Book 12 Chapter 277
1yudhiṣṭhira uvāca
1kathaṃ nu muktaḥ pṛthivīṃ cared asmadvidho nṛpaḥ
nityaṃ kaiś ca guṇair yuktaḥ saṅgapāśād vimucyate
2bhīṣma uvāca
2atra te vartayiṣyāmi itihāsaṃ purātanam
ariṣṭaneminā proktaṃ sagarāyānupṛcchate
3sagara uvāca
3kiṃ śreyaḥ paramaṃ brahman kṛtveha sukham aśnute
kathaṃ na śocen na kṣubhyed etad icchāmi veditum
4bhīṣma uvāca
4evam uktas tadā tārkṣyaḥ sarvaśāstraviśāradaḥ
vibudhya saṃpadaṃ cāgryāṃ sad vākyam idam abravīt
5sukhaṃ mokṣasukhaṃ loke na ca loko 'vagacchati
prasaktaḥ putrapaśuṣu dhanadhānyasamākulaḥ
6saktabuddhir aśāntātmā na sa śakyaś cikitsitum
snehapāśasito mūḍho na sa mokṣāya kalpate
7snehajān iha te pāśān vakṣyāmi śṛṇu tān mama
sakarṇakena śirasā śakyāś chettuṃ vijānatā
8saṃbhāvya putrān kālena yauvanasthān niveśya ca
samarthāñ jīvane jñātvā muktaś cara yathāsukham
9bhāryāṃ putravatīṃ vṛddhāṃ lālitāṃ putravatsalām
jñātvā prajahi kāle tvaṃ parārtham anudṛśya ca
10sāpatyo nirapatyo vā muktaś cara yathāsukham
indriyair indriyārthāṃs tvam anubhūya yathāvidhi
11kṛtakautūhalas teṣu muktaś cara yathāsukham
upapattyopalabdheṣu lābheṣu ca samo bhava
12eṣa tāvat samāsena tava saṃkīrtito mayā
mokṣārtho vistareṇāpi bhūyo vakṣyāmi tac chṛṇu
13muktā vītabhayā loke caranti sukhino narāḥ
saktabhāvā vinaśyanti narās tatra na saṃśayaḥ
14āhārasaṃcayāś caiva tathā kīṭapipīlikāḥ
asaktāḥ sukhino loke saktāś caiva vināśinaḥ
15svajane na ca te cintā kartavyā mokṣabuddhinā
ime mayā vinābhūtā bhaviṣyanti kathaṃ tv iti
16svayam utpadyate jantuḥ svayam eva vivardhate
sukhaduḥkhe tathā mṛtyuṃ svayam evādhigacchati
17bhojanācchādane caiva mātrā pitrā ca saṃgraham
svakṛtenādhigacchanti loke nāsty akṛtaṃ purā
18dhātrā vihitabhakṣyāṇi sarvabhūtāni medinīm
loke viparidhāvanti rakṣitāni svakarmabhiḥ
19svayaṃ mṛtpiṇḍabhūtasya paratantrasya sarvadā
ko hetuḥ svajanaṃ poṣṭuṃ rakṣituṃ vādṛḍhātmanaḥ
20svajanaṃ hi yadā mṛtyur hanty eva tava paśyataḥ
kṛte 'pi yatne mahati tatra boddhavyam ātmanā
21jīvantam api caivainaṃ bharaṇe rakṣaṇe tathā
asamāpte parityajya paścād api mariṣyasi
22yadā mṛtaś ca svajanaṃ na jñāsyasi kathaṃ cana
sukhitaṃ duḥkhitaṃ vāpi nanu boddhavyam ātmanā
23mṛte vā tvayi jīve vā yadi bhokṣyati vai janaḥ
svakṛtaṃ nanu buddhvaivaṃ kartavyaṃ hitam ātmanaḥ
24evaṃ vijānaṃl loke 'smin kaḥ kasyety abhiniścitaḥ
