Book 12 Chapter 286
1parāśara uvāca
1pitā sakhāyo guravaḥ striyaś ca; na nirguṇā nāma bhavanti loke
ananyabhaktāḥ priyavādinaś ca; hitāś ca vaśyāś ca tathaiva rājan
2pitā paraṃ daivataṃ mānavānāṃ; mātur viśiṣṭaṃ pitaraṃ vadanti
jñānasya lābhaṃ paramaṃ vadanti; jitendriyārthāḥ param āpnuvanti
3raṇājire yatra śarāgnisaṃstare; nṛpātmajo ghātam avāpya dahyate
prayāti lokān amaraiḥ sudurlabhān; niṣevate svargaphalaṃ yathāsukham
4śrāntaṃ bhītaṃ bhraṣṭaśastraṃ rudantaṃ; parāṅmukhaṃ paribarhaiś ca hīnam
anudyataṃ rogiṇaṃ yācamānaṃ; na vai hiṃsyād bālavṛddhau ca rājan
5paribarhaiḥ susaṃpannam udyataṃ tulyatāṃ gatam
atikrameta nṛpatiḥ saṃgrāme kṣatriyātmajam
6tulyād iha vadhaḥ śreyān viśiṣṭāc ceti niścayaḥ
nihīnāt kātarāc caiva nṛpāṇāṃ garhito vadhaḥ
7pāpāt pāpasamācārān nihīnāc ca narādhipa
pāpa eva vadhaḥ prokto narakāyeti niścayaḥ
8na kaś cit trāti vai rājan diṣṭāntavaśam āgatam
sāvaśeṣāyuṣaṃ cāpi kaś cid evāpakarṣati
9snigdhaiś ca kriyamāṇāni karmāṇīha nivartayet
hiṃsātmakāni karmāṇi nāyur icchet parāyuṣā
10gṛhasthānāṃ tu sarveṣāṃ vināśam abhikāṅkṣatām
nidhanaṃ śobhanaṃ tāta pulineṣu kriyāvatām
11āyuṣi kṣayam āpanne pañcatvam upagacchati
nākāraṇāt tad bhavati kāraṇair upapāditam
12tathā śarīraṃ bhavati dehād yenopapāditam
adhvānaṃ gatakaś cāyaṃ prāptaś cāyaṃ gṛhād gṛham
13dvitīyaṃ kāraṇaṃ tatra nānyat kiṃ cana vidyate
tad dehaṃ dehināṃ yuktaṃ mokṣabhūteṣu vartate
14sirāsnāyvasthisaṃghātaṃ bībhatsāmedhyasaṃkulam
bhūtānām indriyāṇāṃ ca guṇānāṃ ca samāgamam
15tvagantaṃ deham ity āhur vidvāṃso 'dhyātmacintakāḥ
guṇair api parikṣīṇaṃ śarīraṃ martyatāṃ gatam
16śarīriṇā parityaktaṃ niśceṣṭaṃ gatacetanam
bhūtaiḥ prakṛtim āpannais tato bhūmau nimajjati
17bhāvitaṃ karmayogena jāyate tatra tatra ha
idaṃ śarīraṃ vaideha mriyate yatra tatra ha
tatsvabhāvo 'paro dṛṣṭo visargaḥ karmaṇas tathā
18na jāyate tu nṛpate kaṃ cit kālam ayaṃ punaḥ
paribhramati bhūtātmā dyām ivāmbudharo mahān
19sa punar jāyate rājan prāpyehāyatanaṃ nṛpa
manasaḥ paramo hy ātmā indriyebhyaḥ paraṃ manaḥ
20dvividhānāṃ ca bhūtānāṃ jaṅgamāḥ paramā nṛpa
jaṅgamānām api tathā dvipadāḥ paramā matāḥ
dvipadānām api tathā dvijā vai paramāḥ smṛtāḥ
21dvijānām api rājendra prajñāvantaḥ parā matāḥ
