Book 12 Chapter 294
1karālajanaka uvāca
1nānātvaikatvam ity uktaṃ tvayaitad ṛṣisattama
paśyāmi cābhisaṃdigdham etayor vai nidarśanam
2tathāprabuddhabuddhābhyāṃ budhyamānasya cānagha
sthūlabuddhyā na paśyāmi tattvam etan na saṃśayaḥ
3akṣarakṣarayor uktaṃ tvayā yad api kāraṇam
tad apy asthirabuddhitvāt pranaṣṭam iva me 'nagha
4tad etac chrotum icchāmi nānātvaikatvadarśanam
buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ
5vidyāvidye ca bhagavann akṣaraṃ kṣaram eva ca
sāṃkhyaṃ yogaṃ ca kārtsnyena pṛthak caivāpṛthak ca ha
6vasiṣṭha uvāca
6hanta te saṃpravakṣyāmi yad etad anupṛcchasi
yogakṛtyaṃ mahārāja pṛthag eva śṛṇuṣva me
7yogakṛtyaṃ tu yogānāṃ dhyānam eva paraṃ balam
tac cāpi dvividhaṃ dhyānam āhur vedavido janāḥ
8ekāgratā ca manasaḥ prāṇāyāmas tathaiva ca
prāṇāyāmas tu saguṇo nirguṇo manasas tathā
9mūtrotsarge purīṣe ca bhojane ca narādhipa
trikālaṃ nābhiyuñjīta śeṣaṃ yuñjīta tatparaḥ
10indriyāṇīndriyārthebhyo nivartya manasā muniḥ
daśadvādaśabhir vāpi caturviṃśāt paraṃ tataḥ
11taṃ codanābhir matimān ātmānaṃ codayed atha
tiṣṭhantam ajaraṃ taṃ tu yat tad uktaṃ manīṣibhiḥ
12taiś cātmā satataṃ jñeya ity evam anuśuśruma
dravyaṃ hy ahīnamanaso nānyatheti viniścayaḥ
13vimuktaḥ sarvasaṅgebhyo laghvāhāro jitendriyaḥ
pūrvarātre pare caiva dhārayeta mano 'tmani
14sthirīkṛtyendriyagrāmaṃ manasā mithileśvara
mano buddhyā sthiraṃ kṛtvā pāṣāṇa iva niścalaḥ
15sthāṇuvac cāpy akampaḥ syād girivac cāpi niścalaḥ
budhā vidhividhānajñās tadā yuktaṃ pracakṣate
16na śṛṇoti na cāghrāti na rasyati na paśyati
na ca sparśaṃ vijānāti na saṃkalpayate manaḥ
17na cābhimanyate kiṃ cin na ca budhyati kāṣṭhavat
tadā prakṛtim āpannaṃ yuktam āhur manīṣiṇaḥ
18nivāte ca yathā dīpyan dīpas tadvat sa dṛśyate
niriṅgaś cācalaś cordhvaṃ na tiryaggatim āpnuyāt
19tadā tam anupaśyeta yasmin dṛṣṭe tu kathyate
hṛdayastho 'ntarātmeti jñeyo jñas tāta madvidhaiḥ
20vidhūma iva saptārcir āditya iva raśmimān
vaidyuto 'gnir ivākāśe dṛśyate 'tmā tathātmani
21yaṃ paśyanti mahātmāno dhṛtimanto manīṣiṇaḥ
brāhmaṇā brahmayoniṣṭhā hy ayonim amṛtātmakam
22tad evāhur aṇubhyo 'ṇu tan mahadbhyo mahattaram
tadantaḥ sarvabhūteṣu dhruvaṃ tiṣṭhan na dṛśyate
23buddhidravyeṇa dṛśyeta manodīpena lokakṛt
mahatas tamasas tāta pāre tiṣṭhann atāmasaḥ
24sa tamonuda ity uktas tattvajñair vedapāragaiḥ
vimalo vitamaskaś ca nirliṅgo 'liṅgasaṃjñitaḥ
25yogam etad dhi yogānāṃ manye yogasya lakṣaṇam