mokṣe niveśaya mano bhūyaś cāpy upadhāraya
25kṣutpipāsādayo bhāvā jitā yasyeha dehinaḥ
krodho lobhas tathā mohaḥ sattvavān mukta eva saḥ
26dyūte pāne tathā strīṣu mṛgayāyāṃ ca yo naraḥ
na pramādyati saṃmohāt satataṃ mukta eva saḥ
27divase divase nāma rātrau rātrau sadā sadā
bhoktavyam iti yaḥ khinno doṣabuddhiḥ sa ucyate
28ātmabhāvaṃ tathā strīṣu muktam eva punaḥ punaḥ
yaḥ paśyati sadā yukto yathāvan mukta eva saḥ
29saṃbhavaṃ ca vināśaṃ ca bhūtānāṃ ceṣṭitaṃ tathā
yas tattvato vijānāti loke 'smin mukta eva saḥ
30prasthaṃ vāhasahasreṣu yātrārthaṃ caiva koṭiṣu
prāsāde mañcakasthānaṃ yaḥ paśyati sa mucyate
31mṛtyunābhyāhataṃ lokaṃ vyādhibhiś copapīḍitam
avṛttikarśitaṃ caiva yaḥ paśyati sa mucyate
32yaḥ paśyati sukhī tuṣṭo napaśyaṃś ca vihanyate
yaś cāpy alpena saṃtuṣṭo loke 'smin mukta eva saḥ
33agnīṣomāv idaṃ sarvam iti yaś cānupaśyati
na ca saṃspṛśyate bhāvair adbhutair mukta eva saḥ
34paryaṅkaśayyā bhūmiś ca samāne yasya dehinaḥ
śālayaś ca kadannaṃ ca yasya syān mukta eva saḥ
35kṣaumaṃ ca kuśacīraṃ ca kauśeyaṃ valkalāni ca
āvikaṃ carma ca samaṃ yasya syān mukta eva saḥ
36pañcabhūtasamudbhūtaṃ lokaṃ yaś cānupaśyati
tathā ca vartate dṛṣṭvā loke 'smin mukta eva saḥ
37sukhaduḥkhe same yasya lābhālābhau jayājayau
icchādveṣau bhayodvegau sarvathā mukta eva saḥ
38raktamūtrapurīṣāṇāṃ doṣāṇāṃ saṃcayaṃ tathā
śarīraṃ doṣabahulaṃ dṛṣṭvā cedaṃ vimucyate
39valīpalitasaṃyogaṃ kārśyaṃ vaivarṇyam eva ca
kubjabhāvaṃ ca jarayā yaḥ paśyati sa mucyate
40puṃstvopaghātaṃ kālena darśanoparamaṃ tathā
bādhiryaṃ prāṇamandatvaṃ yaḥ paśyati sa mucyate
41gatān ṛṣīṃs tathā devān asurāṃś ca tathā gatān
lokād asmāt paraṃ lokaṃ yaḥ paśyati sa mucyate
42prabhāvair anvitās tais taiḥ pārthivendrāḥ sahasraśaḥ
ye gatāḥ pṛthivīṃ tyaktvā iti jñātvā vimucyate
43arthāṃś ca durlabhāṃl loke kleśāṃś ca sulabhāṃs tathā
duḥkhaṃ caiva kuṭumbārthe yaḥ paśyati sa mucyate
44apatyānāṃ ca vaiguṇyaṃ janaṃ viguṇam eva ca
paśyan bhūyiṣṭhaśo loke ko mokṣaṃ nābhipūjayet
45śāstrāl lokāc ca yo buddhaḥ sarvaṃ paśyati mānavaḥ
asāram iva mānuṣyaṃ sarvathā mukta eva saḥ
46etac chrutvā mama vaco bhavāṃś caratu muktavat
gārhasthye yadi te mokṣe kṛtā buddhir aviklavā
47tat tasya vacanaṃ śrutvā samyak sa pṛthivīpatiḥ
mokṣajaiś ca guṇair yuktaḥ pālayām āsa ca prajāḥ