Book 12 Chapter 331
1janamejaya uvāca
1brahman sumahad ākhyānaṃ bhavatā parikīrtitam
yac chrutvā munayaḥ sarve vismayaṃ paramaṃ gatāḥ
2idaṃ śatasahasrād dhi bhāratākhyānavistarāt
āmathya matimanthena jñānodadhim anuttamam
3navanītaṃ yathā dadhno malayāc candanaṃ yathā
āraṇyakaṃ ca vedebhya oṣadhibhyo 'mṛtaṃ yathā
4samuddhṛtam idaṃ brahman kathāmṛtam anuttamam
taponidhe tvayoktaṃ hi nārāyaṇakathāśrayam
5sa hīśo bhagavān devaḥ sarvabhūtātmabhāvanaḥ
aho nārāyaṇaṃ tejo durdarśaṃ dvijasattama
6yatrāviśanti kalpānte sarve brahmādayaḥ surāḥ
ṛṣayaś ca sagandharvā yac ca kiṃ cic carācaram
na tato 'sti paraṃ manye pāvanaṃ divi ceha ca
7sarvāśramābhigamanaṃ sarvatīrthāvagāhanam
na tathā phaladaṃ cāpi nārāyaṇakathā yathā
8sarvathā pāvitāḥ smeha śrutvemām āditaḥ kathām
harer viśveśvarasyeha sarvapāpapraṇāśanīm
9na citraṃ kṛtavāṃs tatra yad āryo me dhanaṃjayaḥ
vāsudevasahāyo yaḥ prāptavāñ jayam uttamam
10na cāsya kiṃ cid aprāpyaṃ manye lokeṣv api triṣu
trailokyanātho viṣṇuḥ sa yasyāsīt sāhyakṛt sakhā
11dhanyāś ca sarva evāsan brahmaṃs te mama pūrvakāḥ
hitāya śreyase caiva yeṣām āsīj janārdanaḥ
12tapasāpi na dṛśyo hi bhagavāṃl lokapūjitaḥ
yaṃ dṛṣṭavantas te sākṣāc chrīvatsāṅkavibhūṣaṇam
13tebhyo dhanyataraś caiva nāradaḥ parameṣṭhijaḥ
na cālpatejasam ṛṣiṃ vedmi nāradam avyayam
śvetadvīpaṃ samāsādya yena dṛṣṭaḥ svayaṃ hariḥ
14devaprasādānugataṃ vyaktaṃ tat tasya darśanam
yad dṛṣṭavāṃs tadā devam aniruddhatanau sthitam
15badarīm āśramaṃ yat tu nāradaḥ prādravat punaḥ
naranārāyaṇau draṣṭuṃ kiṃ nu tatkāraṇaṃ mune
16śvetadvīpān nivṛttaś ca nāradaḥ parameṣṭhijaḥ
badarīm āśramaṃ prāpya samāgamya ca tāv ṛṣī
17kiyantaṃ kālam avasat kāḥ kathāḥ pṛṣṭavāṃś ca saḥ
śvetadvīpād upāvṛtte tasmin vā sumahātmani
18kim abrūtāṃ mahātmānau naranārāyaṇāv ṛṣī
tad etan me yathātattvaṃ sarvam ākhyātum arhasi
19vaiśaṃpāyana uvāca
19namo bhagavate tasmai vyāsāyāmitatejase
yasya prasādād vakṣyāmi nārāyaṇakathām imām
20prāpya śvetaṃ mahādvīpaṃ dṛṣṭvā ca harim avyayam
nivṛtto nārado rājaṃs tarasā merum āgamat
hṛdayenodvahan bhāraṃ yad uktaṃ paramātmanā
21paścād asyābhavad rājann ātmanaḥ sādhvasaṃ mahat
yad gatvā dūram adhvānaṃ kṣemī punar ihāgataḥ
22tato meroḥ pracakrāma parvataṃ gandhamādanam
nipapāta ca khāt tūrṇaṃ viśālāṃ badarīm anu
23tataḥ sa dadṛśe devau purāṇāv ṛṣisattamau
tapaś carantau sumahad ātmaniṣṭhau mahāvratau
24tejasābhyadhikau sūryāt sarvalokavirocanāt
śrīvatsalakṣaṇau pūjyau jaṭāmaṇḍaladhāriṇau
25jālapādabhujau tau tu pādayoś cakralakṣaṇau
vyūḍhoraskau dīrghabhujau tathā muṣkacatuṣkiṇau
26ṣaṣṭidantāv aṣṭadaṃṣṭrau meghaughasadṛśasvanau
svāsyau pṛthulalāṭau ca suhanū subhrunāsikau
27ātapatreṇa sadṛśe śirasī devayos tayoḥ
evaṃ lakṣaṇasaṃpannau mahāpuruṣasaṃjñitau
