Book 12 Chapter 275
1yudhiṣṭhira uvāca
1śokād duḥkhāc ca mṛtyoś ca trasyanti prāṇinaḥ sadā
ubhayaṃ me yathā na syāt tan me brūhi pitāmaha
2bhīṣma uvāca
2atraivodāharantīmam itihāsaṃ purātanam
nāradasya ca saṃvādaṃ samaṅgasya ca bhārata
3nārada uvāca
3uraseva praṇamase bāhubhyāṃ tarasīva ca
saṃprahṛṣṭamanā nityaṃ viśoka iva lakṣyase
4udvegaṃ neha te kiṃ cit susūkṣmam api lakṣaye
nityatṛpta iva svastho bālavac ca viceṣṭase
5samaṅga uvāca
5bhūtaṃ bhavyaṃ bhaviṣyac ca sarvaṃ sattveṣu mānada
teṣāṃ tattvāni jānāmi tato na vimanā hy aham
6upakramān ahaṃ veda punar eva phalodayān
loke phalāni citrāṇi tato na vimanā hy aham
7agādhāś cāpratiṣṭhāś ca gatimantaś ca nārada
andhā jaḍāś ca jīvanti paśyāsmān api jīvataḥ
8vihitenaiva jīvanti arogāṅgā divaukasaḥ
balavanto 'balāś caiva tadvad asmān sabhājaya
9sahasriṇaś ca jīvanti jīvanti śatinas tathā
śākena cānye jīvanti paśyāsmān api jīvataḥ
10yadā na śocemahi kiṃ nu na syād; dharmeṇa vā nārada karmaṇā vā
kṛtāntavaśyāni yadā sukhāni; duḥkhāni vā yan na vidharṣayanti
11yasmai prajñāṃ kathayante manuṣyāḥ; prajñāmūlo hīndriyāṇāṃ prasādaḥ
muhyanti śocanti yadendriyāṇi; prajñālābho nāsti mūḍhendriyasya
12mūḍhasya darpaḥ sa punar moha eva; mūḍhasya nāyaṃ na paro 'sti lokaḥ
na hy eva duḥkhāni sadā bhavanti; sukhasya vā nityaśo lābha eva
13bhāvātmakaṃ saṃparivartamānaṃ; na mādṛśaḥ saṃjvaraṃ jātu kuryāt
iṣṭān bhogān nānurudhyet sukhaṃ vā; na cintayed duḥkham abhyāgataṃ vā
14samāhito na spṛhayet pareṣāṃ; nānāgataṃ nābhinandeta lābham
na cāpi hṛṣyed vipule 'rthalābhe; tathārthanāśe ca na vai viṣīdet
15na bāndhavā na ca vittaṃ na kaulī; na ca śrutaṃ na ca mantrā na vīryam
duḥkhāt trātuṃ sarva evotsahante; paratra śīle na tu yānti śāntim
16nāsti buddhir ayuktasya nāyogād vidyate sukham
dhṛtiś ca duḥkhatyāgaś cāpy ubhayaṃ naḥ sukhodayam
17priyaṃ hi harṣajananaṃ harṣa utsekavardhanaḥ
utseko narakāyaiva tasmāt taṃ saṃtyajāmy aham
18etāñ śokabhayotsekān mohanān sukhaduḥkhayoḥ
paśyāmi sākṣival loke dehasyāsya viceṣṭanāt
19arthakāmau parityajya viśoko vigatajvaraḥ
tṛṣṇāmohau tu saṃtyajya carāmi pṛthivīm imām
20na mṛtyuto na cādharmān na lobhān na kutaś cana
pītāmṛtasyevātyantam iha cāmutra vā bhayam
21etad brahman vijānāmi mahat kṛtvā tapo 'vyayam
tena nārada saṃprāpto na māṃ śokaḥ prabādhate