evaṃ paśyaṃ prapaśyanti ātmānam ajaraṃ param
26yogadarśanam etāvad uktaṃ te tattvato mayā
sāṃkhyajñānaṃ pravakṣyāmi parisaṃkhyānidarśanam
27avyaktam āhuḥ prakṛtiṃ parāṃ prakṛtivādinaḥ
tasmān mahat samutpannaṃ dvitīyaṃ rājasattama
28ahaṃkāras tu mahatas tṛtīyam iti naḥ śrutam
pañca bhūtāny ahaṃkārād āhuḥ sāṃkhyānudarśinaḥ
29etāḥ prakṛtayas tv aṣṭau vikārāś cāpi ṣoḍaśa
pañca caiva viśeṣā vai tathā pañcendriyāṇi ca
30etāvad eva tattvānāṃ sāṃkhyam āhur manīṣiṇaḥ
sāṃkhye vidhividhānajñā nityaṃ sāṃkhyapathe ratāḥ
31yasmād yad abhijāyeta tat tatraiva pralīyate
līyante pratilomāni sṛjyante cāntarātmanā
32anulomena jāyante līyante pratilomataḥ
guṇā guṇeṣu satataṃ sāgarasyormayo yathā
33sargapralaya etāvān prakṛter nṛpasattama
ekatvaṃ pralaye cāsya bahutvaṃ ca yadāsṛjat
evam eva ca rājendra vijñeyaṃ jñeyacintakaiḥ
34adhiṣṭhātāram avyaktam asyāpy etan nidarśanam
ekatvaṃ ca bahutvaṃ ca prakṛter anu tattvavān
ekatvaṃ pralaye cāsya bahutvaṃ ca pravartanāt
35bahudhātmā prakurvīta prakṛtiṃ prasavātmikām
tac ca kṣetraṃ mahān ātmā pañcaviṃśo 'dhitiṣṭhati
36adhiṣṭhāteti rājendra procyate yatisattamaiḥ
adhiṣṭhānād adhiṣṭhātā kṣetrāṇām iti naḥ śrutam
37kṣetraṃ jānāti cāvyaktaṃ kṣetrajña iti cocyate
avyaktike pure śete puruṣaś ceti kathyate
38anyad eva ca kṣetraṃ syād anyaḥ kṣetrajña ucyate
kṣetram avyaktam ity uktaṃ jñātā vai pañcaviṃśakaḥ
39anyad eva ca jñānaṃ syād anyaj jñeyaṃ tad ucyate
jñānam avyaktam ity uktaṃ jñeyo vai pañcaviṃśakaḥ
40avyaktaṃ kṣetram ity uktaṃ tathā sattvaṃ tatheśvaram
anīśvaram atattvaṃ ca tattvaṃ tat pañcaviṃśakam
41sāṃkhyadarśanam etāvat parisaṃkhyānadarśanam
sāṃkhyaṃ prakurute caiva prakṛtiṃ ca pracakṣate
42tattvāni ca caturviṃśat parisaṃkhyāya tattvataḥ
sāṃkhyāḥ saha prakṛtyā tu nistattvaḥ pañcaviṃśakaḥ
43pañcaviṃśo 'prabuddhātmā budhyamāna iti smṛtaḥ
yadā tu budhyate 'tmānaṃ tadā bhavati kevalaḥ
44samyag darśanam etāvad bhāṣitaṃ tava tattvataḥ
evam etad vijānantaḥ sāmyatāṃ pratiyānty uta
45samyaṅ nidarśanaṃ nāma pratyakṣaṃ prakṛtes tathā
guṇatattvāny athaitāni nirguṇo 'nyas tathā bhavet
46na tv evaṃ vartamānānām āvṛttir vidyate punaḥ
vidyate 'kṣarabhāvatvād aparasparam avyayam
47paśyerann ekamatayo na samyak teṣu darśanam
te 'vyaktaṃ pratipadyante punaḥ punar ariṃdama
48sarvam etad vijānanto na sarvasya prabodhanāt
vyaktībhūtā bhaviṣyanti vyaktasya vaśavartinaḥ
49sarvam avyaktam ity uktam asarvaḥ pañcaviṃśakaḥ
ya enam abhijānanti na bhayaṃ teṣu vidyate