Book 12 Chapter 320
1bhīṣma uvāca
1ity evam uktvā vacanaṃ brahmarṣiḥ sumahātapāḥ
prātiṣṭhata śukaḥ siddhiṃ hitvā lokāṃś caturvidhān
2tamo hy aṣṭavidhaṃ hitvā jahau pañcavidhaṃ rajaḥ
tataḥ sattvaṃ jahau dhīmāṃs tad adbhutam ivābhavat
3tatas tasmin pade nitye nirguṇe liṅgavarjite
brahmaṇi pratyatiṣṭhat sa vidhūmo 'gnir iva jvalan
4ulkāpātā diśāṃ dāhā bhūmikampās tathaiva ca
prādurbhūtāḥ kṣaṇe tasmiṃs tad adbhutam ivābhavat
5drumāḥ śākhāś ca mumucuḥ śikharāṇi ca parvatāḥ
nirghātaśabdaiś ca girir himavān dīryatīva ha
6na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ
hradāś ca saritaś caiva cukṣubhuḥ sāgarās tathā
7vavarṣa vāsavas toyaṃ rasavac ca sugandhi ca
vavau samīraṇaś cāpi divyagandhavahaḥ śuciḥ
8sa śṛṅge 'pratime divye himavan merusaṃbhave
saṃśliṣṭe śvetapīte dve rukmarūpyamaye śubhe
9śatayojanavistāre tiryag ūrdhvaṃ ca bhārata
udīcīṃ diśam āśritya rucire saṃdadarśa ha
10so 'viśaṅkena manasā tathaivābhyapatac chukaḥ
tataḥ parvataśṛṅge dve sahasaiva dvidhākṛte
adṛśyetāṃ mahārāja tad adbhutam ivābhavat
11tataḥ parvataśṛṅgābhyāṃ sahasaiva viniḥsṛtaḥ
na ca pratijaghānāsya sa gatiṃ parvatottamaḥ
12tato mahān abhūc chabdo divi sarvadivaukasām
gandharvāṇām ṛṣīṇāṃ ca ye ca śailanivāsinaḥ
13dṛṣṭvā śukam atikrāntaṃ parvataṃ ca dvidhākṛtam
sādhu sādhv iti tatrāsīn nādaḥ sarvatra bhārata
14sa pūjyamāno devaiś ca gandharvair ṛṣibhis tathā
yakṣarākṣasasaṃghaiś ca vidyādharagaṇais tathā
15divyaiḥ puṣpaiḥ samākīrṇam antarikṣaṃ samantataḥ
āsīt kila mahārāja śukābhipatane tadā
16tato mandākinīṃ ramyām upariṣṭād abhivrajan
śuko dadarśa dharmātmā puṣpitadrumakānanām
17tasyāṃ krīḍanty abhiratāḥ snānti caivāpsarogaṇāḥ
śūnyākāraṃ nirākārāḥ śukaṃ dṛṣṭvā vivāsasaḥ
18taṃ prakramantam ājñāya pitā snehasamanvitaḥ
uttamāṃ gatim āsthāya pṛṣṭhato 'nusasāra ha
19śukas tu mārutād ūrdhvaṃ gatiṃ kṛtvāntarikṣagām
darśayitvā prabhāvaṃ svaṃ sarvabhūto 'bhavat tadā
20mahāyogagatiṃ tv agryāṃ vyāsotthāya mahātapāḥ
nimeṣāntaramātreṇa śukābhipatanaṃ yayau
21sa dadarśa dvidhā kṛtvā parvatāgraṃ śukaṃ gatam
śaśaṃsur ṛṣayas tasmai karma putrasya tat tadā
22tataḥ śuketi dīrgheṇa śaikṣeṇākranditas tadā
svayaṃ pitrā svareṇoccais trīṃl lokān anunādya vai
23śukaḥ sarvagato bhūtvā sarvātmā sarvatomukhaḥ
pratyabhāṣata dharmātmā bhoḥśabdenānunādayan
24tata ekākṣaraṃ nādaṃ bho ity eva samīrayan
pratyāharaj jagat sarvam uccaiḥ sthāvarajaṅgamam
25tataḥ prabhṛti cādyāpi śabdān uccāritān pṛthak
girigahvarapṛṣṭheṣu vyājahāra śukaṃ prati
26antarhitaḥ prabhāvaṃ tu darśayitvā śukas tadā
guṇān saṃtyajya śabdādīn padam adhyagamat param
27mahimānaṃ tu taṃ dṛṣṭvā putrasyāmitatejasaḥ
niṣasāda giriprasthe putram evānucintayan
28tato mandākinītīre krīḍanto 'psarasāṃ gaṇāḥ
āsādya tam ṛṣiṃ sarvāḥ saṃbhrāntā gatacetasaḥ
29jale nililyire kāś cit kāś cid gulmān prapedire
vasanāny ādaduḥ kāś cid dṛṣṭvā taṃ munisattamam
30tāṃ muktatāṃ tu vijñāya muniḥ putrasya vai tadā
saktatām ātmanaś caiva prīto 'bhūd vrīḍitaś ca ha
31taṃ devagandharvavṛto maharṣigaṇapūjitaḥ
pinākahasto bhagavān abhyāgacchata śaṃkaraḥ
32tam uvāca mahādevaḥ sāntvapūrvam idaṃ vacaḥ
putraśokābhisaṃtaptaṃ kṛṣṇadvaipāyanaṃ tadā
33agner bhūmer apāṃ vāyor antarikṣasya caiva ha
vīryeṇa sadṛśaḥ putras tvayā mattaḥ purā vṛtaḥ
34sa tathālakṣaṇo jātas tapasā tava saṃbhṛtaḥ
mama caiva prabhāvena brahmatejomayaḥ śuciḥ
35sa gatiṃ paramāṃ prāpto duṣprāpām ajitendriyaiḥ
daivatair api viprarṣe taṃ tvaṃ kim anuśocasi
36yāvat sthāsyanti girayo yāvat sthāsyanti sāgarāḥ
tāvat tavākṣayā kīrtiḥ saputrasya bhaviṣyati
37chāyāṃ svaputrasadṛśīṃ sarvato 'napagāṃ sadā
drakṣyase tvaṃ ca loke 'smin matprasādān mahāmune
38so 'nunīto bhagavatā svayaṃ rudreṇa bhārata
chāyāṃ paśyan samāvṛttaḥ sa muniḥ parayā mudā
39iti janma gatiś caiva śukasya bharatarṣabha
vistareṇa mayākhyātaṃ yan māṃ tvaṃ paripṛcchasi
40etad ācaṣṭa me rājan devarṣir nāradaḥ purā
vyāsaś caiva mahāyogī saṃjalpeṣu pade pade
41itihāsam imaṃ puṇyaṃ mokṣadharmārthasaṃhitam
dhārayed yaḥ śamaparaḥ sa gacchet paramāṃ gatim