Book 12 Chapter 293
1vasiṣṭha uvāca
1evam apratibuddhatvād abuddhajanasevanāt
sargakoṭisahasrāṇi patanāntāni gacchati
2dhāmnā dhāmasahasrāṇi maraṇāntāni gacchati
tiryagyonau manuṣyatve devaloke tathaiva ca
3candramā iva kośānāṃ punas tatra sahasraśaḥ
līyate 'pratibuddhatvād evam eṣa hy abuddhimān
4kalāḥ pañcadaśā yonis tad dhāma iti paṭhyate
nityam etad vijānīhi somaḥ ṣoḍaśamī kalā
5kalāyāṃ jāyate 'jasraṃ punaḥ punar abuddhimān
dhāma tasyopayuñjanti bhūya eva tu jāyate
6ṣoḍaśī tu kalā sūkṣmā sa soma upadhāryatām
na tūpayujyate devair devān upayunakti sā
7evaṃ tāṃ kṣapayitvā hi jāyate nṛpasattama
sā hy asya prakṛtir dṛṣṭā tatkṣayān mokṣa ucyate
8tad evaṃ ṣoḍaśakalaṃ deham avyaktasaṃjñakam
mamāyam iti manvānas tatraiva parivartate
9pañcaviṃśas tathaivātmā tasyaivā pratibodhanāt
vimalasya viśuddhasya śuddhānilaniṣevaṇāt
10aśuddha eva śuddhātmā tādṛg bhavati pārthiva
abuddhasevanāc cāpi buddho 'py abudhatāṃ vrajet
11tathaivāpratibuddho 'pi jñeyo nṛpatisattama
prakṛtes triguṇāyās tu sevanāt prākṛto bhavet
12karālajanaka uvāca
12akṣarakṣarayor eṣa dvayoḥ saṃbandha iṣyate
strīpuṃsor vāpi bhagavan saṃbandhas tadvad ucyate
13ṛte na puruṣeṇeha strī garbhaṃ dhārayaty uta
ṛte striyaṃ na puruṣo rūpaṃ nirvartayet tathā
14anyonyasyābhisaṃbandhād anyonyaguṇasaṃśrayāt
rūpaṃ nirvartayaty etad evaṃ sarvāsu yoniṣu
15ratyartham abhisaṃrodhād anyonyaguṇasaṃśrayāt
ṛtau nirvartate rūpaṃ tad vakṣyāmi nidarśanam
16ye guṇāḥ puruṣasyeha ye ca mātṛguṇās tathā
asthi snāyu ca majjā ca jānīmaḥ pitṛto dvija
17tvaṅ māṃsaṃ śoṇitaṃ caiva mātṛjāny api śuśruma
evam etad dvijaśreṣṭha vedaśāstreṣu paṭhyate
18pramāṇaṃ yac ca vedoktaṃ śāstroktaṃ yac ca paṭhyate
vedaśāstrapramāṇaṃ ca pramāṇaṃ tat sanātanam
19evam evābhisaṃbaddhau nityaṃ prakṛtipūruṣau
paśyāmi bhagavaṃs tasmān mokṣadharmo na vidyate
20atha vānantarakṛtaṃ kiṃ cid eva nidarśanam
tan mamācakṣva tattvena pratyakṣo hy asi sarvathā
21mokṣakāmā vayaṃ cāpi kāṅkṣāmo yad anāmayam
adeham ajaraṃ divyam atīndriyam anīśvaram
22vasiṣṭha uvāca
22yad etad uktaṃ bhavatā vedaśāstranidarśanam
evam etad yathā caitan na gṛhṇāti tathā bhavān
23dhāryate hi tvayā grantha ubhayor vedaśāstrayoḥ
na tu granthasya tattvajño yathāvat tvaṃ nareśvara
24yo hi vede ca śāstre ca granthadhāraṇatatparaḥ
na ca granthārthatattvajñas tasya tad dhāraṇaṃ vṛthā
25bhāraṃ sa vahate tasya granthasyārthaṃ na vetti yaḥ
yas tu granthārthatattvajño nāsya granthāgamo vṛthā
