Book 12 Chapter 314
1bhīṣma uvāca
1etac chrutvā tu vacanaṃ kṛtātmā kṛtaniścayaḥ
ātmanātmānam āsthāya dṛṣṭvā cātmānam ātmanā
2kṛtakāryaḥ sukhī śāntas tūṣṇīṃ prāyād udaṅmukhaḥ
śaiśiraṃ girim uddiśya sadharmā mātariśvanaḥ
3etasminn eva kāle tu devarṣir nāradas tadā
himavantam iyād draṣṭuṃ siddhacāraṇasevitam
4tam apsarogaṇākīrṇaṃ gītasvananināditam
kiṃnarāṇāṃ samūhaiś ca bhṛṅgarājais tathaiva ca
5madgubhiḥ khañjarīṭaiś ca vicitrair jīvajīvakaiḥ
citravarṇair mayūraiś ca kekāśatavirājitaiḥ
rājahaṃsasamūhaiś ca hṛṣṭaiḥ parabhṛtais tathā
6pakṣirājo garutmāṃś ca yaṃ nityam adhigacchati
catvāro lokapālāś ca devāḥ sarṣigaṇās tathā
yatra nityaṃ samāyānti lokasya hitakāmyayā
7viṣṇunā yatra putrārthe tapas taptaṃ mahātmanā
yatraiva ca kumāreṇa bālye kṣiptā divaukasaḥ
8śaktir nyastā kṣititale trailokyam avamanya vai
yatrovāca jagatskandaḥ kṣipan vākyam idaṃ tadā
9yo 'nyo 'sti matto 'bhyadhiko viprā yasyādhikaṃ priyāḥ
yo brahmaṇyo dvitīyo 'sti triṣu lokeṣu vīryavān
10so 'bhyuddharatv imāṃ śaktim atha vā kampayatv iti
tac chrutvā vyathitā lokāḥ ka imām uddhared iti
11atha devagaṇaṃ sarvaṃ saṃbhrāntendriyamānasam
apaśyad bhagavān viṣṇuḥ kṣiptaṃ sāsurarākṣasam
kiṃ nv atra sukṛtaṃ kāryaṃ bhaved iti vicintayan
12sa nāmṛṣyata taṃ kṣepam avaikṣata ca pāvakim
sa prahasya viśuddhātmā śaktiṃ prajvalitāṃ tadā
kampayām āsa savyena pāṇinā puruṣottamaḥ
13śaktyāṃ tu kampamānāyāṃ viṣṇunā balinā tadā
medinī kampitā sarvā saśailavanakānanā
14śaktenāpi samuddhartuṃ kampitā sā na tūddhṛtā
rakṣatā skandarājasya dharṣaṇāṃ prabhaviṣṇunā
15tāṃ kampayitvā bhagavān prahrādam idam abravīt
paśya vīryaṃ kumārasya naitad anyaḥ kariṣyati
16so 'mṛṣyamāṇas tad vākyaṃ samuddharaṇaniścitaḥ
jagrāha tāṃ tasya śaktiṃ na cainām apy akampayat
17nādaṃ mahāntaṃ muktvā sa mūrchito girimūrdhani
vihvalaḥ prāpatad bhūmau hiraṇyakaśipoḥ sutaḥ
18yatrottarāṃ diśaṃ gatvā śailarājasya pārśvataḥ
tapo 'tapyata durdharṣas tāta nityaṃ vṛṣadhvajaḥ
19pāvakena parikṣipto dīpyatā tasya cāśramaḥ
ādityabandhanaṃ nāma durdharṣam akṛtātmabhiḥ
20na tatra śakyate gantuṃ yakṣarākṣasadānavaiḥ
daśayojanavistāram agnijvālāsamāvṛtam
21bhagavān pāvakas tatra svayaṃ tiṣṭhati vīryavān
sarvavighnān praśamayan mahādevasya dhīmataḥ
22divyaṃ varṣasahasraṃ hi pādenaikena tiṣṭhataḥ
devān saṃtāpayaṃs tatra mahādevo dhṛtavrataḥ
23aindrīṃ tu diśam āsthāya śailarājasya dhīmataḥ
vivikte parvatataṭe pārāśaryo mahātapāḥ
vedān adhyāpayām āsa vyāsaḥ śiṣyān mahātapāḥ
24sumantuṃ ca mahābhāgaṃ vaiśaṃpāyanam eva ca
