Book 12 Chapter 326
1bhīṣma uvāca
1evaṃ stutaḥ sa bhagavān guhyais tathyaiś ca nāmabhiḥ
taṃ muniṃ darśayām āsa nāradaṃ viśvarūpadhṛk
2kiṃ cic candraviśuddhātmā kiṃ cic candrād viśeṣavān
kṛśānuvarṇaḥ kiṃ cic ca kiṃ cid dhiṣṇyākṛtiḥ prabhuḥ
3śukapatravarṇaḥ kiṃ cic ca kiṃ cit sphaṭikasaprabhaḥ
nīlāñjanacayaprakhyo jātarūpaprabhaḥ kva cit
4pravālāṅkuravarṇaś ca śvetavarṇaḥ kva cid babhau
kva cit suvarṇavarṇābho vaiḍūryasadṛśaḥ kva cit
5nīlavaiḍūryasadṛśa indranīlanibhaḥ kva cit
mayūragrīvavarṇābho muktāhāranibhaḥ kva cit
6etān varṇān bahuvidhān rūpe bibhrat sanātanaḥ
sahasranayanaḥ śrīmāñ śataśīrṣaḥ sahasrapāt
7sahasrodarabāhuś ca avyakta iti ca kva cit
oṃkāram udgiran vaktrāt sāvitrīṃ ca tadanvayām
8śeṣebhyaś caiva vaktrebhyaś caturvedodgataṃ vasu
āraṇyakaṃ jagau devo harir nārāyaṇo vaśī
9vedīṃ kamaṇḍaluṃ darbhān maṇirūpān athopalān
ajinaṃ daṇḍakāṣṭhaṃ ca jvalitaṃ ca hutāśanam
dhārayām āsa deveśo hastair yajñapatis tadā
10taṃ prasannaṃ prasannātmā nārado dvijasattamaḥ
vāgyataḥ prayato bhūtvā vavande parameśvaram
tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ
11ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ
imaṃ deśam anuprāptā mama darśanalālasāḥ
12na ca māṃ te dadṛśire na ca drakṣyati kaś cana
ṛte hy ekāntikaśreṣṭhāt tvaṃ caivaikāntiko mataḥ
13mamaitās tanavaḥ śreṣṭhā jātā dharmagṛhe dvija
tās tvaṃ bhajasva satataṃ sādhayasva yathāgatam
14vṛṇīṣva ca varaṃ vipra mattas tvaṃ yam ihecchasi
prasanno 'haṃ tavādyeha viśvamūrtir ihāvyayaḥ
15nārada uvāca
15adya me tapaso deva yamasya niyamasya ca
sadyaḥ phalam avāptaṃ vai dṛṣṭo yad bhagavān mayā
16vara eṣa mamātyantaṃ dṛṣṭas tvaṃ yat sanātanaḥ
bhagavān viśvadṛk siṃhaḥ sarvamūrtir mahāprabhuḥ
17bhīṣma uvāca
17evaṃ saṃdarśayitvā tu nāradaṃ parameṣṭhijam
uvāca vacanaṃ bhūyo gaccha nārada māciram
18ime hy anindriyāhārā madbhaktāś candravarcasaḥ
ekāgrāś cintayeyur māṃ naiṣāṃ vighno bhaved iti
19siddhāś caite mahābhāgāḥ purā hy ekāntino 'bhavan
tamorajovinirmuktā māṃ pravekṣyanty asaṃśayam
20na dṛśyaś cakṣuṣā yo 'sau na spṛśyaḥ sparśanena ca
na ghreyaś caiva gandhena rasena ca vivarjitaḥ
21sattvaṃ rajas tamaś caiva na guṇās taṃ bhajanti vai
yaś ca sarvagataḥ sākṣī lokasyātmeti kathyate
22bhūtagrāmaśarīreṣu naśyatsu na vinaśyati
ajo nityaḥ śāśvataś ca nirguṇo niṣkalas tathā
23dvirdvādaśebhyas tattvebhyaḥ khyāto yaḥ pañcaviṃśakaḥ
puruṣo niṣkriyaś caiva jñānadṛśyaś ca kathyate
24yaṃ praviśya bhavantīha muktā vai dvijasattama
sa vāsudevo vijñeyaḥ paramātmā sanātanaḥ
25paśya devasya māhātmyaṃ mahimānaṃ ca nārada
