Book 12 Chapter 283
1parāśara uvāca
1pratigrahāgatā vipre kṣatriye śastranirjitāḥ
vaiśye nyāyārjitāś caiva śūdre śuśrūṣayārjitāḥ
svalpāpy arthāḥ praśasyante dharmasyārthe mahāphalāḥ
2nityaṃ trayāṇāṃ varṇānāṃ śūdraḥ śuśrūṣur ucyate
kṣatradharmā vaiśyadharmā nāvṛttiḥ patati dvijaḥ
śūdrakarmā yadā tu syāt tadā patati vai dvijaḥ
3vāṇijyaṃ pāśupālyaṃ ca tathā śilpopajīvanam
śūdrasyāpi vidhīyante yadā vṛttir na jāyate
4raṅgāvataraṇaṃ caiva tathā rūpopajīvanam
madyamāṃsopajīvyaṃ ca vikrayo lohacarmaṇoḥ
5apūrviṇā na kartavyaṃ karma loke vigarhitam
kṛtapūrviṇas tu tyajato mahān dharma iti śrutiḥ
6saṃsiddhaḥ puruṣo loke yad ācarati pāpakam
madenābhiplutamanās tac ca nagrāhyam ucyate
7śrūyante hi purāṇe vai prajā dhigdaṇḍaśāsanāḥ
dāntā dharmapradhānāś ca nyāyadharmānuvartakāḥ
8dharma eva sadā nṝṇām iha rājan praśasyate
dharmavṛddhā guṇān eva sevante hi narā bhuvi
9taṃ dharmam asurās tāta nāmṛṣyanta janādhipa
vivardhamānāḥ kramaśas tatra te 'nvāviśan prajāḥ
10teṣāṃ darpaḥ samabhavat prajānāṃ dharmanāśanaḥ
darpātmanāṃ tataḥ krodhaḥ punas teṣām ajāyata
11tataḥ krodhābhibhūtānāṃ vṛttaṃ lajjāsamanvitam
hrīś caivāpy anaśad rājaṃs tato moho vyajāyata
12tato mohaparītās te nāpaśyanta yathā purā
parasparāv amardena vartayanti yathāsukham
13tān prāpya tu sa dhig daṇḍo nakāraṇam ato 'bhavat
tato 'bhyagacchan devāṃś ca brāhmaṇāṃś cāvamanya ha
14etasminn eva kāle tu devā devavaraṃ śivam
agacchañ śaraṇaṃ vīraṃ bahurūpaṃ gaṇādhipam
15tena sma te gaganagāḥ sapurāḥ pātitāḥ kṣitau
tisro 'py ekena bāṇena devāpyāyitatejasā
16teṣām adhipatis tv āsīd bhīmo bhīmaparākramaḥ
devatānāṃ bhayakaraḥ sa hataḥ śūlapāṇinā
17tasmin hate 'tha svaṃ bhāvaṃ pratyapadyanta mānavāḥ
prāvartanta ca vedā vai śāstrāṇi ca yathā purā
18tato 'bhyaṣiñcan rājyena devānāṃ divi vāsavam
saptarṣayaś cānvayuñjan narāṇāṃ daṇḍadhāraṇe
19saptarṣīṇām athordhvaṃ ca vipṛthur nāma pārthivaḥ
rājānaḥ kṣatriyāś caiva maṇḍaleṣu pṛthak pṛthak
20mahākuleṣu ye jātā vṛttāḥ pūrvatarāś ca ye
teṣām athāsuro bhāvo hṛdayān nāpasarpati
21tasmāt tenaiva bhāvena sānuṣaṅgena pārthivāḥ
āsurāṇy eva karmāṇi nyaṣevan bhīmavikramāḥ
22pratyatiṣṭhaṃś ca teṣv eva tāny eva sthāpayanti ca
bhajante tāni cādyāpi ye bāliśatamā narāḥ
23tasmād ahaṃ bravīmi tvāṃ rājan saṃcintya śāstrataḥ
saṃsiddhādhigamaṃ kuryāt karma hiṃsātmakaṃ tyajet
24na saṃkareṇa draviṇaṃ vicinvīta vicakṣaṇaḥ
dharmārthaṃ nyāyam utsṛjya na tat kalyāṇam ucyate
25sa tvam evaṃvidho dāntaḥ kṣatriyaḥ priyabāndhavaḥ
prajā bhṛtyāṃś ca putrāṃś ca svadharmeṇānupālaya
26iṣṭāniṣṭasamāyogo vairaṃ sauhārdam eva ca
atha jātisahasrāṇi bahūni parivartate
27tasmād guṇeṣu rajyethā mā doṣeṣu kadā cana
nirguṇo yo hi durbuddhir ātmanaḥ so 'rir ucyate
28mānuṣeṣu mahārāja dharmādharmau pravartataḥ
na tathānyeṣu bhūteṣu manuṣyarahiteṣv iha
29dharmaśīlo naro vidvān īhako 'nīhako 'pi vā
ātmabhūtaḥ sadā loke cared bhūtāny ahiṃsayan
30yadā vyapetahṛllekhaṃ mano bhavati tasya vai
nānṛtaṃ caiva bhavati tadā kalyāṇam ṛcchati