26granthasyārthaṃ ca pṛṣṭaḥ saṃs tādṛśo vaktum arhati
yathā tattvābhigamanād arthaṃ tasya sa vindati
27yas tu saṃsatsu kathayed granthārthaṃ sthūlabuddhimān
sa kathaṃ mandavijñāno granthaṃ vakṣyati nirṇayāt
28nirṇayaṃ cāpi chidrātmā na taṃ vakṣyati tattvataḥ
sopahāsātmatām eti yasmāc caivātmavān api
29tasmāt tvaṃ śṛṇu rājendra yathaitad anudṛśyate
yāthātathyena sāṃkhyeṣu yogeṣu ca mahātmasu
30yad eva yogāḥ paśyanti sāṃkhyais tad anugamyate
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa buddhimān
31tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca
etad aindriyakaṃ tāta yad bhavān idam āha vai
32dravyād dravyasya niṣpattir indriyād indriyaṃ tathā
dehād deham avāpnoti bījād bījaṃ tathaiva ca
33nirindriyasyābījasya nirdravyasyāsya dehinaḥ
kathaṃ guṇā bhaviṣyanti nirguṇatvān mahātmanaḥ
34guṇā guṇeṣu jāyante tatraiva niviśanti ca
evaṃ guṇāḥ prakṛtito jāyante ca na santi ca
35tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca
aṣṭau tāny atha śukreṇa jānīhi prākṛtāni vai
36pumāṃś caivāpumāṃś caiva trailiṅgyaṃ prākṛtaṃ smṛtam
naiva pumān pumāṃś caiva sa liṅgīty abhidhīyate
37aliṅgā prakṛtir liṅgair upalabhyati sātmajaiḥ
yathā puṣpaphalair nityam ṛtavo mūrtayas tathā
38evam apy anumānena hy aliṅgam upalabhyate
pañcaviṃśatimas tāta liṅgeṣv aniyatātmakaḥ
39anādinidhano 'nantaḥ sarvadarśī nirāmayaḥ
kevalaṃ tv abhimānitvād guṇeṣv aguṇa ucyate
40guṇā guṇavataḥ santi nirguṇasya kuto guṇāḥ
tasmād evaṃ vijānanti ye janā guṇadarśinaḥ
41yadā tv eṣa guṇān sarvān prākṛtān abhimanyate
tadā sa guṇavān eva parameṇānupaśyati
42yat tad buddheḥ paraṃ prāhuḥ sāṃkhyā yogāś ca sarvaśaḥ
budhyamānaṃ mahāprājñam abuddhaparivarjanāt
43aprabuddham athāvyaktaṃ saguṇaṃ prāhur īśvaram
nirguṇaṃ ceśvaraṃ nityam adhiṣṭhātāram eva ca
44prakṛteś ca guṇānāṃ ca pañcaviṃśatikaṃ budhāḥ
sāṃkhyayoge ca kuśalā budhyante paramaiṣiṇaḥ
45yadā prabuddhās tv avyaktam avasthājanmabhīravaḥ
budhyamānaṃ prabudhyanti gamayanti samaṃ tadā
46etan nidarśanaṃ samyag asamyag anudarśanam
budhyamānāprabuddhābhyāṃ pṛthak pṛthag ariṃdama
47paraspareṇaitad uktaṃ kṣarākṣaranidarśanam
ekatvam akṣaraṃ prāhur nānātvaṃ kṣaram ucyate
48pañcaviṃśatiniṣṭho 'yaṃ yadāsamyak pravartate
ekatvaṃ darśanaṃ cāsya nānātvaṃ cāpy adarśanam
49tattvanistattvayor etat pṛthag eva nidarśanam
pañcaviṃśatisargaṃ tu tattvam āhur manīṣiṇaḥ
50nistattvaṃ pañcaviṃśasya param āhur nidarśanam
vargasya vargam ācāraṃ tattvaṃ tattvāt sanātanam