Book 12 Chapter 296
1vasiṣṭha uvāca
1aprabuddham athāvyaktam imaṃ guṇavidhiṃ śṛṇu
guṇān dhārayate hy eṣā sṛjaty ākṣipate tathā
2ajasraṃ tv iha krīḍārthaṃ vikurvantī narādhipa
ātmānaṃ bahudhā kṛtvā tāny eva ca vicakṣate
3etad evaṃ vikurvāṇāṃ budhyamāno na budhyate
avyaktabodhanāc caiva budhyamānaṃ vadanty api
4na tv eva budhyate 'vyaktaṃ saguṇaṃ vātha nirguṇam
kadā cit tv eva khalv etad āhur apratibuddhakam
5budhyate yadi vāvyaktam etad vai pañcaviṃśakam
budhyamāno bhavaty eṣa saṅgātmaka iti śrutiḥ
6anenāpratibuddheti vadanty avyaktam acyutam
avyaktabodhanāc caiva budhyamānaṃ vadanty uta
7pañcaviṃśaṃ mahātmānaṃ na cāsāv api budhyate
ṣaḍviṃśaṃ vimalaṃ buddham aprameyaṃ sanātanam
8satataṃ pañcaviṃśaṃ ca caturviṃśaṃ ca budhyate
dṛśyādṛśye hy anugatam ubhāv eva mahādyutī
9avyaktaṃ na tu tad brahma budhyate tāta kevalam
kevalaṃ pañcaviṃśaṃ ca caturviṃśaṃ na paśyati
10budhyamāno yadātmānam anyo 'ham iti manyate
tadā prakṛtimān eṣa bhavaty avyaktalocanaḥ
11budhyate ca parāṃ buddhiṃ viśuddhām amalāṃ yadā
ṣaḍviṃśo rājaśārdūla tadā buddhatvam āvrajet
12tatas tyajati so 'vyaktaṃ sargapralayadharmiṇam
nirguṇaḥ prakṛtiṃ veda guṇayuktām acetanām
13tataḥ kevaladharmāsau bhavaty avyaktadarśanāt
kevalena samāgamya vimukto 'tmānam āpnuyāt
14etat tat tattvam ity āhur nistattvam ajarāmaram
tattvasaṃśrayaṇād etat tattvavan na ca mānada
pañcaviṃśatitattvāni pravadanti manīṣiṇaḥ
15na caiṣa tattvavāṃs tāta nistattvas tv eṣa buddhimān
eṣa muñcati tattvaṃ hi kṣipraṃ buddhasya lakṣaṇam
16ṣaḍviṃśo 'ham iti prājño gṛhyamāṇo 'jarāmaraḥ
kevalena balenaiva samatāṃ yāty asaṃśayam
17ṣaḍviṃśena prabuddhena budhyamāno 'py abuddhimān
etan nānātvam ity uktaṃ sāṃkhyaśrutinidarśanāt
18cetanena sametasya pañcaviṃśatikasya ca
ekatvaṃ vai bhavaty asya yadā buddhyā na budhyate
19budhyamāno 'prabuddhena samatāṃ yāti maithila
saṅgadharmā bhavaty eṣa niḥsaṅgātmā narādhipa
20niḥsaṅgātmānam āsādya ṣaḍviṃśakam ajaṃ viduḥ
vibhus tyajati cāvyaktaṃ yadā tv etad vibudhyate
caturviṃśam agādhaṃ ca ṣaḍviṃśasya prabodhanāt
21eṣa hy apratibuddhaś ca budhyamānaś ca te 'nagha
prokto buddhaś ca tattvena yathāśrutinidarśanāt
nānātvaikatvam etāvad draṣṭavyaṃ śāstradṛṣṭibhiḥ
22maśakodumbare yadvad anyatvaṃ tadvad etayoḥ
matsyo 'mbhasi yathā tadvad anyatvam upalabhyate
23evam evāvagantavyaṃ nānātvaikatvam etayoḥ
etad vimokṣa ity uktam avyaktajñānasaṃhitam
24pañcaviṃśatikasyāsya yo 'yaṃ deheṣu vartate
eṣa mokṣayitavyeti prāhur avyaktagocarāt
25so 'yam evaṃ vimucyeta nānyatheti viniścayaḥ
pareṇa paradharmā ca bhavaty eṣa sametya vai
26viśuddhadharmā śuddhena buddhena ca sa buddhimān
vimuktadharmā muktena sametya puruṣarṣabha
