Book 12 Chapter 327
1janamejaya uvāca
1kathaṃ sa bhagavān devo yajñeṣv agraharaḥ prabhuḥ
yajñadhārī ca satataṃ vedavedāṅgavit tathā
2nivṛttaṃ cāsthito dharmaṃ kṣemī bhāgavatapriyaḥ
pravṛttidharmān vidadhe sa eva bhagavān prabhuḥ
3kathaṃ pravṛttidharmeṣu bhāgārhā devatāḥ kṛtāḥ
kathaṃ nivṛttidharmāś ca kṛtā vyāvṛttabuddhayaḥ
4etaṃ naḥ saṃśayaṃ vipra chindhi guhyaṃ sanātanam
tvayā nārāyaṇakathā śrutā vai dharmasaṃhitā
5ime sabrahmakā lokāḥ sasurāsuramānavāḥ
kriyāsv abhyudayoktāsu saktā dṛśyanti sarvaśaḥ
mokṣaś coktas tvayā brahman nirvāṇaṃ paramaṃ sukham
6ye ca muktā bhavantīha puṇyapāpavivarjitāḥ
te sahasrārciṣaṃ devaṃ praviśantīti śuśrumaḥ
7aho hi duranuṣṭheyo mokṣadharmaḥ sanātanaḥ
yaṃ hitvā devatāḥ sarvā havyakavyabhujo 'bhavan
8kiṃ nu brahmā ca rudraś ca śakraś ca balabhit prabhuḥ
sūryas tārādhipo vāyur agnir varuṇa eva ca
ākāśaṃ jagatī caiva ye ca śeṣā divaukasaḥ
9pralayaṃ na vijānanti ātmanaḥ parinirmitam
tatas te nāsthitā mārgaṃ dhruvam akṣayam avyayam
10smṛtvā kālaparīmāṇaṃ pravṛttiṃ ye samāsthitāḥ
doṣaḥ kālaparīmāṇe mahān eṣa kriyāvatām
11etan me saṃśayaṃ vipra hṛdi śalyam ivārpitam
chindhītihāsakathanāt paraṃ kautūhalaṃ hi me
12kathaṃ bhāgaharāḥ proktā devatāḥ kratuṣu dvija
kimarthaṃ cādhvare brahmann ijyante tridivaukasaḥ
13ye ca bhāgaṃ pragṛhṇanti yajñeṣu dvijasattama
te yajanto mahāyajñaiḥ kasya bhāgaṃ dadanti vai
14vaiśaṃpāyana uvāca
14aho gūḍhatamaḥ praśnas tvayā pṛṣṭo janeśvara
nātaptatapasā hy eṣa nāvedaviduṣā tathā
nāpurāṇavidā cāpi śakyo vyāhartum añjasā
15hanta te kathayiṣyāmi yan me pṛṣṭaḥ purā guruḥ
kṛṣṇadvaipāyano vyāso vedavyāso mahān ṛṣiḥ
16sumantur jaiminiś caiva pailaś ca sudṛḍhavrataḥ
ahaṃ caturthaḥ śiṣyo vai pañcamaś ca śukaḥ smṛtaḥ
17etān samāgatān sarvān pañca śiṣyān damānvitān
śaucācārasamāyuktāñ jitakrodhāñ jitendriyān
18vedān adhyāpayām āsa mahābhāratapañcamān
merau girivare ramye siddhacāraṇasevite
19teṣām abhyasyatāṃ vedān kadā cit saṃśayo 'bhavat
eṣa vai yas tvayā pṛṣṭas tena teṣāṃ prakīrtitaḥ
tataḥ śruto mayā cāpi tavākhyeyo 'dya bhārata
20śiṣyāṇāṃ vacanaṃ śrutvā sarvājñānatamonudaḥ
parāśarasutaḥ śrīmān vyāso vākyam uvāca ha
21mayā hi sumahat taptaṃ tapaḥ paramadāruṇam
bhūtaṃ bhavyaṃ bhaviṣyac ca jānīyām iti sattamāḥ
22tasya me taptatapaso nigṛhītendriyasya ca