śubhāśubhaiḥ karmabhir yo na lipyati kadā cana
26sattvaṃ rajas tamaś caiva guṇān etān pracakṣate
ete sarvaśarīreṣu tiṣṭhanti vicaranti ca
27etān guṇāṃs tu kṣetrajño bhuṅkte naibhiḥ sa bhujyate
nirguṇo guṇabhuk caiva guṇasraṣṭā guṇādhikaḥ
28jagatpratiṣṭhā devarṣe pṛthivy apsu pralīyate
jyotiṣy āpaḥ pralīyante jyotir vāyau pralīyate
29khe vāyuḥ pralayaṃ yāti manasy ākāśam eva ca
mano hi paramaṃ bhūtaṃ tad avyakte pralīyate
30avyaktaṃ puruṣe brahman niṣkriye saṃpralīyate
nāsti tasmāt parataraṃ puruṣād vai sanātanāt
31nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam
ṛte tam ekaṃ puruṣaṃ vāsudevaṃ sanātanam
sarvabhūtātmabhūto hi vāsudevo mahābalaḥ
32pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
te sametā mahātmānaḥ śarīram iti saṃjñitam
33tadāviśati yo brahmann adṛśyo laghuvikramaḥ
utpanna eva bhavati śarīraṃ ceṣṭayan prabhuḥ
34na vinā dhātusaṃghātaṃ śarīraṃ bhavati kva cit
na ca jīvaṃ vinā brahman dhātavaś ceṣṭayanty uta
35sa jīvaḥ parisaṃkhyātaḥ śeṣaḥ saṃkarṣaṇaḥ prabhuḥ
tasmāt sanatkumāratvaṃ yo labheta svakarmaṇā
36yasmiṃś ca sarvabhūtāni pralayaṃ yānti saṃkṣaye
sa manaḥ sarvabhūtānāṃ pradyumnaḥ paripaṭhyate
37tasmāt prasūto yaḥ kartā kāryaṃ kāraṇam eva ca
yasmāt sarvaṃ prabhavati jagat sthāvarajaṅgamam
so 'niruddhaḥ sa īśāno vyaktiḥ sā sarvakarmasu
38yo vāsudevo bhagavān kṣetrajño nirguṇātmakaḥ
jñeyaḥ sa eva bhagavāñ jīvaḥ saṃkarṣaṇaḥ prabhuḥ
39saṃkarṣaṇāc ca pradyumno manobhūtaḥ sa ucyate
pradyumnād yo 'niruddhas tu so 'haṃkāro maheśvaraḥ
40mattaḥ sarvaṃ saṃbhavati jagat sthāvarajaṅgamam
akṣaraṃ ca kṣaraṃ caiva sac cāsac caiva nārada
41māṃ praviśya bhavantīha muktā bhaktās tu ye mama
ahaṃ hi puruṣo jñeyo niṣkriyaḥ pañcaviṃśakaḥ
42nirguṇo niṣkalaś caiva nirdvaṃdvo niṣparigrahaḥ
etat tvayā na vijñeyaṃ rūpavān iti dṛśyate
icchan muhūrtān naśyeyam īśo 'haṃ jagato guruḥ
43māyā hy eṣā mayā sṛṣṭā yan māṃ paśyasi nārada
sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi
mayaitat kathitaṃ samyak tava mūrticatuṣṭayam
44siddhā hy ete mahābhāgā narā hy ekāntino 'bhavan
tamorajobhyāṃ nirmuktāḥ pravekṣyanti ca māṃ mune
45ahaṃ kartā ca kāryaṃ ca kāraṇaṃ cāpi nārada
ahaṃ hi jīvasaṃjño vai mayi jīvaḥ samāhitaḥ
maivaṃ te buddhir atrābhūd dṛṣṭo jīvo mayeti ca
46ahaṃ sarvatrago brahman bhūtagrāmāntarātmakaḥ
bhūtagrāmaśarīreṣu naśyatsu na naśāmy aham
47hiraṇyagarbho lokādiś caturvaktro niruktagaḥ
brahmā sanātano devo mama bahvarthacintakaḥ
48paśyaikādaśa me rudrān dakṣiṇaṃ pārśvam āsthitān
dvādaśaiva tathādityān vāmaṃ pārśvaṃ samāsthitān
49agrataś caiva me paśya vasūn aṣṭau surottamān