27niyogadharmiṇā caiva niyogātmā bhavaty api
vimokṣiṇā vimokṣaś ca sametyeha tathā bhavet
28śucikarmā śuciś caiva bhavaty amitadīptimān
vimalātmā ca bhavati sametya vimalātmanā
29kevalātmā tathā caiva kevalena sametya vai
svatantraś ca svatantreṇa svatantratvam avāpnute
30etāvad etat kathitaṃ mayā te; tathyaṃ mahārāja yathārthatattvam
amatsaratvaṃ pratigṛhya cārthaṃ; sanātanaṃ brahma viśuddham ādyam
31na vedaniṣṭhasya janasya rājan; pradeyam etat paramaṃ tvayā bhavet
vivitsamānāya vibodhakārakaṃ; prabodhahetoḥ praṇatasya śāsanam
32na deyam etac ca tathānṛtātmane; śaṭhāya klībāya na jihmabuddhaye
na paṇḍitajñānaparopatāpine; deyaṃ tvayedaṃ vinibodha yādṛśe
33śraddhānvitāyātha guṇānvitāya; parāpavādād viratāya nityam
viśuddhayogāya budhāya caiva; kriyāvate 'tha kṣamiṇe hitāya
34viviktaśīlāya vidhipriyāya; vivādahīnāya bahuśrutāya
vijānate caiva na cāhitakṣame; dame ca śaktāya śame ca dehinām
35etair guṇair hīnatame na deyam; etat paraṃ brahma viśuddham āhuḥ
na śreyasā yokṣyati tādṛśe kṛtaṃ; dharmapravaktāram apātradānāt
36pṛthvīm imāṃ yady api ratnapūrṇāṃ; dadyān nadeyaṃ tv idam avratāya
jitendriyāyaitad asaṃśayaṃ te; bhavet pradeyaṃ paramaṃ narendra
37karāla mā te bhayam astu kiṃ cid; etac chrutaṃ brahma paraṃ tvayādya
yathāvad uktaṃ paramaṃ pavitraṃ; niḥśokam atyantam anādimadhyam
38agādhajanmāmaraṇaṃ ca rājan; nirāmayaṃ vītabhayaṃ śivaṃ ca
samīkṣya mohaṃ tyaja cādya sarvaṃ; jñānasya tattvārtham idaṃ viditvā
39avāptam etad dhi purā sanātanād; dhiraṇyagarbhād gadato narādhipa
prasādya yatnena tam ugratejasaṃ; sanātanaṃ brahma yathādya vai tvayā
40pṛṣṭas tvayā cāsmi yathā narendra; tathā mayedaṃ tvayi coktam adya
tathāvāptaṃ brahmaṇo me narendra; mahaj jñānaṃ mokṣavidāṃ purāṇam
41bhīṣma uvāca
41etad uktaṃ paraṃ brahma yasmān nāvartate punaḥ
pañcaviṃśo mahārāja paramarṣinidarśanāt
42punarāvṛttim āpnoti paraṃ jñānam avāpya ca
nāvabudhyati tattvena budhyamāno 'jarāmaraḥ
43etan niḥśreyasakaraṃ jñānānāṃ te paraṃ mayā
kathitaṃ tattvatas tāta śrutvā devarṣito nṛpa
44hiraṇyagarbhād ṛṣiṇā vasiṣṭhena mahātmanā
vasiṣṭhād ṛṣiśārdūlān nārado 'vāptavān idam
45nāradād viditaṃ mahyam etad brahma sanātanam
mā śucaḥ kauravendra tvaṃ śrutvaitat paramaṃ padam
46yena kṣarākṣare vitte na bhayaṃ tasya vidyate
vidyate tu bhayaṃ tasya yo naitad vetti pārthiva
47avijñānāc ca mūḍhātmā punaḥ punar upadravan
pretya jātisahasrāṇi maraṇāntāny upāśnute
48devalokaṃ tathā tiryaṅ mānuṣyam api cāśnute
yadi śudhyati kālena tasmād ajñānasāgarāt
49ajñānasāgaro ghoro hy avyakto 'gādha ucyate
ahany ahani majjanti yatra bhūtāni bhārata
50yasmād agādhād avyaktād uttīrṇas tvaṃ sanātanāt
tasmāt tvaṃ virajāś caiva vitamaskaś ca pārthiva