Book 12 Chapter 279
1yudhiṣṭhira uvāca
1ataḥ paraṃ mahābāho yac chreyas tad vadasva me
na tṛpyāmy amṛtasyeva vacasas te pitāmaha
2kiṃ karma puruṣaḥ kṛtvā śubhaṃ puruṣasattama
śreyaḥ param avāpnoti pretya ceha ca tad vada
3bhīṣma uvāca
3atra te vartayiṣyāmi yathā pūrvaṃ mahāyaśāḥ
parāśaraṃ mahātmānaṃ papraccha janako nṛpaḥ
4kiṃ śreyaḥ sarvabhūtānām asmiṃl loke paratra ca
yad bhavet pratipattavyaṃ tad bhavān prabravītu me
5tataḥ sa tapasā yuktaḥ sarvadharmavidhānavit
nṛpāyānugrahamanā munir vākyam athābravīt
6dharma eva kṛtaḥ śreyān iha loke paratra ca
tasmād dhi paramaṃ nāsti yathā prāhur manīṣiṇaḥ
7pratipadya naro dharmaṃ svargaloke mahīyate
dharmātmakaḥ karmavidhir dehināṃ nṛpasattama
tasminn āśramiṇaḥ santaḥ svakarmāṇīha kurvate
8caturvidhā hi lokasya yātrā tāta vidhīyate
martyā yatrāvatiṣṭhante sā ca kāmāt pravartate
9sukṛtāsukṛtaṃ karma niṣevya vividhaiḥ kramaiḥ
daśārdhapravibhaktānāṃ bhūtānāṃ bahudhā gatiḥ
10sauvarṇaṃ rājataṃ vāpi yathā bhāṇḍaṃ niṣicyate
tathā niṣicyate jantuḥ pūrvakarmavaśānugaḥ
11nābījāj jāyate kiṃ cin nākṛtvā sukham edhate
sukṛtī vindati sukhaṃ prāpya dehakṣayaṃ naraḥ
12daivaṃ tāta na paśyāmi nāsti daivasya sādhanam
svabhāvato hi saṃsiddhā devagandharvadānavāḥ
13pretya jātikṛtaṃ karma na smaranti sadā janāḥ
te vai tasya phalaprāptau karma cāpi caturvidham
14lokayātrāśrayaś caiva śabdo vedāśrayaḥ kṛtaḥ
śāntyarthaṃ manasas tāta naitad vṛddhānuśāsanam
15cakṣuṣā manasā vācā karmaṇā ca caturvidham
kurute yādṛśaṃ karma tādṛśaṃ pratipadyate
16nirantaraṃ ca miśraṃ ca phalate karma pārthiva
kalyāṇaṃ yadi vā pāpaṃ na tu nāśo 'sya vidyate
17kadā cit sukṛtaṃ tāta kūṭastham iva tiṣṭhati
majjamānasya saṃsāre yāvad duḥkhād vimucyate
18tato duḥkhakṣayaṃ kṛtvā sukṛtaṃ karma sevate
sukṛtakṣayād duṣkṛtaṃ ca tad viddhi manujādhipa
19damaḥ kṣamā dhṛtis tejaḥ saṃtoṣaḥ satyavāditā
hrīr ahiṃsāvyasanitā dākṣyaṃ ceti sukhāvahāḥ
20duṣkṛte sukṛte vāpi na jantur ayato bhavet
nityaṃ manaḥsamādhāne prayateta vicakṣaṇaḥ
21nāyaṃ parasya sukṛtaṃ duṣkṛtaṃ vāpi sevate
karoti yādṛśaṃ karma tādṛśaṃ pratipadyate
22sukhaduḥkhe samādhāya pumān anyena gacchati
anyenaiva janaḥ sarvaḥ saṃgato yaś ca pārthiva
23pareṣāṃ yad asūyeta na tat kuryāt svayaṃ naraḥ
yo hy asūyus tathāyuktaḥ so 'vahāsaṃ niyacchati
24bhīrū rājanyo brāhmaṇaḥ sarvabhakṣo; vaiśyo 'nīhāvān hīnavarṇo 'lasaś ca
vidvāṃś cāśīlo vṛttahīnaḥ kulīnaḥ; satyād bhraṣṭo brāhmaṇaḥ strī ca duṣṭā
25rāgī muktaḥ pacamāno 'tmahetor; mūrkho vaktā nṛpahīnaṃ ca rāṣṭram
ete sarve śocyatāṃ yānti rājan; yaś cāyuktaḥ snehahīnaḥ prajāsu