Book 12 Chapter 330
1śrībhagavān uvāca
1sūryācandramasau śaśvat keśair me aṃśusaṃjñitaiḥ
bodhayaṃs tāpayaṃś caiva jagad uttiṣṭhataḥ pṛthak
2bodhanāt tāpanāc caiva jagato harṣaṇaṃ bhavet
agnīṣomakṛtair ebhiḥ karmabhiḥ pāṇḍunandana
hṛṣīkeśo 'ham īśāno varado lokabhāvanaḥ
3iḍopahūtayogena hare bhāgaṃ kratuṣv aham
varṇaś ca me hariśreṣṭhas tasmād dharir ahaṃ smṛtaḥ
4dhāma sāro hi lokānām ṛtaṃ caiva vicāritam
ṛtadhāmā tato vipraiḥ satyaś cāhaṃ prakīrtitaḥ
5naṣṭāṃ ca dharaṇīṃ pūrvam avindaṃ vai guhāgatām
govinda iti māṃ devā vāgbhiḥ samabhituṣṭuvuḥ
6śipiviṣṭeti cākhyāyāṃ hīnaromā ca yo bhavet
tenāviṣṭaṃ hi yat kiṃ cic chipiviṣṭaṃ hi tat smṛtam
7yāsko mām ṛṣir avyagro naikayajñeṣu gītavān
śipiviṣṭa iti hy asmād guhyanāmadharo hy aham
8stutvā māṃ śipiviṣṭeti yāsko ṛṣir udāradhīḥ
matprasādād adho naṣṭaṃ niruktam abhijagmivān
9na hi jāto na jāye 'haṃ na janiṣye kadā cana
kṣetrajñaḥ sarvabhūtānāṃ tasmād aham ajaḥ smṛtaḥ
10noktapūrvaṃ mayā kṣudram aślīlaṃ vā kadā cana
ṛtā brahmasutā sā me satyā devī sarasvatī
11sac cāsac caiva kaunteya mayāveśitam ātmani
pauṣkare brahmasadane satyaṃ mām ṛṣayo viduḥ
12sattvān na cyutapūrvo 'haṃ sattvaṃ vai viddhi matkṛtam
janmanīhābhavat sattvaṃ paurvikaṃ me dhanaṃjaya
13nirāśīḥkarmasaṃyuktaṃ sātvataṃ māṃ prakalpaya
sātvatajñānadṛṣṭo 'haṃ sātvataḥ sātvatāṃ patiḥ
14kṛṣāmi medinīṃ pārtha bhūtvā kārṣṇāyaso mahān
kṛṣṇo varṇaś ca me yasmāt tasmāt kṛṣṇo 'ham arjuna
15mayā saṃśleṣitā bhūmir adbhir vyoma ca vāyunā
vāyuś ca tejasā sārdhaṃ vaikuṇṭhatvaṃ tato mama
16nirvāṇaṃ paramaṃ saukhyaṃ dharmo 'sau para ucyate
tasmān na cyutapūrvo 'ham acyutas tena karmaṇā
17pṛthivīnabhasī cobhe viśrute viśvalaukike
tayoḥ saṃdhāraṇārthaṃ hi mām adhokṣajam añjasā
18niruktaṃ vedaviduṣo ye ca śabdārthacintakāḥ
te māṃ gāyanti prāgvaṃśe adhokṣaja iti sthitiḥ
19śabda ekamatair eṣa vyāhṛtaḥ paramarṣibhiḥ
nānyo hy adhokṣajo loke ṛte nārāyaṇaṃ prabhum
20ghṛtaṃ mamārciṣo loke jantūnāṃ prāṇadhāraṇam
ghṛtārcir aham avyagrair vedajñaiḥ parikīrtitaḥ
21trayo hi dhātavaḥ khyātāḥ karmajā iti ca smṛtāḥ
pittaṃ śleṣmā ca vāyuś ca eṣa saṃghāta ucyate
22etaiś ca dhāryate jantur etaiḥ kṣīṇaiś ca kṣīyate
āyurvedavidas tasmāt tridhātuṃ māṃ pracakṣate
23vṛṣo hi bhagavān dharmaḥ khyāto lokeṣu bhārata
naighaṇṭukapadākhyātaṃ viddhi māṃ vṛṣam uttamam
24kapir varāhaḥ śreṣṭhaś ca dharmaś ca vṛṣa ucyate
tasmād vṛṣākapiṃ prāha kaśyapo māṃ prajāpatiḥ
25 na cādiṃ na madhyaṃ tathā naiva cāntaṃ; kadā cid vidante surāś cāsurāś ca
