Book 12 Chapter 289
1yudhiṣṭhira uvāca
1sāṃkhye yoge ca me tāta viśeṣaṃ vaktum arhasi
tava sarvajña sarvaṃ hi viditaṃ kurusattama
2bhīṣma uvāca
2sāṃkhyāḥ sāṃkhyaṃ praśaṃsanti yogā yogaṃ dvijātayaḥ
vadanti kāraṇaiḥ śraiṣṭhyaṃ svapakṣodbhāvanāya vai
3anīśvaraḥ kathaṃ mucyed ity evaṃ śatrukarśana
vadanti kāraṇaiḥ śraiṣṭhyaṃ yogāḥ samyaṅ manīṣiṇaḥ
4vadanti kāraṇaṃ cedaṃ sāṃkhyāḥ samyag dvijātayaḥ
vijñāyeha gatīḥ sarvā virakto viṣayeṣu yaḥ
5ūrdhvaṃ sa dehāt suvyaktaṃ vimucyed iti nānyathā
etad āhur mahāprājñāḥ sāṃkhyaṃ vai mokṣadarśanam
6svapakṣe kāraṇaṃ grāhyaṃ samarthaṃ vacanaṃ hitam
śiṣṭānāṃ hi mataṃ grāhyaṃ tvadvidhaiḥ śiṣṭasaṃmataiḥ
7pratyakṣahetavo yogāḥ sāṃkhyāḥ śāstraviniścayāḥ
ubhe caite mate tattve mama tāta yudhiṣṭhira
8ubhe caite mate jñāne nṛpate śiṣṭasaṃmate
anuṣṭhite yathāśāstraṃ nayetāṃ paramāṃ gatim
9tulyaṃ śaucaṃ tayor yuktaṃ dayā bhūteṣu cānagha
vratānāṃ dhāraṇaṃ tulyaṃ darśanaṃ na samaṃ tayoḥ
10yudhiṣṭhira uvāca
10yadi tulyaṃ vrataṃ śaucaṃ dayā cātra pitāmaha
tulyaṃ na darśanaṃ kasmāt tan me brūhi pitāmaha
11bhīṣma uvāca
11rāgaṃ mohaṃ tathā snehaṃ kāmaṃ krodhaṃ ca kevalam
yogāc chittvādito doṣān pañcaitān prāpnuvanti tat
12yathā cānimiṣāḥ sthūlā jālaṃ chittvā punar jalam
prāpnuvanti tathā yogās tat padaṃ vītakalmaṣāḥ
13tathaiva vāgurāṃ chittvā balavanto yathā mṛgāḥ
prāpnuyur vimalaṃ mārgaṃ vimuktāḥ sarvabandhanaiḥ
14lobhajāni tathā rājan bandhanāni balānvitāḥ
chittvā yogāḥ paraṃ mārgaṃ gacchanti vimalāḥ śivam
15abalāś ca mṛgā rājan vāgurāsu tathāpare
vinaśyanti na saṃdehas tadvad yogabalād ṛte
16balahīnāś ca kaunteya yathā jālagatā jhaṣāḥ
antaṃ gacchanti rājendra tathā yogāḥ sudurbalāḥ
17yathā ca śakunāḥ sūkṣmāḥ prāpya jālam ariṃdama
tatra saktā vipadyante mucyante ca balānvitāḥ
18karmajair bandhanair baddhās tadvad yogāḥ paraṃtapa
abalā vai vinaśyanti mucyante ca balānvitāḥ
19alpakaś ca yathā rājan vahniḥ śāmyati durbalaḥ
ākrānta indhanaiḥ sthūlais tadvad yogo 'balaḥ prabho
20sa eva ca yadā rājan vahnir jātabalaḥ punaḥ
samīraṇayutaḥ kṛtsnāṃ dahet kṣipraṃ mahīm api
21tadvaj jātabalo yogī dīptatejā mahābalaḥ
antakāla ivādityaḥ kṛtsnaṃ saṃśoṣayej jagat
22durbalaś ca yathā rājan srotasā hriyate naraḥ
balahīnas tathā yogo viṣayair hriyate 'vaśaḥ
23tad eva ca yathā sroto viṣṭambhayati vāraṇaḥ
tadvad yogabalaṃ labdhvā vyūhate viṣayān bahūn
24viśanti cāvaśāḥ pārtha yogā yogabalānvitāḥ
prajāpatīn ṛṣīn devān mahābhūtāni ceśvarāḥ
25na yamo nāntakaḥ kruddho na mṛtyur bhīmavikramaḥ
īśate nṛpate sarve yogasyāmitatejasaḥ
26ātmanāṃ ca sahasrāṇi bahūni bharatarṣabha
yogaḥ kuryād balaṃ prāpya taiś ca sarvair mahīṃ caret
27prāpnuyād viṣayāṃś caiva punaś cograṃ tapaś caret
saṃkṣipec ca punaḥ pārtha sūryas tejoguṇān iva
28balasthasya hi yogasya bandhaneśasya pārthiva
vimokṣaprabhaviṣṇutvam upapannam asaṃśayam
29balāni yoge proktāni mayaitāni viśāṃ pate
nidarśanārthaṃ sūkṣmāṇi vakṣyāmi ca punas tava
30ātmanaś ca samādhāne dhāraṇāṃ prati cābhibho
nidarśanāni sūkṣmāṇi śṛṇu me bharatarṣabha
31apramatto yathā dhanvī lakṣyaṃ hanti samāhitaḥ
yuktaḥ samyak tathā yogī mokṣaṃ prāpnoty asaṃśayam
32snehapūrṇe yathā pātre mana ādhāya niścalam
