Book 12 Chapter 318
1nārada uvāca
1sukhaduḥkhaviparyāso yadā samupapadyate
nainaṃ prajñā sunītaṃ vā trāyate nāpi pauruṣam
2svabhāvād yatnam ātiṣṭhed yatnavān nāvasīdati
jarāmaraṇarogebhyaḥ priyam ātmānam uddharet
3rujanti hi śarīrāṇi rogāḥ śārīramānasāḥ
sāyakā iva tīkṣṇāgrāḥ prayuktā dṛḍhadhanvibhiḥ
4vyādhitasya vivitsābhis trasyato jīvitaiṣiṇaḥ
avaśasya vināśāya śarīram apakṛṣyate
5sravanti na nivartante srotāṃsi saritām iva
āyur ādāya martyānāṃ rātryahāni punaḥ punaḥ
6vyatyayo hy ayam atyantaṃ pakṣayoḥ śuklakṛṣṇayoḥ
jātaṃ martyaṃ jarayati nimeṣaṃ nāvatiṣṭhate
7sukhaduḥkhāni bhūtānām ajaro jarayann asau
ādityo hy astam abhyeti punaḥ punar udeti ca
8adṛṣṭapūrvān ādāya bhāvān apariśaṅkitān
iṣṭāniṣṭān manuṣyāṇām astaṃ gacchanti rātrayaḥ
9yo yam icched yathākāmaṃ kāmānāṃ tat tad āpnuyāt
yadi syān na parādhīnaṃ puruṣasya kriyāphalam
10saṃyatāś ca hi dakṣāś ca matimantaś ca mānavāḥ
dṛśyante niṣphalāḥ santaḥ prahīṇāś ca svakarmabhiḥ
11apare bāliśāḥ santo nirguṇāḥ puruṣādhamāḥ
āśīrbhir apy asaṃyuktā dṛśyante sarvakāminaḥ
12bhūtānām aparaḥ kaś cid dhiṃsāyāṃ satatotthitaḥ
vañcanāyāṃ ca lokasya sa sukheṣv eva jīryate
13aceṣṭamānam āsīnaṃ śrīḥ kaṃ cid upatiṣṭhati
kaś cit karmānusṛtyānyo na prāpyam adhigacchati
14aparādhaṃ samācakṣva puruṣasya svabhāvataḥ
śukram anyatra saṃbhūtaṃ punar anyatra gacchati
15tasya yonau prasaktasya garbho bhavati vā na vā
āmrapuṣpopamā yasya nivṛttir upalabhyate
16keṣāṃ cit putrakāmānām anusaṃtānam icchatām
siddhau prayatamānānāṃ naivāṇḍam upajāyate
17garbhāc codvijamānānāṃ kruddhād āśīviṣād iva
āyuṣmāñ jāyate putraḥ kathaṃ pretaḥ pitaiva saḥ
18devān iṣṭvā tapas taptvā kṛpaṇaiḥ putragṛddhibhiḥ
daśa māsān paridhṛtā jāyante kulapāṃsanāḥ
19apare dhanadhānyāni bhogāṃś ca pitṛsaṃcitān
vipulān abhijāyante labdhās tair eva maṅgalaiḥ
20anyonyaṃ samabhipretya maithunasya samāgame
upadrava ivāviṣṭo yoniṃ garbhaḥ prapadyate
21śīrṇaṃ paraśarīreṇa nicchavīkaṃ śarīriṇam
prāṇināṃ prāṇasaṃrodhe māṃsaśleṣmaviceṣṭitam
22nirdagdhaṃ paradehena paradehaṃ calācalam
vinaśyantaṃ vināśānte nāvi nāvam ivāhitam
23saṃgatyā jaṭhare nyastaṃ retobindum acetanam
kena yatnena jīvantaṃ garbhaṃ tvam iha paśyasi
24annapānāni jīryante yatra bhakṣāś ca bhakṣitāḥ
tasminn evodare garbhaḥ kiṃ nānnam iva jīryate
25garbhamūtrapurīṣāṇāṃ svabhāvaniyatā gatiḥ
dhāraṇe vā visarge vā na kartur vidyate vaśaḥ
26sravanti hy udarād garbhā jāyamānās tathāpare
āgamena sahānyeṣāṃ vināśa upapadyate
27etasmād yonisaṃbandhād yo jīvan parimucyate
prajāṃ ca labhate kāṃ cit punar dvaṃdveṣu majjati
28śatasya sahajātasya saptamīṃ daśamīṃ daśām
prāpnuvanti tataḥ pañca na bhavanti śatāyuṣaḥ
29nābhyutthāne manuṣyāṇāṃ yogāḥ syur nātra saṃśayaḥ
vyādhibhiś ca vimathyante vyālaiḥ kṣudramṛgā iva
30vyādhibhir bhakṣyamāṇānāṃ tyajatāṃ vipulaṃ dhanam
vedanāṃ nāpakarṣanti yatamānāś cikitsakāḥ
31te cāpi nipuṇā vaidyāḥ kuśalāḥ saṃbhṛtauṣadhāḥ
vyādhibhiḥ parikṛṣyante mṛgā vyādhair ivārditāḥ
32te pibantaḥ kaṣāyāṃś ca sarpīṃṣi vividhāni ca
dṛśyante jarayā bhagnā nāgā nāgair ivottamaiḥ
33ke vā bhuvi cikitsante rogārtān mṛgapakṣiṇaḥ