nārāyaṇaprasādena kṣīrodasyānukūlataḥ
23traikālikam idaṃ jñānaṃ prādurbhūtaṃ yathepsitam
tac chṛṇudhvaṃ yathājñānaṃ vakṣye saṃśayam uttamam
yathā vṛttaṃ hi kalpādau dṛṣṭaṃ me jñānacakṣuṣā
24paramātmeti yaṃ prāhuḥ sāṃkhyayogavido janāḥ
mahāpuruṣasaṃjñāṃ sa labhate svena karmaṇā
25tasmāt prasūtam avyaktaṃ pradhānaṃ tad vidur budhāḥ
avyaktād vyaktam utpannaṃ lokasṛṣṭyartham īśvarāt
26aniruddho hi lokeṣu mahān ātmeti kathyate
yo 'sau vyaktatvam āpanno nirmame ca pitāmaham
so 'haṃkāra iti proktaḥ sarvatejomayo hi saḥ
27pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
ahaṃkāraprasūtāni mahābhūtāni bhārata
28mahābhūtāni sṛṣṭvātha tadguṇān nirmame punaḥ
bhūtebhyaś caiva niṣpannā mūrtimanto 'ṣṭa tāñ śṛṇu
29marīcir aṅgirāś cātriḥ pulastyaḥ pulahaḥ kratuḥ
vasiṣṭhaś ca mahātmā vai manuḥ svāyaṃbhuvas tathā
jñeyāḥ prakṛtayo 'ṣṭau tā yāsu lokāḥ pratiṣṭhitāḥ
30vedān vedāṅgasaṃyuktān yajñān yajñāṅgasaṃyutān
nirmame lokasiddhyarthaṃ brahmā lokapitāmahaḥ
aṣṭābhyaḥ prakṛtibhyaś ca jātaṃ viśvam idaṃ jagat
31rudro roṣātmako jāto daśānyān so 'sṛjat svayam
ekādaśaite rudrās tu vikārāḥ puruṣāḥ smṛtāḥ
32te rudrāḥ prakṛtiś caiva sarve caiva surarṣayaḥ
utpannā lokasiddhyarthaṃ brahmāṇaṃ samupasthitāḥ
33vayaṃ hi sṛṣṭā bhagavaṃs tvayā vai prabhaviṣṇunā
yena yasminn adhīkāre vartitavyaṃ pitāmaha
34yo 'sau tvayā vinirdiṣṭo adhikāro 'rthacintakaḥ
paripālyaḥ kathaṃ tena so 'dhikāro 'dhikāriṇā
35pradiśasva balaṃ tasya yo 'dhikārārthacintakaḥ
evam ukto mahādevo devāṃs tān idam abravīt
36sādhv ahaṃ jñāpito devā yuṣmābhir bhadram astu vaḥ
mamāpy eṣā samutpannā cintā yā bhavatāṃ matā
37lokatantrasya kṛtsnasya kathaṃ kāryaḥ parigrahaḥ
kathaṃ balakṣayo na syād yuṣmākaṃ hy ātmanaś ca me
38itaḥ sarve 'pi gacchāmaḥ śaraṇaṃ lokasākṣiṇam
mahāpuruṣam avyaktaṃ sa no vakṣyati yad dhitam
39tatas te brahmaṇā sārdham ṛṣayo vibudhās tathā
kṣīrodasyottaraṃ kūlaṃ jagmur lokahitārthinaḥ
40te tapaḥ samupātiṣṭhan brahmoktaṃ vedakalpitam
sa mahāniyamo nāma tapaścaryā sudāruṇā
41ūrdhvaṃ dṛṣṭir bāhavaś ca ekāgraṃ ca mano 'bhavat
ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ
42divyaṃ varṣasahasraṃ te tapas taptvā tad uttamam
śuśruvur madhurāṃ vāṇīṃ vedavedāṅgabhūṣitām
43bho bhoḥ sabrahmakā devā ṛṣayaś ca tapodhanāḥ
svāgatenārcya vaḥ sarvāñ śrāvaye vākyam uttamam
