Book 12 Chapter 281
1parāśara uvāca
1kaḥ kasya copakurute kaś ca kasmai prayacchati
prāṇī karoty ayaṃ karma sarvam ātmārtham ātmanā
2gauraveṇa parityaktaṃ niḥsnehaṃ parivarjayet
sodaryaṃ bhrātaram api kim utānyaṃ pṛthagjanam
3viśiṣṭasya viśiṣṭāc ca tulyau dānapratigrahau
tayoḥ puṇyataraṃ dānaṃ tad dvijasya prayacchataḥ
4nyāyāgataṃ dhanaṃ varṇair nyāyenaiva vivardhitam
saṃrakṣyaṃ yatnam āsthāya dharmārtham iti niścayaḥ
5na dharmārthī nṛśaṃsena karmaṇā dhanam arjayet
śaktitaḥ sarvakāryāṇi kuryān narddhim anusmaret
6apo hi prayataḥ śītās tāpitā jvalanena vā
śaktito 'tithaye dattvā kṣudhārtāyāśnute phalam
7rantidevena lokeṣṭā siddhiḥ prāptā mahātmanā
phalapatrair atho mūlair munīn arcitavān asau
8tair eva phalapatraiś ca sa māṭharam atoṣayat
tasmāl lebhe paraṃ sthānaṃ śaibyo 'pi pṛthivīpatiḥ
9devatātithibhṛtyebhyaḥ pitṛbhyo 'thātmanas tathā
ṛṇavāñ jāyate martyas tasmād anṛṇatāṃ vrajet
10svādhyāyena maharṣibhyo devebhyo yajñakarmaṇā
pitṛbhyaḥ śrāddhadānena nṛṇām abhyarcanena ca
11vācaḥ śeṣāvahāryeṇa pālanenātmano 'pi ca
yathāvad bhṛtyavargasya cikīrṣed dharmam āditaḥ
12prayatnena ca saṃsiddhā dhanair api vivarjitāḥ
samyag ghutvā hutavahaṃ munayaḥ siddhim āgatāḥ
13viśvāmitrasya putratvam ṛcīkatanayo 'gamat
ṛgbhiḥ stutvā mahābhāgo devān vai yajñabhāginaḥ
14gataḥ śukratvam uśanā devadevaprasādanāt
devīṃ stutvā tu gagane modate tejasā vṛtaḥ
15asito devalaś caiva tathā nāradaparvatau
kakṣīvāñ jāmadagnyaś ca rāmas tāṇḍyas tathāṃśumān
16vasiṣṭho jamadagniś ca viśvāmitro 'trir eva ca
bharadvājo hariśmaśruḥ kuṇḍadhāraḥ śrutaśravāḥ
17ete maharṣayaḥ stutvā viṣṇum ṛgbhiḥ samāhitāḥ
lebhire tapasā siddhiṃ prasādāt tasya dhīmataḥ
18anarhāś cārhatāṃ prāptāḥ santaḥ stutvā tam eva ha
na tu vṛddhim ihānvicchet karma kṛtvā jugupsitam
19ye 'rthā dharmeṇa te satyā ye 'dharmeṇa dhig astu tān
dharmaṃ vai śāśvataṃ loke na jahyād dhanakāṅkṣayā
20āhitāgnir hi dharmātmā yaḥ sa puṇyakṛd uttamaḥ
vedā hi sarve rājendra sthitās triṣv agniṣu prabho
21sa cāpy agnyāhito vipraḥ kriyā yasya na hīyate
śreyo hy anāhitāgnitvam agnihotraṃ na niṣkriyam
22agnir ātmā ca mātā ca pitā janayitā tathā
guruś ca naraśārdūla paricaryā yathātatham
23mānaṃ tyaktvā yo naro vṛddhasevī; vidvān klībaḥ paśyati prītiyogāt
dākṣyeṇāhīno dharmayukto nadānto; loke 'smin vai pūjyate sadbhir āryaḥ