Book 12 Chapter 295
1vasiṣṭha uvāca
1sāṃkhyadarśanam etāvad uktaṃ te nṛpasattama
vidyāvidye tv idānīṃ me tvaṃ nibodhānupūrvaśaḥ
2avidyām āhur avyaktaṃ sargapralayadharmi vai
sargapralayanirmuktaṃ vidyāṃ vai pañcaviṃśakam
3parasparam avidyāṃ vai tan nibodhānupūrvaśaḥ
yathoktam ṛṣibhis tāta sāṃkhyasyāsya nidarśanam
4karmendriyāṇāṃ sarveṣāṃ vidyā buddhīndriyaṃ smṛtam
buddhīndriyāṇāṃ ca tathā viśeṣā iti naḥ śrutam
5viśeṣāṇāṃ manas teṣāṃ vidyām āhur manīṣiṇaḥ
manasaḥ pañcabhūtāni vidyā ity abhicakṣate
6ahaṃkāras tu bhūtānāṃ pañcānāṃ nātra saṃśayaḥ
ahaṃkārasya ca tathā buddhir vidyā nareśvara
7buddheḥ prakṛtir avyaktaṃ tattvānāṃ parameśvaram
vidyā jñeyā naraśreṣṭha vidhiś ca paramaḥ smṛtaḥ
8avyaktasya paraṃ prāhur vidyāṃ vai pañcaviṃśakam
sarvasya sarvam ity uktaṃ jñeyaṃ jñānasya pārthiva
9jñānam avyaktam ity uktaṃ jñeyaṃ vai pañcaviṃśakam
tathaiva jñānam avyaktaṃ vijñātā pañcaviṃśakaḥ
10vidyāvidyārthatattvena mayoktaṃ te viśeṣataḥ
akṣaraṃ ca kṣaraṃ caiva yad uktaṃ tan nibodha me
11ubhāv etau kṣarāv uktāv ubhāv etau ca nakṣarau
kāraṇaṃ tu pravakṣyāmi yathā khyātau tu tattvataḥ
12anādinidhanāv etāv ubhāv eveśvarau matau
tattvasaṃjñāv ubhāv etau procyete jñānacintakaiḥ
13sargapralayadharmitvād avyaktaṃ prāhur akṣaram
tad etad guṇasargāya vikurvāṇaṃ punaḥ punaḥ
14guṇānāṃ mahadādīnām utpadyati parasparam
adhiṣṭhānāt kṣetram āhur etat tat pañcaviṃśakam
15yadā tu guṇajālaṃ tad avyaktātmani saṃkṣipet
tadā saha guṇais tais tu pañcaviṃśo vilīyate
16guṇā guṇeṣu līyante tadaikā prakṛtir bhavet
kṣetrajño 'pi yadā tāta tatkṣetre saṃpralīyate
17tadākṣaratvaṃ prakṛtir gacchate guṇasaṃjñitā
nirguṇatvaṃ ca vaideha guṇeṣu prativartanāt
18evam eva ca kṣetrajñaḥ kṣetrajñānaparikṣaye
prakṛtyā nirguṇas tv eṣa ity evam anuśuśruma
19kṣaro bhavaty eṣa yadā tadā guṇavatīm atha
prakṛtiṃ tv abhijānāti nirguṇatvaṃ tathātmanaḥ
20tadā viśuddho bhavati prakṛteḥ parivarjanāt
anyo 'ham anyeyam iti yadā budhyati buddhimān
21tadaiṣo 'nyatvatām eti na ca miśratvam āvrajet
prakṛtyā caiva rājendra namiśro 'nyaś ca dṛśyate
22yadā tu guṇajālaṃ tat prākṛtaṃ vijugupsate
paśyate cāparaṃ paśyaṃ tadā paśyan na saṃjvaret
23kiṃ mayā kṛtam etāvad yo 'haṃ kālam imaṃ janam
matsyo jālaṃ hy avijñānād anuvartitavāṃs tathā
24aham eva hi saṃmohād anyam anyaṃ janāj janam
