satataṃ nārāyaṇaparāyaṇaḥ
67manīṣiṇo hi ye ke cid yatayo mokṣakāṅkṣiṇaḥ
teṣāṃ vai chinnatṛṣṇānāṃ yogakṣemavaho hariḥ
68jāyamānaṃ hi puruṣaṃ yaṃ paśyen madhusūdanaḥ
sāttvikas tu sa vijñeyo bhaven mokṣe ca niścitaḥ
69sāṃkhyayogena tulyo hi dharma ekāntasevitaḥ
nārāyaṇātmake mokṣe tato yānti parāṃ gatim
70nārāyaṇena dṛṣṭaś ca pratibuddho bhavet pumān
evam ātmecchayā rājan pratibuddho na jāyate
71rājasī tāmasī caiva vyāmiśre prakṛtī smṛte
tadātmakaṃ hi puruṣaṃ jāyamānaṃ viśāṃ pate
pravṛttilakṣaṇair yuktaṃ nāvekṣati hariḥ svayam
72paśyaty enaṃ jāyamānaṃ brahmā lokapitāmahaḥ
rajasā tamasā caiva mānuṣaṃ samabhiplutam
73kāmaṃ devāś ca ṛṣayaḥ sattvasthā nṛpasattama
hīnāḥ sattvena sūkṣmeṇa tato vaikārikāḥ smṛtāḥ
74janamejaya uvāca
74kathaṃ vaikāriko gacchet puruṣaḥ puruṣottamam
75vaiśaṃpāyana uvāca
75susūkṣmasattvasaṃyuktaṃ saṃyuktaṃ tribhir akṣaraiḥ
puruṣaḥ puruṣaṃ gacchen niṣkriyaḥ pañcaviṃśakam
76evam ekaṃ sāṃkhyayogaṃ vedāraṇyakam eva ca
parasparāṅgāny etāni pañcarātraṃ ca kathyate
eṣa ekāntināṃ dharmo nārāyaṇaparātmakaḥ
77yathā samudrāt prasṛtā jalaughās; tam eva rājan punar āviśanti
ime tathā jñānamahājalaughā; nārāyaṇaṃ vai punar āviśanti
78eṣa te kathito dharmaḥ sātvato yadubāndhava
kuruṣvainaṃ yathānyāyaṃ yadi śaknoṣi bhārata
79evaṃ hi sumahābhāgo nārado gurave mama
śvetānāṃ yatinām āha ekāntagatim avyayām
80vyāsaś cākathayat prītyā dharmaputrāya dhīmate
sa evāyaṃ mayā tubhyam ākhyātaḥ prasṛto guroḥ
81itthaṃ hi duścaro dharma eṣa pārthivasattama
yathaiva tvaṃ tathaivānye na bhajanti vimohitāḥ
82kṛṣṇa eva hi lokānāṃ bhāvano mohanas tathā
saṃhārakārakaś caiva kāraṇaṃ ca viśāṃ pate