Book 12 Chapter 311
1bhīṣma uvāca
1sa labdhvā paramaṃ devād varaṃ satyavatīsutaḥ
araṇīṃ tv atha saṃgṛhya mamanthāgnicikīrṣayā
2atha rūpaṃ paraṃ rājan bibhratīṃ svena tejasā
ghṛtācīṃ nāmāpsarasam apaśyad bhagavān ṛṣiḥ
3ṛṣir apsarasaṃ dṛṣṭvā sahasā kāmamohitaḥ
abhavad bhagavān vyāso vane tasmin yudhiṣṭhira
4sā ca kṛtvā tadā vyāsaṃ kāmasaṃvignamānasam
śukī bhūtvā mahārāja ghṛtācī samupāgamat
5sa tām apsarasaṃ dṛṣṭvā rūpeṇānyena saṃvṛtām
śarīrajenānugataḥ sarvagātrātigena ha
6sa tu dhairyeṇa mahatā nigṛhṇan hṛcchayaṃ muniḥ
na śaśāka niyantuṃ tad vyāsaḥ pravisṛtaṃ manaḥ
bhāvitvāc caiva bhāvasya ghṛtācyā vapuṣā hṛtaḥ
7yatnān niyacchatas tasya muner agnicikīrṣayā
araṇyām eva sahasā tasya śukram avāpatat
8so 'viśaṅkena manasā tathaiva dvijasattamaḥ
araṇīṃ mamantha brahmarṣis tasyāṃ jajñe śuko nṛpa
9śukre nirmathyamāne tu śuko jajñe mahātapāḥ
paramarṣir mahāyogī araṇīgarbhasaṃbhavaḥ
10yathādhvare samiddho 'gnir bhāti havyam upāttavān
tathārūpaḥ śuko jajñe prajvalann iva tejasā
11bibhrat pituś ca kauravya rūpavarṇam anuttamam
babhau tadā bhāvitātmā vidhūmo 'gnir iva jvalan
12taṃ gaṅgā saritāṃ śreṣṭhā merupṛṣṭhe janeśvara
svarūpiṇī tadābhyetya snāpayām āsa vāriṇā
13antarikṣāc ca kauravya daṇḍaḥ kṛṣṇājinaṃ ca ha
papāta bhuvi rājendra śukasyārthe mahātmanaḥ
14jegīyante sma gandharvā nanṛtuś cāpsarogaṇāḥ
devadundubhayaś caiva prāvādyanta mahāsvanāḥ
15viśvāvasuś ca gandharvas tathā tumburunāradau
hāhāhūhū ca gandharvau tuṣṭuvuḥ śukasaṃbhavam
16tatra śakrapurogāś ca lokapālāḥ samāgatāḥ
devā devarṣayaś caiva tathā brahmarṣayo 'pi ca
17divyāni sarvapuṣpāṇi pravavarṣātra mārutaḥ
jaṅgamaṃ sthāvaraṃ caiva prahṛṣṭam abhavaj jagat
18taṃ mahātmā svayaṃ prītyā devyā saha mahādyutiḥ
jātamātraṃ muneḥ putraṃ vidhinopānayat tadā
19tasya deveśvaraḥ śakro divyam adbhutadarśanam
dadau kamaṇḍaluṃ prītyā devavāsāṃsi cābhibho
20haṃsāś ca śatapatrāś ca sārasāś ca sahasraśaḥ
pradakṣiṇam avartanta śukāś cāṣāś ca bhārata
21āraṇeyas tathā divyaṃ prāpya janma mahādyutiḥ
tatraivovāsa medhāvī vratacārī samāhitaḥ
22utpannamātraṃ taṃ vedāḥ sarahasyāḥ sasaṃgrahāḥ
upatasthur mahārāja yathāsya pitaraṃ tathā
23bṛhaspatiṃ tu vavre sa vedavedāṅgabhāṣyavit
upādhyāyaṃ mahārāja dharmam evānucintayan
24so 'dhītya vedān akhilān sarahasyān sasaṃgrahān
itihāsaṃ ca kārtsnyena rājaśāstrāṇi cābhibho
25gurave dakṣiṇāṃ dattvā samāvṛtto mahāmuniḥ
ugraṃ tapaḥ samārebhe brahmacārī samāhitaḥ
26devatānām ṛṣīṇāṃ ca bālye 'pi sa mahātapāḥ
saṃmantraṇīyo mānyaś ca jñānena tapasā tathā
27na tv asya ramate buddhir āśrameṣu narādhipa
triṣu gārhasthyamūleṣu mokṣadharmānudarśinaḥ