matsyo yathodakajñānād anuvartitavān iha
25matsyo 'nyatvaṃ yathājñānād udakān nābhimanyate
ātmānaṃ tadvad ajñānād anyatvaṃ caiva vedmy aham
26mamāstu dhig abuddhasya yo 'haṃ magnam imaṃ punaḥ
anuvartitavān mohād anyam anyaṃ janāj janam
27ayam atra bhaved bandhur anena saha mokṣaṇam
sāmyam ekatvam āyāto yādṛśas tādṛśas tv aham
28tulyatām iha paśyāmi sadṛśo 'ham anena vai
ayaṃ hi vimalo vyaktam aham īdṛśakas tathā
29yo 'ham ajñānasaṃmohād ajñayā saṃpravṛttavān
sasaṅgayāhaṃ niḥsaṅgaḥ sthitaḥ kālam imaṃ tv aham
30anayāhaṃ vaśībhūtaḥ kālam etaṃ na buddhavān
uccamadhyamanīcānāṃ tām ahaṃ katham āvase
31samānayānayā ceha sahavāsam ahaṃ katham
gacchāmy abuddhabhāvatvād eṣedānīṃ sthiro bhave
32sahavāsaṃ na yāsyāmi kālam etad dhi vañcanāt
vañcito 'smy anayā yad dhi nirvikāro vikārayā
33na cāyam aparādho 'syā aparādho hy ayaṃ mama
yo 'ham atrābhavaṃ saktaḥ parāṅmukham upasthitaḥ
34tato 'smi bahurūpāsu sthito mūrtiṣv amūrtimān
amūrtaś cāpi mūrtātmā mamatvena pradharṣitaḥ
35prakṛter anayatvena tāsu tāsv iha yoniṣu
nirmamasya mamatvena kiṃ kṛtaṃ tāsu tāsu ca
yonīṣu vartamānena naṣṭasaṃjñena cetasā
36na mamātrānayā kāryam ahaṃkārakṛtātmayā
ātmānaṃ bahudhā kṛtvā yeyaṃ bhūyo yunakti mām
idānīm eṣa buddho 'smi nirmamo nirahaṃkṛtaḥ
37mamatvam anayā nityam ahaṃkārakṛtātmakam
apetyāham imāṃ hitvā saṃśrayiṣye nirāmayam
38anena sāmyaṃ yāsyāmi nānayāham acetasā
kṣamaṃ mama sahānena naikatvam anayā saha
evaṃ paramasaṃbodhāt pañcaviṃśo 'nubuddhavān
39akṣaratvaṃ niyaccheta tyaktvā kṣaram anāmayam
avyaktaṃ vyaktadharmāṇaṃ saguṇaṃ nirguṇaṃ tathā
nirguṇaṃ prathamaṃ dṛṣṭvā tādṛg bhavati maithila
40akṣarakṣarayor etad uktaṃ tava nidarśanam
mayeha jñānasaṃpannaṃ yathāśrutinidarśanāt
41niḥsaṃdigdhaṃ ca sūkṣmaṃ ca vibuddhaṃ vimalaṃ tathā
pravakṣyāmi tu te bhūyas tan nibodha yathāśrutam
42sāṃkhyayogau mayā proktau śāstradvayanidarśanāt
yad eva śāstraṃ sāṃkhyoktaṃ yogadarśanam eva tat
43prabodhanakaraṃ jñānaṃ sāṃkhyānām avanīpate
vispaṣṭaṃ procyate tatra śiṣyāṇāṃ hitakāmyayā
44bṛhac caiva hi tac chāstram ity āhuḥ kuśalā janāḥ
asmiṃś ca śāstre yogānāṃ punar dadhi punaḥ śaraḥ
45pañcaviṃśāt paraṃ tattvaṃ na paśyati narādhipa
sāṃkhyānāṃ tu paraṃ tatra yathāvad anuvarṇitam
46buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ
budhyamānaṃ ca buddhaṃ ca prāhur yoganidarśanam