44vijñātaṃ vo mayā kāryaṃ tac ca lokahitaṃ mahat
pravṛttiyuktaṃ kartavyaṃ yuṣmatprāṇopabṛṃhaṇam
45sutaptaṃ vas tapo devā mamārādhanakāmyayā
bhokṣyathāsya mahāsattvās tapasaḥ phalam uttamam
46eṣa brahmā lokaguruḥ sarvalokapitāmahaḥ
yūyaṃ ca vibudhaśreṣṭhā māṃ yajadhvaṃ samāhitāḥ
47sarve bhāgān kalpayadhvaṃ yajñeṣu mama nityaśaḥ
tathā śreyo vidhāsyāmi yathādhīkāram īśvarāḥ
48śrutvaitad devadevasya vākyaṃ hṛṣṭatanūruhāḥ
tatas te vibudhāḥ sarve brahmā te ca maharṣayaḥ
49vedadṛṣṭena vidhinā vaiṣṇavaṃ kratum āharan
tasmin satre tadā brahmā svayaṃ bhāgam akalpayat
devā devarṣayaś caiva sarve bhāgān akalpayan
50te kārtayugadharmāṇo bhāgāḥ paramasatkṛtāḥ
prāpur ādityavarṇaṃ taṃ puruṣaṃ tamasaḥ param
bṛhantaṃ sarvagaṃ devam īśānaṃ varadaṃ prabhum
51tato 'tha varado devas tān sarvān amarān sthitān
aśarīro babhāṣedaṃ vākyaṃ khastho maheśvaraḥ
52yena yaḥ kalpito bhāgaḥ sa tathā samupāgataḥ
prīto 'haṃ pradiśāmy adya phalam āvṛttilakṣaṇam
53etad vo lakṣaṇaṃ devā matprasādasamudbhavam
yūyaṃ yajñair ijyamānāḥ samāptavaradakṣiṇaiḥ
yuge yuge bhaviṣyadhvaṃ pravṛttiphalabhoginaḥ
54yajñair ye cāpi yakṣyanti sarvalokeṣu vai surāḥ
kalpayiṣyanti vo bhāgāṃs te narā vedakalpitān
55yo me yathā kalpitavān bhāgam asmin mahākratau
sa tathā yajñabhāgārho vedasūtre mayā kṛtaḥ
56yūyaṃ lokān dhārayadhvaṃ yajñabhāgaphaloditāḥ
sarvārthacintakā loke yathādhīkāranirmitāḥ
57yāḥ kriyāḥ pracariṣyanti pravṛttiphalasatkṛtāḥ
tābhir āpyāyitabalā lokān vai dhārayiṣyatha
58yūyaṃ hi bhāvitā loke sarvayajñeṣu mānavaiḥ
māṃ tato bhāvayiṣyadhvam eṣā vo bhāvanā mama
59ityarthaṃ nirmitā vedā yajñāś cauṣadhibhiḥ saha
ebhiḥ samyak prayuktair hi prīyante devatāḥ kṣitau
60nirmāṇam etad yuṣmākaṃ pravṛttiguṇakalpitam
mayā kṛtaṃ suraśreṣṭhā yāvat kalpakṣayād iti
cintayadhvaṃ lokahitaṃ yathādhīkāram īśvarāḥ
61marīcir aṅgirāś cātriḥ pulastyaḥ pulahaḥ kratuḥ
vasiṣṭha iti saptaite mānasā nirmitā hi vai
62ete vedavido mukhyā vedācāryāś ca kalpitāḥ
pravṛttidharmiṇaś caiva prājāpatyena kalpitāḥ
63ayaṃ kriyāvatāṃ panthā vyaktībhūtaḥ sanātanaḥ
aniruddha iti prokto lokasargakaraḥ prabhuḥ
64sanaḥ sanatsujātaś ca sanakaḥ sasanandanaḥ
sanatkumāraḥ kapilaḥ saptamaś ca sanātanaḥ
65saptaite mānasāḥ proktā ṛṣayo brahmaṇaḥ sutāḥ
svayamāgatavijñānā nivṛttaṃ dharmam āsthitāḥ