anādyo hy amadhyas tathā cāpy anantaḥ; pragīto 'ham īśo vibhur lokasākṣī
26śucīni śravaṇīyāni śṛṇomīha dhanaṃjaya
na ca pāpāni gṛhṇāmi tato 'haṃ vai śuciśravāḥ
27ekaśṛṅgaḥ purā bhūtvā varāho divyadarśanaḥ
imām uddhṛtavān bhūmim ekaśṛṅgas tato hy aham
28tathaivāsaṃ trikakudo vārāhaṃ rūpam āsthitaḥ
trikakut tena vikhyātaḥ śarīrasya tu māpanāt
29viriñca iti yaḥ proktaḥ kapilajñānacintakaiḥ
sa prajāpatir evāhaṃ cetanāt sarvalokakṛt
30vidyāsahāyavantaṃ mām ādityasthaṃ sanātanam
kapilaṃ prāhur ācāryāḥ sāṃkhyā niścitaniścayāḥ
31hiraṇyagarbho dyutimān eṣa yaś chandasi stutaḥ
yogaiḥ saṃpūjyate nityaṃ sa evāhaṃ vibhuḥ smṛtaḥ
32ekaviṃśatiśākhaṃ ca ṛgvedaṃ māṃ pracakṣate
sahasraśākhaṃ yat sāma ye vai vedavido janāḥ
gāyanty āraṇyake viprā madbhaktās te 'pi durlabhāḥ
33ṣaṭpañcāśatam aṣṭau ca saptatriṃśatam ity uta
yasmiñ śākhā yajurvede so 'ham ādhvaryave smṛtaḥ
34pañcakalpam atharvāṇaṃ kṛtyābhiḥ paribṛṃhitam
kalpayanti hi māṃ viprā atharvāṇavidas tathā
35śākhābhedāś ca ye ke cid yāś ca śākhāsu gītayaḥ
svaravarṇasamuccārāḥ sarvāṃs tān viddhi matkṛtān
36yat tad dhayaśiraḥ pārtha samudeti varapradam
so 'ham evottare bhāge kramākṣaravibhāgavit
37rāmādeśitamārgeṇa matprasādān mahātmanā
pāñcālena kramaḥ prāptas tasmād bhūtāt sanātanāt
bābhravyagotraḥ sa babhau prathamaḥ kramapāragaḥ
38nārāyaṇād varaṃ labdhvā prāpya yogam anuttamam
kramaṃ praṇīya śikṣāṃ ca praṇayitvā sa gālavaḥ
39kaṇḍarīko 'tha rājā ca brahmadattaḥ pratāpavān
jātīmaraṇajaṃ duḥkhaṃ smṛtvā smṛtvā punaḥ punaḥ
saptajātiṣu mukhyatvād yogānāṃ saṃpadaṃ gataḥ
40purāham ātmajaḥ pārtha prathitaḥ kāraṇāntare
dharmasya kuruśārdūla tato 'haṃ dharmajaḥ smṛtaḥ
41naranārāyaṇau pūrvaṃ tapas tepatur avyayam
dharmayānaṃ samārūḍhau parvate gandhamādane
42tatkālasamayaṃ caiva dakṣayajño babhūva ha
na caivākalpayad bhāgaṃ dakṣo rudrasya bhārata
43tato dadhīcivacanād dakṣayajñam apāharat
sasarja śūlaṃ krodhena prajvalantaṃ muhur muhuḥ
44tac chūlaṃ bhasmasāt kṛtvā dakṣayajñaṃ savistaram
āvayoḥ sahasāgacchad badaryāśramam antikāt
vegena mahatā pārtha patan nārāyaṇorasi
45tataḥ svatejasāviṣṭāḥ keśā nārāyaṇasya ha
babhūvur muñjavarṇās tu tato 'haṃ muñjakeśavān
46tac ca śūlaṃ vinirdhūtaṃ huṃkāreṇa mahātmanā
jagāma śaṃkarakaraṃ nārāyaṇasamāhatam
47atha rudra upādhāvat tāv ṛṣī tapasānvitau
tata enaṃ samuddhūtaṃ kaṇṭhe jagrāha pāṇinā
nārāyaṇaḥ sa viśvātmā tenāsya śitikaṇṭhatā
48atha rudravighātārtham iṣīkāṃ jagṛhe naraḥ
mantraiś ca saṃyuyojāśu so 'bhavat paraśur mahān
49kṣiptaś ca sahasā rudre khaṇḍanaṃ prāptavāṃs tadā