28tau dṛṣṭvā nārado hṛṣṭas tābhyāṃ ca pratipūjitaḥ
svāgatenābhibhāṣyātha pṛṣṭaś cānāmayaṃ tadā
29babhūvāntargatamatir nirīkṣya puruṣottamau
sadogatās tatra ye vai sarvabhūtanamaskṛtāḥ
30śvetadvīpe mayā dṛṣṭās tādṛśāv ṛṣisattamau
iti saṃcintya manasā kṛtvā cābhipradakṣiṇam
upopaviviśe tatra pīṭhe kuśamaye śubhe
31tatas tau tapasāṃ vāsau yaśasāṃ tejasām api
ṛṣī śamadamopetau kṛtvā pūrvāhṇikaṃ vidhim
32paścān nāradam avyagrau pādyārghyābhyāṃ prapūjya ca
pīṭhayoś copaviṣṭau tau kṛtātithyāhnikau nṛpa
33teṣu tatropaviṣṭeṣu sa deśo 'bhivyarājata
ājyāhutimahājvālair yajñavāṭo 'gnibhir yathā
34atha nārāyaṇas tatra nāradaṃ vākyam abravīt
sukhopaviṣṭaṃ viśrāntaṃ kṛtātithyaṃ sukhasthitam
35apīdānīṃ sa bhagavān paramātmā sanātanaḥ
śvetadvīpe tvayā dṛṣṭa āvayoḥ prakṛtiḥ parā
36nārada uvāca
36dṛṣṭo me puruṣaḥ śrīmān viśvarūpadharo 'vyayaḥ
sarve hi lokās tatrasthās tathā devāḥ saharṣibhiḥ
adyāpi cainaṃ paśyāmi yuvāṃ paśyan sanātanau
37yair lakṣaṇair upetaḥ sa harir avyaktarūpadhṛk
tair lakṣaṇair upetau hi vyaktarūpadharau yuvām
38dṛṣṭau mayā yuvāṃ tatra tasya devasya pārśvataḥ
iha caivāgato 'smy adya visṛṣṭaḥ paramātmanā
39ko hi nāma bhavet tasya tejasā yaśasā śriyā
sadṛśas triṣu lokeṣu ṛte dharmātmajau yuvām
40tena me kathitaṃ pūrvaṃ nāma kṣetrajñasaṃjñitam
prādurbhāvāś ca kathitā bhaviṣyanti hi ye yathā
41tatra ye puruṣāḥ śvetāḥ pañcendriyavivarjitāḥ
pratibuddhāś ca te sarve bhaktāś ca puruṣottamam
42te 'rcayanti sadā devaṃ taiḥ sārdhaṃ ramate ca saḥ
priyabhakto hi bhagavān paramātmā dvijapriyaḥ
43ramate so 'rcyamāno hi sadā bhāgavatapriyaḥ
viśvabhuk sarvago devo bāndhavo bhaktavatsalaḥ
sa kartā kāraṇaṃ caiva kāryaṃ cātibaladyutiḥ
44tapasā yojya so 'tmānaṃ śvetadvīpāt paraṃ hi yat
teja ity abhivikhyātaṃ svayaṃbhāsāvabhāsitam
45śāntiḥ sā triṣu lokeṣu siddhānāṃ bhāvitātmanām
etayā śubhayā buddhyā naiṣṭhikaṃ vratam āsthitaḥ
46na tatra sūryas tapati na somo 'bhivirājate
na vāyur vāti deveśe tapaś carati duścaram
47vedīm aṣṭatalotsedhāṃ bhūmāv āsthāya viśvabhuk
ekapādasthito deva ūrdhvabāhur udaṅmukhaḥ
sāṅgān āvartayan vedāṃs tapas tepe suduścaram
48yad brahmā ṛṣayaś caiva svayaṃ paśupatiś ca yat
śeṣāś ca vibudhaśreṣṭhā daityadānavarākṣasāḥ
49nāgāḥ suparṇā gandharvāḥ siddhā rājarṣayaś ca ye
havyaṃ kavyaṃ ca satataṃ vidhipūrvaṃ prayuñjate
kṛtsnaṃ tat tasya devasya caraṇāv upatiṣṭhati
50yāḥ kriyāḥ saṃprayuktās tu ekāntagatabuddhibhiḥ
tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam
51na tasyānyaḥ priyataraḥ pratibuddhair mahātmabhiḥ
vidyate triṣu lokeṣu tato 'smy aikāntikaṃ gataḥ
iha caivāgatas tena visṛṣṭaḥ paramātmanā
52evaṃ me bhagavān devaḥ svayam ākhyātavān hariḥ
āsiṣye tatparo bhūtvā yuvābhyāṃ saha nityaśaḥ