Book 12 Chapter 278
1yudhiṣṭhira uvāca
1tiṣṭhate me sadā tāta kautūhalam idaṃ hṛdi
tad ahaṃ śrotum icchāmi tvattaḥ kurupitāmaha
2kathaṃ devarṣir uśanā sadā kāvyo mahāmatiḥ
asurāṇāṃ priyakaraḥ surāṇām apriye rataḥ
3vardhayām āsa tejaś ca kimartham amitaujasām
nityaṃ vairanibaddhāś ca dānavāḥ surasattamaiḥ
4kathaṃ cāpy uśanā prāpa śukratvam amaradyutiḥ
ṛddhiṃ ca sa kathaṃ prāptaḥ sarvam etad bravīhi me
5na yāti ca sa tejasvī madhyena nabhasaḥ katham
etad icchāmi vijñātuṃ nikhilena pitāmaha
6bhīṣma uvāca
6śṛṇu rājann avahitaḥ sarvam etad yathātatham
yathāmati yathā caitac chrutapūrvaṃ mayānagha
7eṣa bhārgavadāyādo muniḥ satyo dṛḍhavrataḥ
asurāṇāṃ priyakaro nimitte karuṇātmake
8indro 'tha dhanado rājā yakṣarakṣodhipaḥ sa ca
prabhaviṣṇuś ca kośasya jagataś ca tathā prabhuḥ
9tasyātmānam athāviśya yogasiddho mahāmuniḥ
ruddhvā dhanapatiṃ devaṃ yogena hṛtavān vasu
10hṛte dhane tataḥ śarma na lebhe dhanadas tathā
āpannamanyuḥ saṃvignaḥ so 'bhyagāt surasattamam
11nivedayām āsa tadā śivāyāmitatejase
devaśreṣṭhāya rudrāya saumyāya bahurūpiṇe
12kubera uvāca
12yogātmakenośanasā ruddhvā mama hṛtaṃ vasu
yogenātmagatiṃ kṛtvā niḥsṛtaś ca mahātapāḥ
13bhīṣma uvāca
13etac chrutvā tataḥ kruddho mahāyogī maheśvaraḥ
saṃraktanayano rājañ śūlam ādāya tasthivān
14kvāsvau kvāsāv iti prāha gṛhītvā paramāyudham
uśanā dūratas tasya babhau jñātvā cikīrṣitam
15sa mahāyogino buddhvā taṃ roṣaṃ vai mahātmanaḥ
gatim āgamanaṃ vetti sthānaṃ vetti tataḥ prabhuḥ
16saṃcintyogreṇa tapasā mahātmānaṃ maheśvaram
uśanā yogasiddhātmā śūlāgre pratyadṛśyata
17vijñātarūpaḥ sa tadā tapaḥsiddhena dhanvinā
jñātvā śūlaṃ ca deveśaḥ pāṇinā samanāmayat
18ānatenātha śūlena pāṇināmitatejasā
pinākam iti covāca śūlam ugrāyudhaḥ prabhuḥ
19pāṇimadhyagataṃ dṛṣṭvā bhārgavaṃ tam umāpatiḥ
āsyaṃ vivṛtya kakudī pāṇiṃ saṃprākṣipac chanaiḥ
20sa tu praviṣṭa uśanā koṣṭhaṃ māheśvaraṃ prabhuḥ
vyacarac cāpi tatrāsau mahātmā bhṛgunandanaḥ
21yudhiṣṭhira uvāca
21kimarthaṃ vyacarad rājann uśanā tasya dhīmataḥ
jaṭhare devadevasya kiṃ cākārṣīn mahādyutiḥ
22bhīṣma uvāca
22purā so 'ntarjalagataḥ sthāṇubhūto mahāvrataḥ
varṣāṇām abhavad rājan prayutāny arbudāni ca
23udatiṣṭhat tapas taptvā duścaraṃ sa mahāhradāt
tato devātidevas taṃ brahmā samupasarpata
24tapovṛddhim apṛcchac ca kuśalaṃ cainam avyayam
tapaḥ sucīrṇam iti ca provāca vṛṣabhadhvajaḥ
25tatsaṃyogena vṛddhiṃ cāpy apaśyat sa tu śaṃkaraḥ
mahāmatir acintyātmā satyadharmarataḥ sadā
26sa tenāḍhyo mahāyogī tapasā ca dhanena ca
vyarājata mahārāja triṣu lokeṣu vīryavān
27tataḥ pinākī yogātmā dhyānayogaṃ samāviśat
uśanā tu samudvigno nililye jaṭhare tataḥ
28tuṣṭāva ca mahāyogī devaṃ tatrastha eva ca
niḥsāraṃ kāṅkṣamāṇas tu tejasā pratyahanyata
29uśanā tu tadovāca jaṭharastho mahāmuniḥ
prasādaṃ me kuruṣveti punaḥ punar ariṃdama
30tam uvāca mahādevo gaccha śiśnena mokṣaṇam
iti srotāṃsi sarvāṇi ruddhvā tridaśapuṃgavaḥ
31apaśyamānaḥ sa dvāraṃ sarvataḥpihito muniḥ
paryakrāmad dahyamāna itaś cetaś ca tejasā
32sa viniṣkramya śiśnena śukratvam abhipedivān
kāryeṇa tena nabhaso nāgacchata ca madhyataḥ
33niṣkrāntam atha taṃ dṛṣṭvā jvalantam iva tejasā
bhavo roṣasamāviṣṭaḥ śūlodyatakaraḥ sthitaḥ
34nyavārayata taṃ devī kruddhaṃ paśupatiṃ patim
putratvam agamad devyā vārite śaṃkare ca saḥ
35devy uvāca
35hiṃsanīyas tvayā naiṣa mama putratvam āgataḥ
na hi devodarāt kaś cin niḥsṛto nāśam archati
36bhīṣma uvāca
36tataḥ prīto 'bhavad devyāḥ prahasaṃś cedam abravīt
gacchatv eṣa yathākāmam iti rājan punaḥ punaḥ
37tataḥ praṇamya varadaṃ devaṃ devīm umāṃ tathā
uśanā prāpa tad dhīmān gatim iṣṭāṃ mahāmuniḥ
38etat te kathitaṃ tāta bhārgavasya mahātmanaḥ
caritaṃ bharataśreṣṭha yan māṃ tvaṃ paripṛcchasi