Book 12 Chapter 298
1yudhiṣṭhira uvāca
1dharmādharmavimuktaṃ yad vimuktaṃ sarvasaṃśrayāt
janmamṛtyuvimuktaṃ ca vimuktaṃ puṇyapāpayoḥ
2yac chivaṃ nityam abhayaṃ nityaṃ cākṣaram avyayam
śuci nityam anāyāsaṃ tad bhavān vaktum arhati
3bhīṣma uvāca
3atra te vartayiṣye 'ham itihāsaṃ purātanam
yājñavalkyasya saṃvādaṃ janakasya ca bhārata
4yājñavalkyam ṛṣiśreṣṭhaṃ daivarātir mahāyaśāḥ
papraccha janako rājā praśnaṃ praśnavidāṃ varaḥ
5katīndriyāṇi viprarṣe kati prakṛtayaḥ smṛtāḥ
kim avyaktaṃ paraṃ brahma tasmāc ca paratas tu kim
6prabhavaṃ cāpyayaṃ caiva kālasaṃkhyāṃ tathaiva ca
vaktum arhasi viprendra tvadanugrahakāṅkṣiṇaḥ
7ajñānāt paripṛcchāmi tvaṃ hi jñānamayo nidhiḥ
tad ahaṃ śrotum icchāmi sarvam etad asaṃśayam
8yājñavalkya uvāca
8śrūyatām avanīpāla yad etad anupṛcchasi
yogānāṃ paramaṃ jñānaṃ sāṃkhyānāṃ ca viśeṣataḥ
9na tavāviditaṃ kiṃ cin māṃ tu jijñāsate bhavān
pṛṣṭena cāpi vaktavyam eṣa dharmaḥ sanātanaḥ
10aṣṭau prakṛtayaḥ proktā vikārāś cāpi ṣoḍaśa
atha sapta tu vyaktāni prāhur adhyātmacintakāḥ
11avyaktaṃ ca mahāṃś caiva tathāhaṃkāra eva ca
pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
12etāḥ prakṛtayas tv aṣṭau vikārān api me śṛṇu
śrotraṃ tvak caiva cakṣuś ca jihvā ghrāṇaṃ ca pañcamam
13śabdasparśau ca rūpaṃ ca raso gandhas tathaiva ca
vāk ca hastau ca pādau ca pāyur meḍhraṃ tathaiva ca
14ete viśeṣā rājendra mahābhūteṣu pañcasu
buddhīndriyāṇy athaitāni saviśeṣāṇi maithila
15manaḥ ṣoḍaśakaṃ prāhur adhyātmagaticintakāḥ
tvaṃ caivānye ca vidvāṃsas tattvabuddhiviśāradāḥ
16avyaktāc ca mahān ātmā samutpadyati pārthiva
prathamaṃ sargam ity etad āhuḥ prādhānikaṃ budhāḥ
17mahataś cāpy ahaṃkāra utpadyati narādhipa
dvitīyaṃ sargam ity āhur etad buddhyātmakaṃ smṛtam
18ahaṃkārāc ca saṃbhūtaṃ mano bhūtaguṇātmakam
tṛtīyaḥ sarga ity eṣa āhaṃkārika ucyate
19manasas tu samudbhūtā mahābhūtā narādhipa
caturthaṃ sargam ity etan mānasaṃ paricakṣate
20śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca
pañcamaṃ sargam ity āhur bhautikaṃ bhūtacintakāḥ
21śrotraṃ tvak caiva cakṣuś ca jihvā ghrāṇaṃ ca pañcamam
sargaṃ tu ṣaṣṭham ity āhur bahucintātmakaṃ smṛtam
22adhaḥ śrotrendriyagrāma utpadyati narādhipa
saptamaṃ sargam ity āhur etad aindriyakaṃ smṛtam
23ūrdhvasrotas tathā tiryag utpadyati narādhipa
aṣṭamaṃ sargam ity āhur etad ārjavakaṃ budhāḥ
24tiryak srotas tv adhaḥsrota utpadyati narādhipa
navamaṃ sargam ity āhur etad ārjavakaṃ budhāḥ
25etāni nava sargāṇi tattvāni ca narādhipa
caturviṃśatir uktāni yathāśruti nidarśanāt
26ata ūrdhvaṃ mahārāja guṇasyaitasya tattvataḥ
mahātmabhir anuproktāṃ kālasaṃkhyāṃ nibodha me