Book 12 Chapter 307
1yudhiṣṭhira uvāca
1aiśvaryaṃ vā mahat prāpya dhanaṃ vā bharatarṣabha
dīrgham āyur avāpyātha kathaṃ mṛtyum atikramet
2tapasā vā sumahatā karmaṇā vā śrutena vā
rasāyanaprayogair vā kair nopaiti jarāntakau
3bhīṣma uvāca
3atrāpy udāharantīmam itihāsaṃ purātanam
bhikṣoḥ pañcaśikhasyeha saṃvādaṃ janakasya ca
4vaideho janako rājā maharṣiṃ vedavittamam
paryapṛcchat pañcaśikhaṃ chinnadharmārthasaṃśayam
5kena vṛttena bhagavann atikrāmej jarāntakau
tapasā vātha buddhyā vā karmaṇā vā śrutena vā
6evam uktaḥ sa vaidehaṃ pratyuvāca parokṣavit
nivṛttir naitayor asti nānivṛttiḥ kathaṃ cana
7na hy ahāni nivartante na māsā na punaḥ kṣapāḥ
so 'yaṃ prapadyate 'dhvānaṃ cirāya dhruvam adhruvaḥ
8sarvabhūtasamucchedaḥ srotasevohyate sadā
uhyamānaṃ nimajjantam aplave kālasāgare
jarāmṛtyumahāgrāhe na kaś cid abhipadyate
9naivāsya bhavitā kaś cin nāsau bhavati kasya cit
pathi saṃgatam evedaṃ dārair anyaiś ca bandhubhiḥ
nāyam atyantasaṃvāso labdhapūrvo hi kena cit
10kṣipyante tena tenaiva niṣṭanantaḥ punaḥ punaḥ
kālena jātā jātā hi vāyunevābhrasaṃcayāḥ
11jarāmṛtyū hi bhūtānāṃ khāditārau vṛkāv iva
balināṃ durbalānāṃ ca hrasvānāṃ mahatām api
12evaṃbhūteṣu bhūteṣu nityabhūtādhruveṣu ca
kathaṃ hṛṣyeta jāteṣu mṛteṣu ca kathaṃ jvaret
13kuto 'ham āgataḥ ko 'smi kva gamiṣyāmi kasya vā
kasmin sthitaḥ kva bhavitā kasmāt kim anuśocasi
14draṣṭā svargasya na hy asti tathaiva narakasya ca
āgamāṃs tv anatikramya dadyāc caiva yajeta ca