nāsatyaṃ caiva dasraṃ ca bhiṣajau paśya pṛṣṭhataḥ
50sarvān prajāpatīn paśya paśya sapta ṛṣīn api
vedān yajñāṃś ca śataśaḥ paśyāmṛtam athauṣadhīḥ
51tapāṃsi niyamāṃś caiva yamān api pṛthagvidhān
tathāṣṭaguṇam aiśvaryam ekasthaṃ paśya mūrtimat
52śriyaṃ lakṣmīṃ ca kīrtiṃ ca pṛthivīṃ ca kakudminīm
vedānāṃ mātaraṃ paśya matsthāṃ devīṃ sarasvatīm
53dhruvaṃ ca jyotiṣāṃ śreṣṭhaṃ paśya nārada khecaram
ambhodharān samudrāṃś ca sarāṃsi saritas tathā
54mūrtimantaḥ pitṛgaṇāṃś caturaḥ paśya sattama
trīṃś caivemān guṇān paśya matsthān mūrtivivarjitān
55devakāryād api mune pitṛkāryaṃ viśiṣyate
devānāṃ ca pitṝṇāṃ ca pitā hy eko 'ham āditaḥ
56ahaṃ hayaśiro bhūtvā samudre paścimottare
pibāmi suhutaṃ havyaṃ kavyaṃ ca śraddhayānvitam
57mayā sṛṣṭaḥ purā brahmā madyajñam ayajat svayam
tatas tasmai varān prīto dadāv aham anuttamān
58matputratvaṃ ca kalpādau lokādhyakṣatvam eva ca
ahaṃkārakṛtaṃ caiva nāma paryāyavācakam
59tvayā kṛtāṃ ca maryādāṃ nātikrāmyati kaś cana
tvaṃ caiva varado brahman varepsūnāṃ bhaviṣyasi
60surāsuragaṇānāṃ ca ṛṣīṇāṃ ca tapodhana
pitṝṇāṃ ca mahābhāga satataṃ saṃśitavrata
vividhānāṃ ca bhūtānāṃ tvam upāsyo bhaviṣyasi
61prādurbhāvagataś cāhaṃ surakāryeṣu nityadā
anuśāsyas tvayā brahman niyojyaś ca suto yathā
62etāṃś cānyāṃś ca rucirān brahmaṇe 'mitatejase
ahaṃ dattvā varān prīto nivṛttiparamo 'bhavam
63nirvāṇaṃ sarvadharmāṇāṃ nivṛttiḥ paramā smṛtā
tasmān nivṛttim āpannaś caret sarvāṅganirvṛtaḥ
64vidyāsahāyavantaṃ mām ādityasthaṃ sanātanam
kapilaṃ prāhur ācāryāḥ sāṃkhyaniścitaniścayāḥ
65hiraṇyagarbho bhagavān eṣa chandasi suṣṭutaḥ
so 'haṃ yogagatir brahman yogaśāstreṣu śabditaḥ
66eṣo 'haṃ vyaktim āgamya tiṣṭhāmi divi śāśvataḥ
tato yugasahasrānte saṃhariṣye jagat punaḥ
kṛtvātmasthāni bhūtāni sthāvarāṇi carāṇi ca
67ekākī vidyayā sārdhaṃ vihariṣye dvijottama
tato bhūyo jagat sarvaṃ kariṣyāmīha vidyayā
68asmanmūrtiś caturthī yā sāsṛjac cheṣam avyayam
sa hi saṃkarṣaṇaḥ proktaḥ pradyumnaṃ so 'py ajījanat
69pradyumnād aniruddho 'haṃ sargo mama punaḥ punaḥ
aniruddhāt tathā brahmā tatrādikamalodbhavaḥ
70brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca
etāṃ sṛṣṭiṃ vijānīhi kalpādiṣu punaḥ punaḥ
71yathā sūryasya gaganād udayāstamayāv iha
naṣṭau punar balāt kāla ānayaty amitadyutiḥ
tathā balād ahaṃ pṛthvīṃ sarvabhūtahitāya vai
72sattvair ākrāntasarvāṅgāṃ naṣṭāṃ sāgaramekhalām
ānayiṣyāmi svaṃ sthānaṃ vārāhaṃ rūpam āsthitaḥ
73hiraṇyākṣaṃ haniṣyāmi daiteyaṃ balagarvitam
nārasiṃhaṃ vapuḥ kṛtvā hiraṇyakaśipuṃ punaḥ
surakārye haniṣyāmi yajñaghnaṃ ditinandanam
74virocanasya balavān baliḥ putro mahāsuraḥ
