Book 12 Chapter 309
1yudhiṣṭhira uvāca
1kathaṃ nirvedam āpannaḥ śuko vaiyāsakiḥ purā
etad icchāmi kauravya śrotuṃ kautūhalaṃ hi me
2bhīṣma uvāca
2prākṛtena suvṛttena carantam akutobhayam
adhyāpya kṛtsnaṃ svādhyāyam anvaśād vai pitā sutam
3dharmaṃ putra niṣevasva sutīkṣṇau hi himātapau
kṣutpipāse ca vāyuṃ ca jaya nityaṃ jitendriyaḥ
4satyam ārjavam akrodham anasūyāṃ damaṃ tapaḥ
ahiṃsāṃ cānṛśaṃsyaṃ ca vidhivat paripālaya
5satye tiṣṭha rato dharme hitvā sarvam anārjavam
devatātithiśeṣeṇa yātrāṃ prāṇasya saṃśraya
6phenapātropame dehe jīve śakunivat sthite
anitye priyasaṃvāse kathaṃ svapiṣi putraka
7apramatteṣu jāgratsu nityayukteṣu śatruṣu
antaraṃ lipsamāneṣu bālas tvaṃ nāvabudhyase
8gaṇyamāneṣu varṣeṣu kṣīyamāṇe tathāyuṣi
jīvite śiṣyamāṇe ca kim utthāya na dhāvasi
9aihalaukikam īhante māṃsaśoṇitavardhanam
pāralaukikakāryeṣu prasuptā bhṛśanāstikāḥ
10dharmāya ye 'bhyasūyanti buddhimohānvitā narāḥ
apathā gacchatāṃ teṣām anuyātāpi pīḍyate
11ye tu tuṣṭāḥ suniyatāḥ satyāgamaparāyaṇāḥ
dharmyaṃ panthānam ārūḍhās tān upāssva ca pṛccha ca
12upadhārya mataṃ teṣāṃ vṛddhānāṃ dharmadarśinām
niyaccha parayā buddhyā cittam utpathagāmi vai
13adyakālikayā buddhyā dūre śva iti nirbhayāḥ
sarvabhakṣā na paśyanti karmabhūmiṃ vicetasaḥ
14dharmaniḥśreṇim āsthāya kiṃ cit kiṃ cit samāruha
kośakāravad ātmānaṃ veṣṭayan nāvabudhyase
15nāstikaṃ bhinnamaryādaṃ kūlapātam ivāsthiram
vāmataḥ kuru visrabdho naraṃ veṇum ivoddhatam
16kāmaṃ krodhaṃ ca mṛtyuṃ ca pañcendriyajalāṃ nadīm
nāvaṃ dhṛtimayīṃ kṛtvā janmadurgāṇi saṃtara
17mṛtyunābhyāhate loke jarayā paripīḍite
amoghāsu patantīṣu dharmayānena saṃtara
18tiṣṭhantaṃ ca śayānaṃ ca mṛtyur anveṣate yadā
nirvṛtiṃ labhase kasmād akasmān mṛtyunāśitaḥ
19saṃcinvānakam evainaṃ kāmānām avitṛptakam
vṛkīvoraṇam āsādya mṛtyur ādāya gacchati
20kramaśaḥ saṃcitaśikho dharmabuddhimayo mahān
andhakāre praveṣṭavye dīpo yatnena dhāryatām
21saṃpatan dehajālāni kadā cid iha mānuṣe
brāhmaṇyaṃ labhate jantus tat putra paripālaya
22brāhmaṇasya hi deho 'yaṃ na kāmārthāya jāyate
iha kleśāya tapase pretya tv anupamaṃ sukham
23brāhmaṇyaṃ bahubhir avāpyate tapobhis; tal labdhvā na paripaṇena heḍitavyam
svādhyāye tapasi dame ca nityayuktaḥ; kṣemārthī kuśalaparaḥ sadā yatasva
24avyaktaprakṛtir ayaṃ kalāśarīraḥ; sūkṣmātmā kṣaṇatruṭiśo nimeṣaromā
