Book 12 Chapter 310
1yudhiṣṭhira uvāca
1kathaṃ vyāsasya dharmātmā śuko jajñe mahātapāḥ
siddhiṃ ca paramāṃ prāptas tan me brūhi pitāmaha
2kasyāṃ cotpādayām āsa śukaṃ vyāsas tapodhanaḥ
na hy asya jananīṃ vidma janma cāgryaṃ mahātmanaḥ
3kathaṃ ca bālasya sataḥ sūkṣmajñāne gatā matiḥ
yathā nānyasya loke 'smin dvitīyasyeha kasya cit
4etad icchāmy ahaṃ śrotuṃ vistareṇa mahādyute
na hi me tṛptir astīha śṛṇvato 'mṛtam uttamam
5māhātmyam ātmayogaṃ ca vijñānaṃ ca śukasya ha
yathāvad ānupūrvyeṇa tan me brūhi pitāmaha
6bhīṣma uvāca
6na hāyanair na palitair na vittena na bandhubhiḥ
ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān
7tapomūlam idaṃ sarvaṃ yan māṃ pṛcchasi pāṇḍava
tad indriyāṇi saṃyamya tapo bhavati nānyathā
8indriyāṇāṃ prasaṅgena doṣam ṛcchaty asaṃśayam
saṃniyamya tu tāny eva siddhiṃ prāpnoti mānavaḥ
9aśvamedhasahasrasya vājapeyaśatasya ca
yogasya kalayā tāta na tulyaṃ vidyate phalam
10atra te vartayiṣyāmi janmayogaphalaṃ yathā
śukasyāgryāṃ gatiṃ caiva durvidām akṛtātmabhiḥ
11meruśṛṅge kila purā karṇikāravanāyute
vijahāra mahādevo bhīmair bhūtagaṇair vṛtaḥ
12śailarājasutā caiva devī tatrābhavat purā
tatra divyaṃ tapas tepe kṛṣṇadvaipāyanaḥ prabhuḥ
13yogenātmānam āviśya yogadharmaparāyaṇaḥ
dhārayan sa tapas tepe putrārthaṃ kurusattama
14agner bhūmer apāṃ vāyor antarikṣasya cābhibho
vīryeṇa saṃmitaḥ putro mama bhūyād iti sma ha
15saṃkalpenātha so 'nena duṣprāpeṇākṛtātmabhiḥ
varayām āsa deveśam āsthitas tapa uttamam
16atiṣṭhan mārutāhāraḥ śataṃ kila samāḥ prabhuḥ
ārādhayan mahādevaṃ bahurūpam umāpatim
17tatra brahmarṣayaś caiva sarve devarṣayas tathā
lokapālāś ca lokeśaṃ sādhyāś ca vasubhiḥ saha
18ādityāś caiva rudrāś ca divākaraniśākarau
maruto mārutaś caiva sāgarāḥ saritas tathā
19aśvinau devagandharvās tathā nāradaparvatau
viśvāvasuś ca gandharvaḥ siddhāś cāpsarasāṃ gaṇāḥ
20tatra rudro mahādevaḥ karṇikāramayīṃ śubhām
dhārayāṇaḥ srajaṃ bhāti jyotsnām iva niśākaraḥ
21tasmin divye vane ramye devadevarṣisaṃkule
āsthitaḥ paramaṃ yogam ṛṣiḥ putrārtham udyataḥ
22na cāsya hīyate varṇo na glānir upajāyate
trayāṇām api lokānāṃ tad adbhutam ivābhavat
23jaṭāś ca tejasā tasya vaiśvānaraśikhopamāḥ
prajvalantyaḥ sma dṛśyante yuktasyāmitatejasaḥ
24mārkaṇḍeyo hi bhagavān etad ākhyātavān mama
sa devacaritānīha kathayām āsa me sadā
25tā etādyāpi kṛṣṇasya tapasā tena dīpitāḥ
agnivarṇā jaṭās tāta prakāśante mahātmanaḥ
26evaṃvidhena tapasā tasya bhaktyā ca bhārata
maheśvaraḥ prasannātmā cakāra manasā matim
27uvāca cainaṃ bhagavāṃs tryambakaḥ prahasann iva
evaṃvidhas te tanayo dvaipāyana bhaviṣyati
28yathā hy agnir yathā vāyur yathā bhūmir yathā jalam
yathā ca khaṃ tathā śuddho bhaviṣyati suto mahān
29tadbhāvabhāvī tadbuddhis tadātmā tadapāśrayaḥ
tejasāvṛtya lokāṃs trīn yaśaḥ prāpsyati kevalam