Book 12 Chapter 299
1yājñavalkya uvāca
1avyaktasya naraśreṣṭha kālasaṃkhyāṃ nibodha me
pañca kalpasahasrāṇi dviguṇāny ahar ucyate
2rātrir etāvatī cāsya pratibuddho narādhipa
sṛjaty oṣadhim evāgre jīvanaṃ sarvadehinām
3tato brahmāṇam asṛjad dhairaṇyāṇḍasamudbhavam
sā mūrtiḥ sarvabhūtānām ity evam anuśuśruma
4saṃvatsaram uṣitvāṇḍe niṣkramya ca mahāmuniḥ
saṃdadhe 'rdhaṃ mahīṃ kṛtsnāṃ divam ardhaṃ prajāpatiḥ
5dyāvāpṛthivyor ity eṣa rājan vedeṣu paṭhyate
tayoḥ śakalayor madhyam ākāśam akarot prabhuḥ
6etasyāpi ca saṃkhyānaṃ vedavedāṅgapāragaiḥ
daśa kalpasahasrāṇi pādonāny ahar ucyate
rātrim etāvatīṃ cāsya prāhur adhyātmacintakāḥ
7sṛjaty ahaṃkāram ṛṣir bhūtaṃ divyātmakaṃ tathā
caturaś cāparān putrān dehāt pūrvaṃ mahān ṛṣiḥ
te vai pitṛbhyaḥ pitaraḥ śrūyante rājasattama
8devāḥ pitṝṇāṃ ca sutā devair lokāḥ samāvṛtāḥ
carācarā naraśreṣṭha ity evam anuśuśruma
9parameṣṭhī tv ahaṃkāro 'sṛjad bhūtāni pañcadhā
pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
10etasyāpi niśām āhus tṛtīyam iha kurvataḥ
pañca kalpasahasrāṇi tāvad evāhar ucyate
11śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ
ete viśeṣā rājendra mahābhūteṣu pañcasu
yair āviṣṭāni bhūtāni ahany ahani pārthiva
12anyonyaṃ spṛhayanty ete anyonyasya hite ratāḥ
anyonyam abhimanyante anyonyaspardhinas tathā
13te vadhyamānā anyonyaṃ guṇair hāribhir avyayāḥ
ihaiva parivartante tiryagyonipraveśinaḥ
14trīṇi kalpasahasrāṇi eteṣām ahar ucyate
ratrir etāvatī caiva manasaś ca narādhipa
15manaś carati rājendra caritaṃ sarvam indriyaiḥ
na cendriyāṇi paśyanti mana evātra paśyati
16cakṣuḥ paśyati rūpāṇi manasā tu na cakṣuṣā
manasi vyākule cakṣuḥ paśyann api na paśyati
tathendriyāṇi sarvāṇi paśyantīty abhicakṣate
17manasy uparate rājann indriyoparamo bhavet
na cendriyavyuparame manasy uparamo bhavet
evaṃ manaḥpradhānāni indriyāṇi vibhāvayet
18indriyāṇāṃ hi sarveṣām īśvaraṃ mana ucyate
etad viśanti bhūtāni sarvāṇīha mahāyaśāḥ