ṛtvāsyaḥ samabalaśuklakṛṣṇanetro; māṃsāṅgo dravati vayohayo narāṇām
25taṃ dṛṣṭvā prasṛtam ajasram ugravegaṃ; gacchantaṃ satatam ihāvyapekṣamāṇam
cakṣus te yadi na parapraṇetṛneyaṃ; dharme te bhavatu manaḥ paraṃ niśamya
26ye 'mī tu pracalitadharmakāmavṛttāḥ; krośantaḥ satatam aniṣṭasaṃprayogāḥ
kliśyante parigatavedanāśarīrā; bahvībhiḥ subhṛśam adharmavāsanābhiḥ
27rājā dharmaparaḥ sadā śubhagoptā; samīkṣya sukṛtināṃ dadhāti lokān
bahuvidham api carataḥ pradiśati; sukham anupagataṃ niravadyam
28śvāno bhīṣaṇāyomukhāni vayāṃsi; vaḍagṛdhrakulapakṣiṇāṃ ca saṃghāḥ
narāṃ kadane rudhirapā guruvacana;nudam uparataṃ viśasanti
29maryādā niyatāḥ svayaṃbhuvā ya ihemāḥ; prabhinatti daśaguṇā manonugatvāt
nivasati bhṛśam asukhaṃ pitṛviṣaya;vipinam avagāhya sa pāpaḥ
30yo lubdhaḥ subhṛśaṃ priyānṛtaś ca manuṣyaḥ; satatanikṛtivañcanāratiḥ syāt
upanidhibhir asukhakṛt sa paramanirayago; bhṛśam asukham anubhavati duṣkṛtakarmā
31uṣṇāṃ vaitaraṇīṃ mahānadīm; avagāḍho 'sipatravanabhinnagātraḥ
paraśuvanaśayo nipatito; vasati ca mahāniraye bhṛśārtaḥ
32mahāpadāni katthase na cāpy avekṣase param
cirasya mṛtyukārikām anāgatāṃ na budhyase
33prayāsyatāṃ kim āsyate samutthitaṃ mahad bhayam
atipramāthi dāruṇaṃ sukhasya saṃvidhīyatām
34purā mṛtaḥ praṇīyase yamasya mṛtyuśāsanāt
tad antikāya dāruṇaiḥ prayatnam ārjave kuru
35purā samūlabāndhavaṃ prabhur haraty aduḥkhavit
taveha jīvitaṃ yamo na cāsti tasya vārakaḥ
36purā vivāti māruto yamasya yaḥ puraḥsaraḥ
puraika eva nīyase kuruṣva sāṃparāyikam
37purā sahikka eva te pravāti māruto 'ntakaḥ
purā ca vibhramanti te diśo mahābhayāgame
38smṛtiś ca saṃnirudhyate purā taveha putraka
samākulasya gacchataḥ samādhim uttamaṃ kuru
39kṛtākṛte śubhāśubhe pramādakarmaviplute
smaran purā na tapyase nidhatsva kevalaṃ nidhim
40purā jarā kalevaraṃ vijarjarīkaroti te
balāṅgarūpahāriṇī nidhatsva kevalaṃ nidhim
41purā śarīram antako bhinatti rogasāyakaiḥ
prasahya jīvitakṣaye tapo mahat samācara
42purā vṛkā bhayaṃkarā manuṣyadehagocarāḥ
abhidravanti sarvato yatasva puṇyaśīlane
43purāndhakāram ekako 'nupaśyasi tvarasva vai
purā hiraṇmayān nagān nirīkṣase 'drimūrdhani
44purā kusaṃgatāni te suhṛnmukhāś ca śatravaḥ
vicālayanti darśanād ghaṭasva putra yat param
45dhanasya yasya rājato bhayaṃ na cāsti caurataḥ
mṛtaṃ ca yan na muñcati samarjayasva tad dhanam
