Book 12 Chapter 333
1vaiśaṃpāyana uvāca
1kasya cit tv atha kālasya nāradaḥ parameṣṭhijaḥ
daivaṃ kṛtvā yathānyāyaṃ pitryaṃ cakre tataḥ param
2tatas taṃ vacanaṃ prāha jyeṣṭho dharmātmajaḥ prabhuḥ
ka ijyate dvijaśreṣṭha daive pitrye ca kalpite
3tvayā matimatāṃ śreṣṭha tan me śaṃsa yathāgamam
kim etat kriyate karma phalaṃ cāsya kim iṣyate
4nārada uvāca
4tvayaitat kathitaṃ pūrvaṃ daivaṃ kartavyam ity api
daivataṃ ca paro yajñaḥ paramātmā sanātanaḥ
5tatas tadbhāvito nityaṃ yaje vaikuṇṭham avyayam
tasmāc ca prasṛtaḥ pūrvaṃ brahmā lokapitāmahaḥ
6mama vai pitaraṃ prītaḥ parameṣṭhy apy ajījanat
ahaṃ saṃkalpajas tasya putraḥ prathamakalpitaḥ
7yajāmy ahaṃ pitṝn sādho nārāyaṇavidhau kṛte
evaṃ sa eva bhagavān pitā mātā pitāmahaḥ
ijyate pitṛyajñeṣu mayā nityaṃ jagatpatiḥ
8śrutiś cāpy aparā deva putrān hi pitaro 'yajan
vedaśrutiḥ praṇaṣṭā ca punar adhyāpitā sutaiḥ
tatas te mantradāḥ putrāḥ pitṛtvam upapedire
9nūnaṃ puraitad viditaṃ yuvayor bhāvitātmanoḥ
putrāś ca pitaraś caiva parasparam apūjayan
10trīn piṇḍān nyasya vai pṛthvyāṃ pūrvaṃ dattvā kuśān iti
kathaṃ tu piṇḍasaṃjñāṃ te pitaro lebhire purā
11naranārāyaṇāv ūcatuḥ
11imāṃ hi dharaṇīṃ pūrvaṃ naṣṭāṃ sāgaramekhalām
govinda ujjahārāśu vārāhaṃ rūpam āśritaḥ
12sthāpayitvā tu dharaṇīṃ sve sthāne puruṣottamaḥ
jalakardamaliptāṅgo lokakāryārtham udyataḥ
13prāpte cāhnikakāle sa madhyaṃdinagate ravau
daṃṣṭrāvilagnān mṛtpiṇḍān vidhūya sahasā prabhuḥ
sthāpayām āsa vai pṛthvyāṃ kuśān āstīrya nārada
14sa teṣv ātmānam uddiśya pitryaṃ cakre yathāvidhi
saṃkalpayitvā trīn piṇḍān svenaiva vidhinā prabhuḥ
15ātmagātroṣmasaṃbhūtaiḥ snehagarbhais tilair api
prokṣyāpavargaṃ deveśaḥ prāṅmukhaḥ kṛtavān svayam
16maryādāsthāpanārthaṃ ca tato vacanam uktavān
ahaṃ hi pitaraḥ sraṣṭum udyato lokakṛt svayam
17tasya cintayataḥ sadyaḥ pitṛkāryavidhiṃ param
daṃṣṭrābhyāṃ pravinirdhūtā mamaite dakṣiṇāṃ diśam
āśritā dharaṇīṃ piṇḍās tasmāt pitara eva te
18trayo mūrtivihīnā vai piṇḍamūrtidharās tv ime
bhavantu pitaro loke mayā sṛṣṭāḥ sanātanāḥ
19pitā pitāmahaś caiva tathaiva prapitāmahaḥ
aham evātra vijñeyas triṣu piṇḍeṣu saṃsthitaḥ
20nāsti matto 'dhikaḥ kaś cit ko vābhyarcyo mayā svayam
ko vā mama pitā loke aham eva pitāmahaḥ
21pitāmahapitā caiva aham evātra kāraṇam
ity evam uktvā vacanaṃ devadevo vṛṣākapiḥ
22varāhaparvate vipra dattvā piṇḍān savistarān
ātmānaṃ pūjayitvaiva tatraivādarśanaṃ gataḥ
23etadarthaṃ śubhamate pitaraḥ piṇḍasaṃjñitāḥ
labhante satataṃ pūjāṃ vṛṣākapivaco yathā
24ye yajanti pitṝn devān gurūṃś caivātithīṃs tathā
gāś caiva dvijamukhyāṃś ca pṛthivīṃ mātaraṃ tathā
karmaṇā manasā vācā viṣṇum eva yajanti te
25antargataḥ sa bhagavān sarvasattvaśarīragaḥ
samaḥ sarveṣu bhūteṣu īśvaraḥ sukhaduḥkhayoḥ
mahān mahātmā sarvātmā nārāyaṇa iti śrutaḥ