puruṣo yatta ārohet sopānaṃ yuktamānasaḥ
33yuktvā tathāyam ātmānaṃ yogaḥ pārthiva niścalam
karoty amalam ātmānaṃ bhāskaropamadarśanam
34yathā ca nāvaṃ kaunteya karṇadhāraḥ samāhitaḥ
mahārṇavagatāṃ śīghraṃ nayet pārthiva pattanam
35tadvad ātmasamādhānaṃ yuktvā yogena tattvavit
durgamaṃ sthānam āpnoti hitvā deham imaṃ nṛpa
36sārathiś ca yathā yuktvā sadaśvān susamāhitaḥ
deśam iṣṭaṃ nayaty āśu dhanvinaṃ puruṣarṣabha
37tathaiva nṛpate yogī dhāraṇāsu samāhitaḥ
prāpnoty āśu paraṃ sthānaṃ lakṣaṃ mukta ivāśugaḥ
38āveśyātmani cātmānaṃ yogī tiṣṭhati yo 'calaḥ
pāpaṃ hanteva mīnānāṃ padam āpnoti so 'jaram
39nābhyāṃ kaṇṭhe ca śīrṣe ca hṛdi vakṣasi pārśvayoḥ
darśane sparśane cāpi ghrāṇe cāmitavikrama
40sthāneṣv eteṣu yo yogī mahāvratasamāhitaḥ
ātmanā sūkṣmam ātmānaṃ yuṅkte samyag viśāṃ pate
41sa śīghram amalaprajñaḥ karma dagdhvā śubhāśubham
uttamaṃ yogam āsthāya yadīcchati vimucyate
42yudhiṣṭhira uvāca
42āhārān kīdṛśān kṛtvā kāni jitvā ca bhārata
yogī balam avāpnoti tad bhavān vaktum arhati
43bhīṣma uvāca
43kaṇānāṃ bhakṣaṇe yuktaḥ piṇyākasya ca bhakṣaṇe
snehānāṃ varjane yukto yogī balam avāpnuyāt
44bhuñjāno yāvakaṃ rūkṣaṃ dīrghakālam ariṃdama
ekārāmo viśuddhātmā yogī balam avāpnuyāt
45pakṣān māsān ṛtūṃś citrān saṃcaraṃś ca guhās tathā
apaḥ pītvā payomiśrā yogī balam avāpnuyāt
46akhaṇḍam api vā māsaṃ satataṃ manujeśvara
upoṣya samyak śuddhātmā yogī balam avāpnuyāt
47kāmaṃ jitvā tathā krodhaṃ śītoṣṇe varṣam eva ca
bhayaṃ nidrāṃ tathā śvāsaṃ pauruṣaṃ viṣayāṃs tathā
48aratiṃ durjayāṃ caiva ghorāṃ tṛṣṇāṃ ca pārthiva
sparśān sarvāṃs tathā tandrīṃ durjayāṃ nṛpasattama
49dīpayanti mahātmānaḥ sūkṣmam ātmānam ātmanā
vītarāgā mahāprājñā dhyānādhyayanasaṃpadā
50durgas tv eṣa mataḥ panthā brāhmaṇānāṃ vipaścitām
na kaś cid vrajati hy asmin kṣemeṇa bharatarṣabha
51yathā kaś cid vanaṃ ghoraṃ bahusarpasarīsṛpam
śvabhravat toyahīnaṃ ca durgamaṃ bahukaṇṭakam
52abhaktam aṭavīprāyaṃ dāvadagdhamahīruham
panthānaṃ taskarākīrṇaṃ kṣemeṇābhipated yuvā
53yogamārgaṃ tathāsādya yaḥ kaś cid bhajate dvijaḥ
kṣemeṇoparamen mārgād bahudoṣo hi sa smṛtaḥ
54sustheyaṃ kṣuradhārāsu niśitāsu mahīpate
dhāraṇāsu tu yogasya duḥstheyam akṛtātmabhiḥ
55vipannā dhāraṇās tāta nayanti naśubhāṃ gatim
netṛhīnā yathā nāvaḥ puruṣān arṇave nṛpa
56yas tu tiṣṭhati kaunteya dhāraṇāsu yathāvidhi
maraṇaṃ janma duḥkhaṃ ca sukhaṃ ca sa vimuñcati
57nānāśāstreṣu niṣpannaṃ yogeṣv idam udāhṛtam
paraṃ yogaṃ tu yat kṛtsnaṃ niścitaṃ tad dvijātiṣu
58paraṃ hi tad brahma mahan mahātman; brahmāṇam īśaṃ varadaṃ ca viṣṇum
bhavaṃ ca dharmaṃ ca ṣaḍānanaṃ ca; ṣaḍ brahmaputrāṃś ca mahānubhāvān
59 tamaś ca kaṣṭaṃ sumahad rajaś ca; sattvaṃ ca śuddhaṃ prakṛtiṃ parāṃ ca
siddhiṃ ca devīṃ varuṇasya patnīṃ; tejaś ca kṛtsnaṃ sumahac ca dhairyam
60 tārādhipaṃ vai vimalaṃ satāraṃ; viśvāṃś ca devān uragān pitṝṃś ca
śailāṃś ca kṛtsnān udadhīṃś ca ghorān; nadīś ca sarvāḥ savanān ghanāṃś ca
61nāgān nagān yakṣagaṇān diśaś ca; gandharvasaṃghān puruṣān striyaś ca
parasparaṃ prāpya mahān mahātmā; viśeta yogī nacirād vimuktaḥ
62kathā ca yeyaṃ nṛpate prasaktā; deve mahāvīryamatau śubheyam
yogān sa sarvān abhibhūya martyān; nārāyaṇātmā kurute mahātmā