bhaviṣyati sa śakraṃ ca svarājyāc cyāvayiṣyati
75trailokye 'pahṛte tena vimukhe ca śacīpatau
adityāṃ dvādaśaḥ putraḥ saṃbhaviṣyāmi kaśyapāt
76tato rājyaṃ pradāsyāmi śakrāyāmitatejase
devatāḥ sthāpayiṣyāmi sveṣu sthāneṣu nārada
baliṃ caiva kariṣyāmi pātālatalavāsinam
77tretāyuge bhaviṣyāmi rāmo bhṛgukulodvahaḥ
kṣatraṃ cotsādayiṣyāmi samṛddhabalavāhanam
78saṃdhau tu samanuprāpte tretāyāṃ dvāparasya ca
rāmo dāśarathir bhūtvā bhaviṣyāmi jagatpatiḥ
79tritopaghātād vairūpyam ekato 'tha dvitas tathā
prāpsyato vānaratvaṃ hi prajāpatisutāv ṛṣī
80tayor ye tv anvaye jātā bhaviṣyanti vanaukasaḥ
te sahāyā bhaviṣyanti surakārye mama dvija
81tato rakṣaḥpatiṃ ghoraṃ pulastyakulapāṃsanam
haniṣye rāvaṇaṃ saṃkhye sagaṇaṃ lokakaṇṭakam
82dvāparasya kaleś caiva saṃdhau paryavasānike
prādurbhāvaḥ kaṃsahetor mathurāyāṃ bhaviṣyati
83tatrāhaṃ dānavān hatvā subahūn devakaṇṭakān
kuśasthalīṃ kariṣyāmi nivāsaṃ dvārakāṃ purīm
84vasānas tatra vai puryām aditer vipriyaṃkaram
haniṣye narakaṃ bhaumaṃ muraṃ pīṭhaṃ ca dānavam
85prāgjyotiṣapuraṃ ramyaṃ nānādhanasamanvitam
kuśasthalīṃ nayiṣyāmi hatvā vai dānavottamān
86śaṃkaraṃ ca mahāsenaṃ bāṇapriyahitaiṣiṇam
parājeṣyāmy athodyuktau devalokanamaskṛtau
87tataḥ sutaṃ baler jitvā bāṇaṃ bāhusahasriṇam
vināśayiṣyāmi tataḥ sarvān saubhanivāsinaḥ
88yaḥ kālayavanaḥ khyāto gargatejobhisaṃvṛtaḥ
bhaviṣyati vadhas tasya matta eva dvijottama
89jarāsaṃdhaś ca balavān sarvarājavirodhakaḥ
bhaviṣyaty asuraḥ sphīto bhūmipālo girivraje
mama buddhiparispandād vadhas tasya bhaviṣyati
90samāgateṣu baliṣu pṛthivyāṃ sarvarājasu
vāsaviḥ susahāyo vai mama hy eko bhaviṣyati
91evaṃ lokā vadiṣyanti naranārāyaṇāv ṛṣī
udyuktau dahataḥ kṣatraṃ lokakāryārtham īśvarau
92kṛtvā bhārāvataraṇaṃ vasudhāyā yathepsitam
sarvasātvatamukhyānāṃ dvārakāyāś ca sattama
kariṣye pralayaṃ ghoram ātmajñātivināśanam
93karmāṇy aparimeyāni caturmūrtidharo hy aham
kṛtvā lokān gamiṣyāmi svān ahaṃ brahmasatkṛtān
94haṃso hayaśirāś caiva prādurbhāvā dvijottama
yadā vedaśrutir naṣṭā mayā pratyāhṛtā tadā
savedāḥ saśrutīkāś ca kṛtāḥ pūrvaṃ kṛte yuge
95atikrāntāḥ purāṇeṣu śrutās te yadi vā kva cit
atikrāntāś ca bahavaḥ prādurbhāvā mamottamāḥ
lokakāryāṇi kṛtvā ca punaḥ svāṃ prakṛtiṃ gatāḥ
96na hy etad brahmaṇā prāptam īdṛśaṃ mama darśanam
yat tvayā prāptam adyeha ekāntagatabuddhinā
97etat te sarvam ākhyātaṃ brahman bhaktimato mayā
purāṇaṃ ca bhaviṣyaṃ ca sarahasyaṃ ca sattama
98evaṃ sa bhagavān devo viśvamūrtidharo 'vyayaḥ
etāvad uktvā vacanaṃ tatraivāntaradhīyata
99nārado 'pi mahātejāḥ prāpyānugraham īpsitam