jaiminiṃ ca mahāprājñaṃ pailaṃ cāpi tapasvinam
25ebhiḥ śiṣyaiḥ parivṛto vyāsa āste mahātapāḥ
tatrāśramapadaṃ puṇyaṃ dadarśa pitur uttamam
āraṇeyo viśuddhātmā nabhasīva divākaraḥ
26atha vyāsaḥ parikṣiptaṃ jvalantam iva pāvakam
dadarśa sutam āyāntaṃ divākarasamaprabham
27asajjamānaṃ vṛkṣeṣu śaileṣu viṣameṣu ca
yogayuktaṃ mahātmānaṃ yathā bāṇaṃ guṇacyutam
28so 'bhigamya pituḥ pādāv agṛhṇād araṇīsutaḥ
yathopajoṣaṃ taiś cāpi samāgacchan mahāmuniḥ
29tato nivedayām āsa pitre sarvam aśeṣataḥ
śuko janakarājena saṃvādaṃ prītamānasaḥ
30evam adhyāpayañ śiṣyān vyāsaḥ putraṃ ca vīryavān
uvāsa himavatpṛṣṭhe pārāśaryo mahāmuniḥ
31tataḥ kadā cic chiṣyās taṃ parivāryāvatasthire
vedādhyayanasaṃpannāḥ śāntātmāno jitendriyāḥ
32vedeṣu niṣṭhāṃ saṃprāpya sāṅgeṣv atitapasvinaḥ
athocus te tadā vyāsaṃ śiṣyāḥ prāñjalayo gurum
33mahatā śreyasā yuktā yaśasā ca sma vardhitāḥ
ekaṃ tv idānīm icchāmo guruṇānugrahaṃ kṛtam
34iti teṣāṃ vacaḥ śrutvā brahmarṣis tān uvāca ha
ucyatām iti tad vatsā yad vaḥ kāryaṃ priyaṃ mayā
35etad vākyaṃ guroḥ śrutvā śiṣyās te hṛṣṭamānasāḥ
punaḥ prāñjalayo bhūtvā praṇamya śirasā gurum
36ūcus te sahitā rājann idaṃ vacanam uttamam
yadi prīta upādhyāyo dhanyāḥ smo munisattama
37kāṅkṣāmas tu vayaṃ sarve varaṃ dattaṃ maharṣiṇā
ṣaṣṭhaḥ śiṣyo na te khyātiṃ gacched atra prasīda naḥ
38catvāras te vayaṃ śiṣyā guruputraś ca pañcamaḥ
iha vedāḥ pratiṣṭherann eṣa naḥ kāṅkṣito varaḥ
39śiṣyāṇāṃ vacanaṃ śrutvā vyāso vedārthatattvavit
parāśarātmajo dhīmān paralokārthacintakaḥ
uvāca śiṣyān dharmātmā dharmyaṃ naiḥśreyasaṃ vacaḥ
40brāhmaṇāya sadā deyaṃ brahma śuśrūṣave bhavet
brahmaloke nivāsaṃ yo dhruvaṃ samabhikāṅkṣati
41bhavanto bahulāḥ santu vedo vistāryatām ayam
nāśiṣye saṃpradātavyo nāvrate nākṛtātmani
42ete śiṣyaguṇāḥ sarve vijñātavyā yathārthataḥ
nāparīkṣitacāritre vidyā deyā kathaṃ cana
43yathā hi kanakaṃ śuddhaṃ tāpacchedanigharṣaṇaiḥ
parīkṣeta tathā śiṣyān īkṣet kulaguṇādibhiḥ
44na niyojyāś ca vaḥ śiṣyā aniyoge mahābhaye
yathāmati yathāpāṭhaṃ tathā vidyā phaliṣyati
45sarvas taratu durgāṇi sarvo bhadrāṇi paśyatu
śrāvayec caturo varṇān kṛtvā brāhmaṇam agrataḥ
46vedasyādhyayanaṃ hīdaṃ tac ca kāryaṃ mahat smṛtam
stutyartham iha devānāṃ vedāḥ sṛṣṭāḥ svayaṃbhuvā
47yo nirvadeta saṃmohād brāhmaṇaṃ vedapāragam
so 'padhyānād brāhmaṇasya parābhūyād asaṃśayam
48yaś cādharmeṇa vibrūyād yaś cādharmeṇa pṛcchati
tayor anyataraḥ praiti vidveṣaṃ vādhigacchati
49etad vaḥ sarvam ākhyātaṃ svādhyāyasya vidhiṃ prati
upakuryāc ca śiṣyāṇām etac ca hṛdi vo bhavet