Book 12 Chapter 302
1yājñavalkya uvāca
1ete pradhānasya guṇās trayaḥ puruṣasattama
kṛtsnasya caiva jagatas tiṣṭhanty anapagāḥ sadā
2śatadhā sahasradhā caiva tathā śatasahasradhā
koṭiśaś ca karoty eṣa pratyagātmānam ātmanā
3sāttvikasyottamaṃ sthānaṃ rājasasyeha madhyamam
tāmasasyādhamaṃ sthānaṃ prāhur adhyātmacintakāḥ
4kevaleneha puṇyena gatim ūrdhvām avāpnuyāt
puṇyapāpena mānuṣyam adharmeṇāpy adhogatim
5dvaṃdvam eṣāṃ trayāṇāṃ tu saṃnipātaṃ ca tattvataḥ
sattvasya rajasaś caiva tamasaś ca śṛṇuṣva me
6sattvasya tu rajo dṛṣṭaṃ rajasaś ca tamas tathā
tamasaś ca tathā sattvaṃ sattvasyāvyaktam eva ca
7avyaktasattvasaṃyukto devalokam avāpnuyāt
rajaḥsattvasamāyukto manuṣyeṣūpapadyate
8rajastamobhyāṃ saṃyuktas tiryagyoniṣu jāyate
rajastāmasasattvaiś ca yukto mānuṣyam āpnuyāt
9puṇyapāpaviyuktānāṃ sthānam āhur manīṣiṇām
śāsvataṃ cāvyayaṃ caiva akṣaraṃ cābhayaṃ ca yat
10jñānināṃ saṃbhavaṃ śreṣṭhaṃ sthānam avraṇam acyutam
atīndriyam abījaṃ ca janmamṛtyutamonudam
11avyaktasthaṃ paraṃ yat tat pṛṣṭas te 'haṃ narādhipa
sa eṣa prakṛtiṣṭho hi tasthur ity abhidhīyate
12acetanaś caiṣa mataḥ prakṛtisthaś ca pārthiva
etenādhiṣṭhitaś caiva sṛjate saṃharaty api
13janaka uvāca
13anādinidhanāv etāv ubhāv eva mahāmune
amūrtimantāv acalāv aprakampyau ca nirvraṇau
14agrāhyāv ṛṣiśārdūla katham eko hy acetanaḥ
cetanāvāṃs tathā caikaḥ kṣetrajña iti bhāṣitaḥ
15tvaṃ hi viprendra kārtsnyena mokṣadharmam upāsase
sākalyaṃ mokṣadharmasya śrotum icchāmi tattvataḥ
16astitvaṃ kevalatvaṃ ca vinābhāvaṃ tathaiva ca
tathaivotkramaṇasthānaṃ dehino 'pi viyujyataḥ
17kālena yad dhi prāpnoti sthānaṃ tad brūhi me dvija
sāṃkhyajñānaṃ ca tattvena pṛthag yogaṃ tathaiva ca
18ariṣṭāni ca tattvena vaktum arhasi sattama
viditaṃ sarvam etat te pāṇāv āmalakaṃ yathā