Book 12 Chapter 305
1yājñavalkya uvāca
1tathaivotkramamāṇaṃ tu śṛṇuṣvāvahito nṛpa
padbhyām utkramamāṇasya vaiṣṇavaṃ sthānam ucyate
2jaṅghābhyāṃ tu vasūn devān āpnuyād iti naḥ śrutam
jānubhyāṃ ca mahābhāgān devān sādhyān avāpnuyāt
3pāyunotkramamāṇas tu maitraṃ sthānam avāpnuyāt
pṛthivīṃ jaghanenātha ūrubhyāṃ tu prajāpatim
4pārśvābhyāṃ maruto devān nāsābhyām indum eva ca
bāhubhyām indram ity āhur urasā rudram eva ca
5grīvāyās tam ṛṣiśreṣṭhaṃ naram āpnoty anuttamam
viśvedevān mukhenātha diśaḥ śrotreṇa cāpnuyāt
6ghrāṇena gandhavahanaṃ netrābhyāṃ sūryam eva ca
bhrūbhyāṃ caivāśvinau devau lalāṭena pitṝn atha
7brahmāṇam āpnoti vibhuṃ mūrdhnā devāgrajaṃ tathā
etāny utkramaṇasthānāny uktāni mithileśvara
8ariṣṭāni tu vakṣyāmi vihitāni manīṣibhiḥ
saṃvatsaraviyogasya saṃbhaveyuḥ śarīriṇaḥ
9yo 'rundhatīṃ na paśyeta dṛṣṭapūrvāṃ kadā cana
tathaiva dhruvam ity āhuḥ pūrṇenduṃ dīpam eva ca
khaṇḍābhāsaṃ dakṣiṇatas te 'pi saṃvatsarāyuṣaḥ
10paracakṣuṣi cātmānaṃ ye na paśyanti pārthiva
ātmacchāyākṛtībhūtaṃ te 'pi saṃvatsarāyuṣaḥ
11atidyutir atiprajñā aprajñā cādyutis tathā
prakṛter vikriyāpattiḥ ṣaṇmāsān mṛtyulakṣaṇam
12daivatāny avajānāti brāhmaṇaiś ca virudhyate
kṛṣṇaśyāvacchavicchāyaḥ ṣaṇmāsān mṛtyulakṣaṇam
13śīrṇanābhi yathā cakraṃ chidraṃ somaṃ prapaśyati
tathaiva ca sahasrāṃśuṃ saptarātreṇa mṛtyubhāk
14śavagandham upāghrāti surabhiṃ prāpya yo naraḥ
devatāyatanasthas tu ṣaḍrātreṇa sa mṛtyubhāk
15karṇanāsāvanamanaṃ dantadṛṣṭivirāgitā
saṃjñālopo nirūṣmatvaṃ sadyomṛtyunidarśanam
16akasmāc ca sravedyasya vāmam akṣi narādhipa
mūrdhataś cotpated dhūmaḥ sadyomṛtyunidarśanam
17etāvanti tv ariṣṭāni viditvā mānavo 'tmavān
niśi cāhani cātmānaṃ yojayet paramātmani
18pratīkṣamāṇas tat kālaṃ yat kālaṃ prati tad bhavet
athāsya neṣṭaṃ maraṇaṃ sthātum icched imāṃ kriyām
19sarvagandhān rasāṃś caiva dhārayeta samāhitaḥ
tathā hi mṛtyuṃ jayati tatpareṇāntarātmanā
20sasāṃkhyadhāraṇaṃ caiva viditvā manujarṣabha
jayec ca mṛtyuṃ yogena tatpareṇāntarātmanā
21gacchet prāpyākṣayaṃ kṛtsnam ajanma śivam avyayam
śāśvataṃ sthānam acalaṃ duṣprāpam akṛtātmabhiḥ