Book 12 Chapter 273
1bhīṣma uvāca
1vṛtrasya tu mahārāja jvarāviṣṭasya sarvaśaḥ
abhavan yāni liṅgāni śarīre tāni me śṛṇu
2jvalitāsyo 'bhavad ghoro vaivarṇyaṃ cāgamat param
gātrakampaś ca sumahāñ śvāsaś cāpy abhavan mahān
romaharṣaś ca tīvro 'bhūn niḥśvāsaś ca mahān nṛpa
3śivā cāśivasaṃkāśā tasya vaktrāt sudāruṇā
niṣpapāta mahāghorā smṛtiḥ sā tasya bhārata
ulkāś ca jvalitās tasya dīptāḥ pārśve prapedire
4gṛdhrakaṅkavaḍāś caiva vāco 'muñcan sudāruṇāḥ
vṛtrasyopari saṃhṛṣṭāś cakravat paribabhramuḥ
5tatas taṃ ratham āsthāya devāpyāyitam āhave
vajrodyatakaraḥ śakras taṃ daityaṃ pratyavaikṣata
6amānuṣam atho nādaṃ sa mumoca mahāsuraḥ
vyajṛmbhata ca rājendra tīvrajvarasamanvitaḥ
athāsya jṛmbhataḥ śakras tato vajram avāsṛjat
7sa vajraḥ sumahātejāḥ kālāgnisadṛśopamaḥ
kṣipram eva mahākāyaṃ vṛtraṃ daityam apātayat
8tato nādaḥ samabhavat punar eva samantataḥ
vṛtraṃ vinihataṃ dṛṣṭvā devānāṃ bharatarṣabha
9vṛtraṃ tu hatvā bhagavān dānavārir mahāyaśāḥ
vajreṇa viṣṇuyuktena divam eva samāviśat
10atha vṛtrasya kauravya śarīrād abhiniḥsṛtā
brahmahatyā mahāghorā raudrā lokabhayāvahā
11karāladaśanā bhīmā vikṛtā kṛṣṇapiṅgalā
prakīrṇamūrdhajā caiva ghoranetrā ca bhārata
12kapālamālinī caiva kṛśā ca bharatarṣabha
rudhirārdrā ca dharmajña cīravastranivāsinī
13sābhiniṣkramya rājendra tādṛgrūpā bhayāvahā
vajriṇaṃ mṛgayām āsa tadā bharatasattama
14kasya cit tv atha kālasya vṛtrahā kurunandana
svargāyābhimukhaḥ prāyāl lokānāṃ hitakāmyayā
15bisān niḥsaramāṇaṃ tu dṛṣṭvā śakraṃ mahaujasam
kaṇṭhe jagrāha devendraṃ sulagnā cābhavat tadā
16sa hi tasmin samutpanne brahmahatyākṛte bhaye
nalinyāṃ bisamadhyastho babhūvābdagaṇān bahūn
17anusṛtya tu yatnāt sa tayā vai brahmahatyayā
tadā gṛhītaḥ kauravya niśceṣṭaḥ samapadyata
18tasyā vyapohane śakraḥ paraṃ yatnaṃ cakāra ha
na cāśakat tāṃ devendro brahmahatyāṃ vyapohitum
19gṛhīta eva tu tayā devendro bharatarṣabha
pitāmaham upāgamya śirasā pratyapūjayat
20jñātvā gṛhītaṃ śakraṃ tu dvijapravarahatyayā
brahmā saṃcintayām āsa tadā bharatasattama
21tām uvāca mahābāho brahmahatyāṃ pitāmahaḥ
svareṇa madhureṇātha sāntvayann iva bhārata
22mucyatāṃ tridaśendro 'yaṃ matpriyaṃ kuru bhāmini
brūhi kiṃ te karomy adya kāmaṃ kaṃ tvam ihecchasi
23brahmahatyovāca
23trilokapūjite deve prīte trailokyakartari
kṛtam eveha manye 'haṃ nivāsaṃ tu vidhatsva me
24tvayā kṛteyaṃ maryādā lokasaṃrakṣaṇārthinā
sthāpanā vai sumahatī tvayā deva pravartitā
25prīte tu tvayi dharmajña sarvalokeśvare prabho
śakrād apagamiṣyāmi nivāsaṃ tu vidhatsva me
26bhīṣma uvāca
26tatheti tāṃ prāha tadā brahmahatyāṃ pitāmahaḥ
upāyataḥ sa śakrasya brahmahatyāṃ vyapohata
27tataḥ svayaṃbhuvā dhyātas tatra vahnir mahātmanā
brahmāṇam upasaṃgamya tato vacanam abravīt
28prāpto 'smi bhagavan deva tvatsakāśam ariṃdama
yat kartavyaṃ mayā deva tad bhavān vaktum arhati
29brahmovāca
29bahudhā vibhajiṣyāmi brahmahatyām imām aham
śakrasyādya vimokṣārthaṃ caturbhāgaṃ pratīccha me
30agnir uvāca
30mama mokṣasya ko 'nto vai brahman dhyāyasva vai prabho
etad icchāmi vijñātuṃ tattvato lokapūjita
31brahmovāca
31yas tvāṃ jvalantam āsādya svayaṃ vai mānavaḥ kva cit
bījauṣadhirasair vahne na yakṣyati tamovṛtaḥ
32tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati
brahmahatyā havyavāha vyetu te mānaso jvaraḥ
33bhīṣma uvāca
33ity uktaḥ pratijagrāha tad vaco havyakavyabhuk
pitāmahasya bhagavāṃs tathā ca tad abhūt prabho
34tato vṛkṣauṣadhitṛṇaṃ samāhūya pitāmahaḥ
imam arthaṃ mahārāja vaktuṃ samupacakrame
35tato vṛkṣauṣadhitṛṇaṃ tathaivoktaṃ yathātatham
vyathitaṃ vahnivad rājan brahmāṇam idam abravīt
36asmākaṃ brahmahatyāto ko 'nto lokapitāmaha
svabhāvanihatān asmān na punar hantum arhasi
37vayam agniṃ tathā śītaṃ varṣaṃ ca pavaneritam
sahāmaḥ satataṃ deva tathā chedanabhedanam
38brahmahatyām imām adya bhavataḥ śāsanād vayam
grahīṣyāmas trilokeśa mokṣaṃ cintayatāṃ bhavān
39brahmovāca
39parvakāle tu saṃprāpte yo vai chedanabhedanam
kariṣyati naro mohāt tam eṣānugamiṣyati
40bhīṣma uvāca
40tato vṛkṣauṣadhitṛṇam evam uktaṃ mahātmanā
brahmāṇam abhisaṃpūjya jagāmāśu yathāgatam
41āhūyāpsaraso devas tato lokapitāmahaḥ
vācā madhurayā prāha sāntvayann iva bhārata
42iyam indrād anuprāptā brahmahatyā varāṅganāḥ
caturtham asyā bhāgaṃ hi mayoktāḥ saṃpratīcchata
43apsarasa ūcuḥ
43grahaṇe kṛtabuddhīnāṃ deveśa tava śāsanāt
mokṣaṃ samayato 'smākaṃ cintayasva pitāmaha
44brahmovāca
44rajasvalāsu nārīṣu yo vai maithunam ācaret
tam eṣā yāsyati kṣipraṃ vyetu vo mānaso jvaraḥ
45bhīṣma uvāca
45tatheti hṛṣṭamanasa uktvāthāpsarasāṃ gaṇāḥ
svāni sthānāni saṃprāpya remire bharatarṣabha
46tatas trilokakṛd devaḥ punar eva mahātapāḥ
apaḥ saṃcintayām āsa dhyātās tāś cāpy athāgaman
47tās tu sarvāḥ samāgamya brahmāṇam amitaujasam
idam ūcur vaco rājan praṇipatya pitāmaham
48imāḥ sma deva saṃprāptās tvatsakāśam ariṃdama
śāsanāt tava deveśa samājñāpaya no vibho
49brahmovāca
49iyaṃ vṛtrād anuprāptā puruhūtaṃ mahābhayā
brahmahatyā caturthāṃśam asyā yūyaṃ pratīcchata
50āpa ūcuḥ
50evaṃ bhavatu lokeśa yathā vadasi naḥ prabho
mokṣaṃ samayato 'smākaṃ saṃcintayitum arhasi
51tvaṃ hi deveśa sarvasya jagataḥ paramo guruḥ
ko 'nyaḥ prasādo hi bhaved yaḥ kṛcchrān naḥ samuddharet
52brahmovāca
52alpā iti matiṃ kṛtvā yo naro buddhimohitaḥ
śleṣmamūtrapurīṣāṇi yuṣmāsu pratimokṣyati
53tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati
tathā vo bhavitā mokṣa iti satyaṃ bravīmi vaḥ
54bhīṣma uvāca
54tato vimucya devendraṃ brahmahatyā yudhiṣṭhira
yathānisṛṣṭaṃ taṃ deśam agacchad devaśāsanāt
55evaṃ śakreṇa saṃprāptā brahmahatyā janādhipa
pitāmaham anujñāpya so 'śvamedham akalpayat
56śrūyate hi mahārāja saṃprāptā vāsavena vai
brahmahatyā tataḥ śuddhiṃ hayamedhena labdhavān
57samavāpya śriyaṃ devo hatvārīṃś ca sahasraśaḥ
praharṣam atulaṃ lebhe vāsavaḥ pṛthivīpate
58vṛtrasya rudhirāc caiva khukhuṇḍāḥ pārtha jajñire
dvijātibhir abhakṣyās te dīkṣitaiś ca tapodhanaiḥ
59sarvāvasthaṃ tvam apy eṣāṃ dvijātīnāṃ priyaṃ kuru
ime hi bhūtale devāḥ prathitāḥ kurunandana
60evaṃ śakreṇa kauravya buddhisaukṣmyān mahāsuraḥ
upāyapūrvaṃ nihato vṛtro 'thāmitatejasā
61evaṃ tvam api kauravya pṛthivyām aparājitaḥ
bhaviṣyasi yathā devaḥ śatakratur amitrahā
62ye tu śakrakathāṃ divyām imāṃ parvasu parvasu
vipramadhye paṭhiṣyanti na te prāpsyanti kilbiṣam
63ity etad vṛtram āśritya śakrasyātyadbhutaṃ mahat
kathitaṃ karma te tāta kiṃ bhūyaḥ śrotum icchasi