46na tatra saṃvibhajyate svakarmabhiḥ parasparam
yad eva yasya yautakaṃ tad eva tatra so 'śnute
47paratra yena jīvyate tad eva putra dīyatām
dhanaṃ yad akṣayaṃ dhruvaṃ samarjayasva tat svayam
48na yāvad eva pacyate mahājanasya yāvakam
apakva eva yāvake purā praṇīyase tvara
49na mātṛpitṛbāndhavā na saṃstutaḥ priyo janaḥ
anuvrajanti saṃkaṭe vrajantam ekapātinam
50yad eva karma kevalaṃ svayaṃ kṛtaṃ śubhāśubham
tad eva tasya yautakaṃ bhavaty amutra gacchataḥ
51hiraṇyaratnasaṃcayāḥ śubhāśubhena saṃcitāḥ
na tasya dehasaṃkṣaye bhavanti kāryasādhakāḥ
52paratragāmikasya te kṛtākṛtasya karmaṇaḥ
na sākṣir ātmanā samo nṛṇām ihāsti kaś cana
53manuṣyadehaśūnyakaṃ bhavaty amutra gacchataḥ
prapaśya buddhicakṣuṣā pradṛśyate hi sarvataḥ
54ihāgnisūryavāyavaḥ śarīram āśritās trayaḥ
ta eva tasya sākṣiṇo bhavanti dharmadarśinaḥ
55yathāniśeṣu sarvataḥspṛśatsu sarvadāriṣu
prakāśagūḍhavṛttiṣu svadharmam eva pālaya
56anekapāripanthike virūparaudrarakṣite
svam eva karma rakṣyatāṃ svakarma tatra gacchati
57na tatra saṃvibhajyate svakarmaṇā parasparam
yathākṛtaṃ svakarmajaṃ tad eva bhujyate phalam
58yathāpsarogaṇāḥ phalaṃ sukhaṃ maharṣibhiḥ saha
tathāpnuvanti karmato vimānakāmagāminaḥ
59yatheha yat kṛtaṃ śubhaṃ vipāpmabhiḥ kṛtātmabhiḥ
tad āpnuvanti mānavās tathā viśuddhayonayaḥ
60prajāpateḥ salokatāṃ bṛhaspateḥ śatakratoḥ
vrajanti te parāṃ gatiṃ gṛhasthadharmasetubhiḥ
61sahasraśo 'py anekaśaḥ pravaktum utsahāmahe
abuddhimohanaṃ punaḥ prabhur vinā na yāvakam
62gatā dviraṣṭavarṣatā dhruvo 'si pañcaviṃśakaḥ
kuruṣva dharmasaṃcayaṃ vayo hi te 'tivartate
63purā karoti so 'ntakaḥ pramādagomukhaṃ damam
yathāgṛhītam utthitaṃ tvarasva dharmapālane
64yadā tvam eva pṛṣṭhatas tvam agrato gamiṣyasi
tathā gatiṃ gamiṣyataḥ kim ātmanā pareṇa vā
65yad ekapātināṃ satāṃ bhavaty amutra gacchatām
bhayeṣu sāṃparāyikaṃ nidhatsva taṃ mahānidhim
66sakūlamūlabāndhavaṃ prabhur haraty asaṅgavān
na santi yasya vārakāḥ kuruṣva dharmasaṃnidhim
67idaṃ nidarśanaṃ mayā taveha putra saṃmatam
svadarśanānumānataḥ pravarṇitaṃ kuruṣva tat
68dadhāti yaḥ svakarmaṇā dhanāni yasya kasya cit
abuddhimohajair guṇaiḥ śataika eva yujyate
69śrutaṃ samartham astu te prakurvataḥ śubhāḥ kriyāḥ
tad eva tatra darśanaṃ kṛtajñam arthasaṃhitam
70nibandhanī rajjur eṣā yā grāme vasato ratiḥ
chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ
71kiṃ te dhanena kiṃ bandhubhis te; kiṃ te putraiḥ putraka yo mariṣyasi
ātmānam anviccha guhāṃ praviṣṭaṃ; pitāmahās te kva gatāś ca sarve
72śvaḥkāryam adya kurvīta pūrvāhṇe cāparāhṇikam
ko hi tad veda kasyādya mṛtyusenā nivekṣyate
73anugamya śmaśānāntaṃ nivartantīha bāndhavāḥ
agnau prakṣipya puruṣaṃ jñātayaḥ suhṛdas tathā
74nāstikān niranukrośān narān pāpamatau sthitān
vāmataḥ kuru viśrabdhaṃ paraṃ prepsur atandritaḥ
75evam abhyāhate loke kālenopanipīḍite
sumahad dhairyam ālambya dharmaṃ sarvātmanā kuru
76athemaṃ darśanopāyaṃ samyag yo vetti mānavaḥ
samyak sa dharmaṃ kṛtveha paratra sukham edhate
77na dehabhede maraṇaṃ vijānatāṃ; na ca praṇāśaḥ svanupālite pathi
dharmaṃ hi yo vardhayate sa paṇḍito; ya eva dharmāc cyavate sa muhyati
78prayuktayoḥ karmapathi svakarmaṇoḥ; phalaṃ prayoktā labhate yathāvidhi
nihīnakarmā nirayaṃ prapadyate; triviṣṭapaṃ gacchati dharmapāragaḥ
79sopānabhūtaṃ svargasya mānuṣyaṃ prāpya durlabham
tathātmānaṃ samādadhyād bhraśyeta na punar yathā
80yasya notkrāmati matiḥ svargamārgānusāriṇī
tam āhuḥ puṇyakarmāṇam aśocyaṃ mitrabāndhavaiḥ
81yasya nopahatā buddhir niścayeṣv avalambate
svarge kṛtāvakāśasya tasya nāsti mahad bhayam
82tapovaneṣu ye jātās tatraiva nidhanaṃ gatāḥ
teṣām alpataro dharmaḥ kāmabhogam ajānatām
83yas tu bhogān parityajya śarīreṇa tapaś caret
na tena kiṃ cin na prāptaṃ tan me bahumataṃ phalam
84mātāpitṛsahasrāṇi putradāraśatāni ca
anāgatāny atītāni kasya te kasya vā vayam
85na teṣāṃ bhavatā kāryaṃ na kāryaṃ tava tair api
svakṛtais tāni yātāni bhavāṃś caiva gamiṣyati
86iha loke hi dhaninaḥ paro 'pi svajanāyate
svajanas tu daridrāṇāṃ jīvatām eva naśyati
87saṃcinoty aśubhaṃ karma kalatrāpekṣayā naraḥ
tataḥ kleśam avāpnoti paratreha tathaiva ca
88paśya tvaṃ chidrabhūtaṃ hi jīvalokaṃ svakarmaṇā
tat kuruṣva tathā putra kṛtsnaṃ yat samudāhṛtam
89tad etat saṃpradṛśyaiva karmabhūmiṃ praviśya tām
śubhāny ācaritavyāni paralokam abhīpsatā
90māsartusaṃjñāparivartakena; sūryāgninā rātridivendhanena
svakarmaniṣṭhāphalasākṣikeṇa; bhūtāni kālaḥ pacati prasahya
91dhanena kiṃ yan na dadāti nāśnute; balena kiṃ yena ripūn na bādhate
śrutena kiṃ yena na dharmam ācaret; kim ātmanā yo na jitendriyo vaśī
92idaṃ dvaipāyanavaco hitam uktaṃ niśamya tu
śuko gataḥ parityajya pitaraṃ mokṣadeśikam