prājñānām ātmasaṃbuddhāḥ saṃbuddhānām amāninaḥ
22jātam anveti maraṇaṃ nṛṇām iti viniścayaḥ
antavanti hi karmāṇi sevante guṇataḥ prajāḥ
23āpanne tūttarāṃ kāṣṭhāṃ sūrye yo nidhanaṃ vrajet
nakṣatre ca muhūrte ca puṇye rājan sa puṇyakṛt
24ayojayitvā kleśena janaṃ plāvya ca duṣkṛtam
mṛtyunāprākṛteneha karma kṛtvātmaśaktitaḥ
25viṣam udbandhanaṃ dāho dasyuhastāt tathā vadhaḥ
daṃṣṭribhyaś ca paśubhyaś ca prākṛto vadha ucyate
26na caibhiḥ puṇyakarmāṇo yujyante nābhisaṃdhijaiḥ
evaṃvidhaiś ca bahubhir aparaiḥ prākṛtair api
27ūrdhvaṃ hitvā pratiṣṭhante prāṇāḥ puṇyakṛtāṃ nṛpa
madhyato madhyapuṇyānām adho duṣkṛtakarmaṇām
28ekaḥ śatrur na dvitīyo 'sti śatrur; ajñānatulyaḥ puruṣasya rājan
yenāvṛtaḥ kurute saṃprayukto; ghorāṇi karmāṇi sudāruṇāni
29prabodhanārthaṃ śrutidharmayuktaṃ; vṛddhān upāsyaṃ ca bhaveta yasya
prayatnasādhyo hi sa rājaputra; prajñāśareṇonmathitaḥ paraiti
30adhītya vedāṃs tapasā brahmacārī; yajñāñ śaktyā saṃnisṛjyeha pañca
vanaṃ gacchet puruṣo dharmakāmaḥ; śreyaś citvā sthāpayitvā svavaṃśam
31upabhogair api tyaktaṃ nātmānam avasādayet
caṇḍālatve 'pi mānuṣyaṃ sarvathā tāta durlabham
32iyaṃ hi yoniḥ prathamā yāṃ prāpya jagatīpate
ātmā vai śakyate trātuṃ karmabhiḥ śubhalakṣaṇaiḥ
33kathaṃ na vipraṇaśyema yonito 'syā iti prabho
kurvanti dharmaṃ manujāḥ śrutiprāmāṇyadarśanāt
34yo durlabhataraṃ prāpya mānuṣyam iha vai naraḥ
dharmāvamantā kāmātmā bhavet sa khalu vañcyate
35yas tu prītipurogeṇa cakṣuṣā tāta paśyati
dīpopamāni bhūtāni yāvad arcir na naśyati
36sāntvenānupradānena priyavādena cāpy uta
samaduḥkhasukho bhūtvā sa paratra mahīyate
37dānaṃ tyāgaḥ śobhanā mūrtir adbhyo; bhūyaḥ plāvyaṃ tapasā vai śarīram
sarasvatīnaimiṣapuṣkareṣu; ye cāpy anye puṇyadeśāḥ pṛthivyām
38gṛheṣu yeṣām asavaḥ patanti; teṣām atho nirharaṇaṃ praśastam
yānena vai prāpaṇaṃ ca śmaśāne; śaucena nūnaṃ vidhinā caiva dāhaḥ
39 iṣṭiḥ puṣṭir yajanaṃ yājanaṃ ca; dānaṃ puṇyānāṃ karmaṇāṃ ca prayogaḥ
śaktyā pitryaṃ yac ca kiṃ cit praśastaṃ; sarvāṇy ātmārthe mānavo yaḥ karoti
40dharmaśāstrāṇi vedāś ca ṣaḍaṅgāni narādhipa
śreyaso 'rthe vidhīyante narasyākliṣṭakarmaṇaḥ
41bhīṣma uvāca
41evad vai sarvam ākhyātaṃ muninā sumahātmanā
videharājāya purā śreyaso 'rthe narādhipa