tato 'haṃ khaṇḍaparaśuḥ smṛtaḥ paraśukhaṇḍanāt
50arjuna uvāca
50asmin yuddhe tu vārṣṇeya trailokyamathane tadā
jayaṃ kaḥ prāptavāṃs tatra śaṃsaitan me janārdana
51śrībhagavān uvāca
51tayoḥ saṃlagnayor yuddhe rudranārāyaṇātmanoḥ
udvignāḥ sahasā kṛtsnā lokāḥ sarve 'bhavaṃs tadā
52nāgṛhṇāt pāvakaḥ śubhraṃ makheṣu suhutaṃ haviḥ
vedā na pratibhānti sma ṛṣīṇāṃ bhāvitātmanām
53devān rajas tamaś caiva samāviviśatus tadā
vasudhā saṃcakampe 'tha nabhaś ca vipaphāla ha
54niṣprabhāṇi ca tejāṃsi brahmā caivāsanāc cyutaḥ
agāc choṣaṃ samudraś ca himavāṃś ca vyaśīryata
55tasminn evaṃ samutpanne nimitte pāṇḍunandana
brahmā vṛto devagaṇair ṛṣibhiś ca mahātmabhiḥ
ājagāmāśu taṃ deśaṃ yatra yuddham avartata
56sāñjalipragraho bhūtvā caturvaktro niruktagaḥ
uvāca vacanaṃ rudraṃ lokānām astu vai śivam
nyasyāyudhāni viśveśa jagato hitakāmyayā
57yad akṣaram athāvyaktam īśaṃ lokasya bhāvanam
kūṭasthaṃ kartṛnirdvaṃdvam akarteti ca yaṃ viduḥ
58vyaktibhāvagatasyāsya ekā mūrtir iyaṃ śivā
naro nārāyaṇaś caiva jātau dharmakulodvahau
59tapasā mahatā yuktau devaśreṣṭhau mahāvratau
ahaṃ prasādajas tasya kasmiṃś cit kāraṇāntare
tvaṃ caiva krodhajas tāta pūrvasarge sanātanaḥ
60mayā ca sārdhaṃ varadaṃ vibudhaiś ca maharṣibhiḥ
prasādayāśu lokānāṃ śāntir bhavatu māciram
61brahmaṇā tv evam uktas tu rudraḥ krodhāgnim utsṛjan
prasādayām āsa tato devaṃ nārāyaṇaṃ prabhum
śaraṇaṃ ca jagāmādyaṃ vareṇyaṃ varadaṃ harim
62tato 'tha varado devo jitakrodho jitendriyaḥ
prītimān abhavat tatra rudreṇa saha saṃgataḥ
63ṛṣibhir brahmaṇā caiva vibudhaiś ca supūjitaḥ
uvāca devam īśānam īśaḥ sa jagato hariḥ
64yas tvāṃ vetti sa māṃ vetti yas tvām anu sa mām anu
nāvayor antaraṃ kiṃ cin mā te bhūd buddhir anyathā
65adya prabhṛti śrīvatsaḥ śūlāṅko 'yaṃ bhavatv ayam
mama pāṇyaṅkitaś cāpi śrīkaṇṭhas tvaṃ bhaviṣyasi
66evaṃ lakṣaṇam utpādya parasparakṛtaṃ tadā
sakhyaṃ caivātulaṃ kṛtvā rudreṇa sahitāv ṛṣī
tapas tepatur avyagrau visṛjya tridivaukasaḥ
67eṣa te kathitaḥ pārtha nārāyaṇajayo mṛdhe
nāmāni caiva guhyāni niruktāni ca bhārata
ṛṣibhiḥ kathitānīha yāni saṃkīrtitāni te
68evaṃ bahuvidhai rūpaiś carāmīha vasuṃdharām
brahmalokaṃ ca kaunteya golokaṃ ca sanātanam
mayā tvaṃ rakṣito yuddhe mahāntaṃ prāptavāñ jayam
69yas tu te so 'grato yāti yuddhe saṃpraty upasthite
taṃ viddhi rudraṃ kaunteya devadevaṃ kapardinam
70kālaḥ sa eva kathitaḥ krodhajeti mayā tava
nihatāṃs tena vai pūrvaṃ hatavān asi vai ripūn
71aprameyaprabhāvaṃ taṃ devadevam umāpatim
namasva devaṃ prayato viśveśaṃ haram avyayam