śvāpadāni daridrāṃś ca prāyo nārtā bhavanti te
34ghorān api durādharṣān nṛpatīn ugratejasaḥ
ākramya roga ādatte paśūn paśupaco yathā
35iti lokam anākrandaṃ mohaśokapariplutam
srotasā sahasā kṣiptaṃ hriyamāṇaṃ balīyasā
36na dhanena na rājyena nogreṇa tapasā tathā
svabhāvā vyativartante ye niyuktāḥ śarīriṣu
37na mriyeran na jīryeran sarve syuḥ sarvakāmikāḥ
nāpriyaṃ pratipaśyeyur utthānasya phalaṃ prati
38upary upari lokasya sarvo bhavitum icchati
yatate ca yathāśakti na ca tad vartate tathā
39aiśvaryamadamattāṃś ca mattān madyamadena ca
apramattāḥ śaṭhāḥ krūrā vikrāntāḥ paryupāsate
40kleśāḥ pratinivartante keṣāṃ cid asamīkṣitāḥ
svaṃ svaṃ ca punar anyeṣāṃ na kiṃ cid abhigamyate
41mahac ca phalavaiṣamyaṃ dṛśyate karmasaṃdhiṣu
vahanti śibikām anye yānty anye śibikāgatāḥ
42sarveṣām ṛddhikāmānām anye rathapuraḥsarāḥ
manujāś ca śatastrīkāḥ śataśo vidhavāḥ striyaḥ
43dvaṃdvārāmeṣu bhūteṣu gacchanty ekaikaśo narāḥ
idam anyat paraṃ paśya mātra mohaṃ kariṣyasi
44tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja
ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja
45etat te paramaṃ guhyam ākhyātam ṛṣisattama
yena devāḥ parityajya martyalokaṃ divaṃ gatāḥ
46bhīṣma uvāca
46nāradasya vacaḥ śrutvā śukaḥ paramabuddhimān
saṃcintya manasā dhīro niścayaṃ nādhyagacchata
47putradārair mahān kleśo vidyāmnāye mahāñ śramaḥ
kiṃ nu syāc chāśvataṃ sthānam alpakleśaṃ mahodayam
48tato muhūrtaṃ saṃcintya niścitāṃ gatim ātmanaḥ
parāvarajño dharmasya parāṃ naiḥśreyasīṃ gatim
49kathaṃ tv aham asaṃkliṣṭo gaccheyaṃ paramāṃ gatim
nāvarteyaṃ yathā bhūyo yonisaṃsārasāgare
50paraṃ bhāvaṃ hi kāṅkṣāmi yatra nāvartate punaḥ
sarvasaṅgān parityajya niścitāṃ manaso gatim
51tatra yāsyāmi yatrātmā śamaṃ me 'dhigamiṣyati
akṣayaś cāvyayaś caiva yatra sthāsyāmi śāśvataḥ
52na tu yogam ṛte śakyā prāptuṃ sā paramā gatiḥ
avabandho hi muktasya karmabhir nopapadyate
53tasmād yogaṃ samāsthāya tyaktvā gṛhakalevaram
vāyubhūtaḥ pravekṣyāmi tejorāśiṃ divākaram
54na hy eṣa kṣayam āpnoti somaḥ suragaṇair yathā
kampitaḥ patate bhūmiṃ punaś caivādhirohati
kṣīyate hi sadā somaḥ punaś caivābhipūryate
55ravis tu saṃtāpayati lokān raśmibhir ulbaṇaiḥ
sarvatas teja ādatte nityam akṣayamaṇḍalaḥ
56ato me rocate gantum ādityaṃ dīptatejasam
atra vatsyāmi durdharṣo niḥsaṅgenāntarātmanā
57sūryasya sadane cāhaṃ nikṣipyedaṃ kalevaram
ṛṣibhiḥ saha yāsyāmi sauraṃ tejo 'tiduḥsaham
58āpṛcchāmi nagān nāgān girīn urvīṃ diśo divam
devadānavagandharvān piśācoragarākṣasān
59lokeṣu sarvabhūtāni pravekṣyāmi nasaṃśayaḥ
paśyantu yogavīryaṃ me sarve devāḥ saharṣibhiḥ
60athānujñāpya tam ṛṣiṃ nāradaṃ lokaviśrutam
tasmād anujñāṃ saṃprāpya jagāma pitaraṃ prati
61so 'bhivādya mahātmānam ṛṣiṃ dvaipāyanaṃ munim
śukaḥ pradakṣiṇīkṛtya kṛṣṇam āpṛṣṭavān muniḥ
62śrutvā ṛṣis tad vacanaṃ śukasya; prīto mahātmā punar āha cainam
bho bhoḥ putra sthīyatāṃ tāvad adya; yāvac cakṣuḥ prīṇayāmi tvadartham
63nirapekṣaḥ śuko bhūtvā niḥsneho muktabandhanaḥ
mokṣam evānusaṃcintya gamanāya mano dadhe
pitaraṃ saṃparityajya jagāma dvijasattamaḥ