naranārāyaṇau draṣṭuṃ prādravad badarāśramam
100idaṃ mahopaniṣadaṃ caturvedasamanvitam
sāṃkhyayogakṛtaṃ tena pañcarātrānuśabditam
101nārāyaṇamukhodgītaṃ nārado 'śrāvayat punaḥ
brahmaṇaḥ sadane tāta yathā dṛṣṭaṃ yathā śrutam
102yudhiṣṭhira uvāca
102etad āścaryabhūtaṃ hi māhātmyaṃ tasya dhīmataḥ
kiṃ brahmā na vijānīte yataḥ śuśrāva nāradāt
103pitāmaho hi bhagavāṃs tasmād devād anantaraḥ
kathaṃ sa na vijānīyāt prabhāvam amitaujasaḥ
104bhīṣma uvāca
104mahākalpasahasrāṇi mahākalpaśatāni ca
samatītāni rājendra sargāś ca pralayāś ca ha
105sargasyādau smṛto brahmā prajāsargakaraḥ prabhuḥ
jānāti devapravaraṃ bhūyaś cāto 'dhikaṃ nṛpa
paramātmānam īśānam ātmanaḥ prabhavaṃ tathā
106ye tv anye brahmasadane siddhasaṃghāḥ samāgatāḥ
tebhyas tac chrāvayām āsa purāṇaṃ vedasaṃmitam
107teṣāṃ sakāśāt sūryaś ca śrutvā vai bhāvitātmanām
ātmānugāmināṃ brahma śrāvayām āsa bhārata
108ṣaṭṣaṣṭir hi sahasrāṇi ṛṣīṇāṃ bhāvitātmanām
sūryasya tapato lokān nirmitā ye puraḥsarāḥ
teṣām akathayat sūryaḥ sarveṣāṃ bhāvitātmanām
109sūryānugāmibhis tāta ṛṣibhis tair mahātmabhiḥ
merau samāgatā devāḥ śrāvitāś cedam uttamam
110devānāṃ tu sakāśād vai tataḥ śrutvāsito dvijaḥ
śrāvayām āsa rājendra pitṝṇāṃ munisattamaḥ
111mama cāpi pitā tāta kathayām āsa śaṃtanuḥ
tato mayaitac chrutvā ca kīrtitaṃ tava bhārata
112surair vā munibhir vāpi purāṇaṃ yair idaṃ śrutam
sarve te paramātmānaṃ pūjayanti punaḥ punaḥ
113idam ākhyānam ārṣeyaṃ pāraṃparyāgataṃ nṛpa
nāvāsudevabhaktāya tvayā deyaṃ kathaṃ cana
114matto 'nyāni ca te rājann upākhyānaśatāni vai
yāni śrutāni dharmyāṇi teṣāṃ sāro 'yam uddhṛtaḥ
115surāsurair yathā rājan nirmathyāmṛtam uddhṛtam
evam etat purā vipraiḥ kathāmṛtam ihoddhṛtam
116yaś cedaṃ paṭhate nityaṃ yaś cedaṃ śṛṇuyān naraḥ
ekāntabhāvopagata ekānte susamāhitaḥ
117prāpya śvetaṃ mahādvīpaṃ bhūtvā candraprabho naraḥ
sa sahasrārciṣaṃ devaṃ praviśen nātra saṃśayaḥ
118mucyed ārtas tathā rogāc chrutvemām āditaḥ kathām
jijñāsur labhate kāmān bhakto bhaktagatiṃ vrajet
119tvayāpi satataṃ rājann abhyarcyaḥ puruṣottamaḥ
sa hi mātā pitā caiva kṛtsnasya jagato guruḥ
120brahmaṇyadevo bhagavān prīyatāṃ te sanātanaḥ
yudhiṣṭhira mahābāho mahābāhur janārdanaḥ
121vaiśaṃpāyana uvāca
121śrutvaitad ākhyānavaraṃ dharmarāḍ janamejaya
bhrātaraś cāsya te sarve nārāyaṇaparābhavan
122jitaṃ bhagavatā tena puruṣeṇeti bhārata
nityaṃ japyaparā bhūtvā sarasvatīm udīrayan
123yo hy asmākaṃ guruḥ śreṣṭhaḥ kṛṣṇadvaipāyano muniḥ
sa jagau paramaṃ japyaṃ nārāyaṇam udīrayan
124gatvāntarikṣāt satataṃ kṣīrodam amṛtāśayam
pūjayitvā ca deveśaṃ punar āyāt svam āśramam