66ete yogavido mukhyāḥ sāṃkhyadharmavidas tathā
ācāryā mokṣaśāstre ca mokṣadharmapravartakāḥ
67yato 'haṃ prasṛtaḥ pūrvam avyaktāt triguṇo mahān
tasmāt parataro yo 'sau kṣetrajña iti kalpitaḥ
so 'haṃ kriyāvatāṃ panthāḥ punarāvṛttidurlabhaḥ
68yo yathā nirmito jantur yasmin yasmiṃś ca karmaṇi
pravṛttau vā nivṛttau vā tatphalaṃ so 'śnute 'vaśaḥ
69eṣa lokagurur brahmā jagadādikaraḥ prabhuḥ
eṣa mātā pitā caiva yuṣmākaṃ ca pitāmahaḥ
mayānuśiṣṭo bhavitā sarvabhūtavarapradaḥ
70asya caivānujo rudro lalāṭād yaḥ samutthitaḥ
brahmānuśiṣṭo bhavitā sarvatrasavarapradaḥ
71gacchadhvaṃ svān adhīkārāṃś cintayadhvaṃ yathāvidhi
pravartantāṃ kriyāḥ sarvāḥ sarvalokeṣu māciram
72pradṛśyantāṃ ca karmāṇi prāṇināṃ gatayas tathā
parinirmitakālāni āyūṃṣi ca surottamāḥ
73idaṃ kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate
ahiṃsyā yajñapaśavo yuge 'smin naitad anyathā
catuṣpāt sakalo dharmo bhaviṣyaty atra vai surāḥ
74tatas tretāyugaṃ nāma trayī yatra bhaviṣyati
prokṣitā yatra paśavo vadhaṃ prāpsyanti vai makhe
tatra pādacaturtho vai dharmasya na bhaviṣyati
75tato vai dvāparaṃ nāma miśraḥ kālo bhaviṣyati
dvipādahīno dharmaś ca yuge tasmin bhaviṣyati
76tatas tiṣye 'tha saṃprāpte yuge kalipuraskṛte
ekapādasthito dharmo yatra tatra bhaviṣyati
77devā ūcuḥ
77ekapādasthite dharme yatrakvacanagāmini
kathaṃ kartavyam asmābhir bhagavaṃs tad vadasva naḥ
78śrībhagavān uvāca
78yatra vedāś ca yajñāś ca tapaḥ satyaṃ damas tathā
ahiṃsādharmasaṃyuktāḥ pracareyuḥ surottamāḥ
sa vai deśaḥ sevitavyo mā vo 'dharmaḥ padā spṛśet
79vyāsa uvāca
79te 'nuśiṣṭā bhagavatā devāḥ sarṣigaṇās tathā
namaskṛtvā bhagavate jagmur deśān yathepsitān
80gateṣu tridivaukaḥsu brahmaikaḥ paryavasthitaḥ
didṛkṣur bhagavantaṃ tam aniruddhatanau sthitam
81taṃ devo darśayām āsa kṛtvā hayaśiro mahat
sāṅgān āvartayan vedān kamaṇḍalugaṇitradhṛk
82tato 'śvaśirasaṃ dṛṣṭvā taṃ devam amitaujasam
lokakartā prabhur brahmā lokānāṃ hitakāmyayā
83mūrdhnā praṇamya varadaṃ tasthau prāñjalir agrataḥ
sa pariṣvajya devena vacanaṃ śrāvitas tadā
84lokakāryagatīḥ sarvās tvaṃ cintaya yathāvidhi
dhātā tvaṃ sarvabhūtānāṃ tvaṃ prabhur jagato guruḥ
tvayy āveśitabhāro 'haṃ dhṛtiṃ prāpsyāmy athāñjasā
85yadā ca surakāryaṃ te aviṣahyaṃ bhaviṣyati
prādurbhāvaṃ gamiṣyāmi tadātmajñānadeśikaḥ
