Book 12 Chapter 324
1yudhiṣṭhira uvāca
1yadā bhakto bhagavata āsīd rājā mahāvasuḥ
kimarthaṃ sa paribhraṣṭo viveśa vivaraṃ bhuvaḥ
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
ṛṣīṇāṃ caiva saṃvādaṃ tridaśānāṃ ca bhārata
3ajena yaṣṭavyam iti devāḥ prāhur dvijottamān
sa ca chāgo hy ajo jñeyo nānyaḥ paśur iti sthitiḥ
4ṛṣaya ūcuḥ
4bījair yajñeṣu yaṣṭavyam iti vai vaidikī śrutiḥ
ajasaṃjñāni bījāni chāgaṃ na ghnantum arhatha
5naiṣa dharmaḥ satāṃ devā yatra vadhyeta vai paśuḥ
idaṃ kṛtayugaṃ śreṣṭhaṃ kathaṃ vadhyeta vai paśuḥ
6bhīṣma uvāca
6teṣāṃ saṃvadatām evam ṛṣīṇāṃ vibudhaiḥ saha
mārgāgato nṛpaśreṣṭhas taṃ deśaṃ prāptavān vasuḥ
antarikṣacaraḥ śrīmān samagrabalavāhanaḥ
7taṃ dṛṣṭvā sahasāyāntaṃ vasuṃ te tv antarikṣagam
ūcur dvijātayo devān eṣa chetsyati saṃśayam
8yajvā dānapatiḥ śreṣṭhaḥ sarvabhūtahitapriyaḥ
kathaṃ svid anyathā brūyād vākyam eṣa mahān vasuḥ
9evaṃ te saṃvidaṃ kṛtvā vibudhā ṛṣayas tathā
apṛcchan sahasābhyetya vasuṃ rājānam antikāt
10bho rājan kena yaṣṭavyam ajenāho svid auṣadhaiḥ
etan naḥ saṃśayaṃ chindhi pramāṇaṃ no bhavān mataḥ
11sa tān kṛtāñjalir bhūtvā paripapraccha vai vasuḥ
kasya vaḥ ko mataḥ pakṣo brūta satyaṃ samāgatāḥ
12ṛṣaya ūcuḥ
12dhānyair yaṣṭavyam ity eṣa pakṣo 'smākaṃ narādhipa
devānāṃ tu paśuḥ pakṣo mato rājan vadasva naḥ
13bhīṣma uvāca
13devānāṃ tu mataṃ jñātvā vasunā pakṣasaṃśrayāt
chāgenājena yaṣṭavyam evam uktaṃ vacas tadā
14kupitās te tataḥ sarve munayaḥ sūryavarcasaḥ
ūcur vasuṃ vimānasthaṃ devapakṣārthavādinam
15surapakṣo gṛhītas te yasmāt tasmād divaḥ pata
adya prabhṛti te rājann ākāśe vihatā gatiḥ
asmacchāpābhighātena mahīṃ bhittvā pravekṣyasi
16tatas tasmin muhūrte 'tha rājoparicaras tadā
adho vai saṃbabhūvāśu bhūmer vivarago nṛpaḥ
smṛtis tv enaṃ na prajahau tadā nārāyaṇājñayā
17devās tu sahitāḥ sarve vasoḥ śāpavimokṣaṇam
cintayām āsur avyagrāḥ sukṛtaṃ hi nṛpasya tat
18anenāsmatkṛte rājñā śāpaḥ prāpto mahātmanā
asya pratipriyaṃ kāryaṃ sahitair no divaukasaḥ
19iti buddhyā vyavasyāśu gatvā niścayam īśvarāḥ
ūcus taṃ hṛṣṭamanaso rājoparicaraṃ tadā
20brahmaṇyadevaṃ tvaṃ bhaktaḥ surāsuraguruṃ harim
kāmaṃ sa tava tuṣṭātmā kuryāc chāpavimokṣaṇam
21mānanā tu dvijātīnāṃ kartavyā vai mahātmanām
avaśyaṃ tapasā teṣāṃ phalitavyaṃ nṛpottama
22yatas tvaṃ sahasā bhraṣṭa ākāśān medinītalam
ekaṃ tv anugrahaṃ tubhyaṃ dadmo vai nṛpasattama
23yāvat tvaṃ śāpadoṣeṇa kālam āsiṣyase 'nagha
bhūmer vivarago bhūtvā tāvantaṃ kālam āpsyasi
yajñeṣu suhutāṃ viprair vasor dhārāṃ mahātmabhiḥ
24prāpsyase 'smadanudhyānān mā ca tvāṃ glānir āspṛśet
na kṣutpipāse rājendra bhūmeś chidre bhaviṣyataḥ
25vasor dhārānupītatvāt tejasāpyāyitena ca
sa devo 'smadvarāt prīto brahmalokaṃ hi neṣyati
26evaṃ dattvā varaṃ rājñe sarve tatra divaukasaḥ
gatāḥ svabhavanaṃ devā ṛṣayaś ca tapodhanāḥ
27cakre ca satataṃ pūjāṃ viṣvaksenāya bhārata
japyaṃ jagau ca satataṃ nārāyaṇamukhodgatam
28tatrāpi pañcabhir yajñaiḥ pañcakālān ariṃdama
ayajad dhariṃ surapatiṃ bhūmer vivarago 'pi san
29tato 'sya tuṣṭo bhagavān bhaktyā nārāyaṇo hariḥ
ananyabhaktasya satas tatparasya jitātmanaḥ
30varado bhagavān viṣṇuḥ samīpasthaṃ dvijottamam
garutmantaṃ mahāvegam ābabhāṣe smayann iva
31dvijottama mahābhāga gamyatāṃ vacanān mama
samrāḍ rājā vasur nāma dharmātmā māṃ samāśritaḥ
32brāhmaṇānāṃ prakopena praviṣṭo vasudhātalam
mānitās te tu viprendrās tvaṃ tu gaccha dvijottama
33bhūmer vivarasaṃguptaṃ garuḍeha mamājñayā
adhaścaraṃ nṛpaśreṣṭhaṃ khecaraṃ kuru māciram
34garutmān atha vikṣipya pakṣau mārutavegavān
viveśa vivaraṃ bhūmer yatrāste vāgyato vasuḥ
35tata enaṃ samutkṣipya sahasā vinatāsutaḥ
utpapāta nabhas tūrṇaṃ tatra cainam amuñcata
36tasmin muhūrte saṃjajñe rājoparicaraḥ punaḥ
saśarīro gataś caiva brahmalokaṃ nṛpottamaḥ
37evaṃ tenāpi kaunteya vāgdoṣād devatājñayā
prāptā gatir ayajvārhā dvijaśāpān mahātmanā
38kevalaṃ puruṣas tena sevito harir īśvaraḥ
tataḥ śīghraṃ jahau śāpaṃ brahmalokam avāpa ca
39etat te sarvam ākhyātaṃ te bhūtā mānavā yathā
nārado 'pi yathā śvetaṃ dvīpaṃ sa gatavān ṛṣiḥ
tat te sarvaṃ pravakṣyāmi śṛṇuṣvaikamanā nṛpa