86evam uktvā hayaśirās tatraivāntaradhīyata
tenānuśiṣṭo brahmāpi svaṃ lokam acirād gataḥ
87evam eṣa mahābhāgaḥ padmanābhaḥ sanātanaḥ
yajñeṣv agraharaḥ prokto yajñadhārī ca nityadā
88nivṛttiṃ cāsthito dharmaṃ gatim akṣayadharmiṇām
pravṛttidharmān vidadhe kṛtvā lokasya citratām
89 sa ādiḥ sa madhyaḥ sa cāntaḥ prajānāṃ; sa dhātā sa dheyaḥ sa kartā sa kāryam
yugānte sa suptaḥ susaṃkṣipya lokān; yugādau prabuddho jagad dhy utsasarja
90tasmai namadhvaṃ devāya nirguṇāya guṇātmane
ajāya viśvarūpāya dhāmne sarvadivaukasām
91mahābhūtādhipataye rudrāṇāṃ pataye tathā
ādityapataye caiva vasūnāṃ pataye tathā
92aśvibhyāṃ pataye caiva marutāṃ pataye tathā
vedayajñādhipataye vedāṅgapataye 'pi ca
93samudravāsine nityaṃ haraye muñjakeśine
śāntaye sarvabhūtānāṃ mokṣadharmānubhāṣiṇe
94tapasāṃ tejasāṃ caiva pataye yaśaso 'pi ca
vācaś ca pataye nityaṃ saritāṃ pataye tathā
95kapardine varāhāya ekaśṛṅgāya dhīmate
vivasvate 'śvaśirase caturmūrtidhṛte sadā
96guhyāya jñānadṛśyāya akṣarāya kṣarāya ca
eṣa devaḥ saṃcarati sarvatragatir avyayaḥ
97evam etat purā dṛṣṭaṃ mayā vai jñānacakṣuṣā
kathitaṃ tac ca vaḥ sarvaṃ mayā pṛṣṭena tattvataḥ
98kriyatāṃ madvacaḥ śiṣyāḥ sevyatāṃ harir īśvaraḥ
gīyatāṃ vedaśabdaiś ca pūjyatāṃ ca yathāvidhi
99vaiśaṃpāyana uvāca
99ity uktās tu vayaṃ tena vedavyāsena dhīmatā
sarve śiṣyāḥ sutaś cāsya śukaḥ paramadharmavit
100sa cāsmākam upādhyāyaḥ sahāsmābhir viśāṃ pate
caturvedodgatābhiś ca ṛgbhis tam abhituṣṭuve
101etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi
evaṃ me 'kathayad rājan purā dvaipāyano guruḥ
102yaś cedaṃ śṛṇuyān nityaṃ yaś cedaṃ parikīrtayet
namo bhagavate kṛtvā samāhitamanā naraḥ
103bhavaty arogo dyutimān balarūpasamanvitaḥ
āturo mucyate rogād baddho mucyeta bandhanāt
104kāmakāmī labhet kāmaṃ dīrgham āyur avāpnuyāt
brāhmaṇaḥ sarvavedī syāt kṣatriyo vijayī bhavet
vaiśyo vipulalābhaḥ syāc chūdraḥ sukham avāpnuyāt
105aputro labhate putraṃ kanyā caivepsitaṃ patim
lagnagarbhā vimucyeta garbhiṇī janayet sutam
vandhyā prasavam āpnoti putrapautrasamṛddhimat
106kṣemeṇa gacched adhvānam idaṃ yaḥ paṭhate pathi
yo yaṃ kāmaṃ kāmayate sa tam āpnoti ca dhruvam
107idaṃ maharṣer vacanaṃ viniścitaṃ; mahātmanaḥ puruṣavarasya kīrtanam
samāgamaṃ carṣidivaukasām imaṃ; niśamya bhaktāḥ susukhaṃ labhante